Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    असाधारणादिवण्णना

    Asādhāraṇādivaṇṇanā

    ३३८. ‘‘धोवनञ्‍च पटिग्गहो’’ति गाथा अट्ठकथाचरियानं। तत्थ धोवनञ्‍च पटिग्गहोति अञ्‍ञातिकाय भिक्खुनिया चीवरधोवापनं चीवरपटिग्गहणञ्‍च। कोसेय्य…पे॰… द्वे लोमाति एळकलोमवग्गे आदितो सत्त सिक्खापदानि वुत्तानि। वस्सिकाति वस्सिकसाटिकसिक्खापदं। आरञ्‍ञकेन चाति सासङ्कसिक्खापदं वुत्तं। पणीतन्ति पणीतभोजनविञ्‍ञत्ति। ऊनन्ति ऊनवीसतिवस्ससिक्खापदं। निसीदने च या सिक्खा, वस्सिका या च साटिकाति निसीदनवस्सिकसाटिकानं पमाणातिक्‍कमो।

    338. ‘‘Dhovanañca paṭiggaho’’ti gāthā aṭṭhakathācariyānaṃ. Tattha dhovanañca paṭiggahoti aññātikāya bhikkhuniyā cīvaradhovāpanaṃ cīvarapaṭiggahaṇañca. Koseyya…pe… dve lomāti eḷakalomavagge ādito satta sikkhāpadāni vuttāni. Vassikāti vassikasāṭikasikkhāpadaṃ. Āraññakena cāti sāsaṅkasikkhāpadaṃ vuttaṃ. Paṇītanti paṇītabhojanaviññatti. Ūnanti ūnavīsativassasikkhāpadaṃ. Nisīdane ca yā sikkhā, vassikā yā ca sāṭikāti nisīdanavassikasāṭikānaṃ pamāṇātikkamo.

    आपत्तिक्खन्धा चेव उपोसथादीनि च ‘‘पाराजिकसङ्घादिसेसा’’तिआदिना विभत्तत्ता ‘‘विभत्तियो’’ति वुत्तानि। तेवीसति सङ्घादिसेसाति भिक्खुनीनं आगतानि दस, भिक्खूनं तेरसाति तेवीसति। द्वेचत्तालीस निस्सग्गियातिआदीसुपि एसेव नयो। द्वीहि…पे॰… किच्‍चं एकेन सम्मतीति द्वीहि विवादाधिकरणं, चतूहि अनुवादाधिकरणं, तीहि आपत्ताधिकरणं, एकेन किच्‍चाधिकरणं सम्मतीति अत्थो।

    Āpattikkhandhā ceva uposathādīni ca ‘‘pārājikasaṅghādisesā’’tiādinā vibhattattā ‘‘vibhattiyo’’ti vuttāni. Tevīsati saṅghādisesāti bhikkhunīnaṃ āgatāni dasa, bhikkhūnaṃ terasāti tevīsati. Dvecattālīsa nissaggiyātiādīsupi eseva nayo. Dvīhi…pe… kiccaṃ ekena sammatīti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.

    ३३९. निरङ्कतोति सङ्घम्हा अपसारितो।

    339.Niraṅkatoti saṅghamhā apasārito.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi
    ४. असाधारणादि • 4. Asādhāraṇādi
    ५. पाराजिकादिआपत्ति • 5. Pārājikādiāpatti

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā
    असाधारणादिवण्णना • Asādhāraṇādivaṇṇanā
    पाराजिकादिआपत्तिवण्णना • Pārājikādiāpattivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    असाधारणादिवण्णना • Asādhāraṇādivaṇṇanā
    पाराजिकादिआपत्तिवण्णना • Pārājikādiāpattivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    सत्तनगरेसु पञ्‍ञत्तसिक्खापदवण्णना • Sattanagaresu paññattasikkhāpadavaṇṇanā
    पाराजिकादिआपत्तिवण्णना • Pārājikādiāpattivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    असाधारणादिवण्णना • Asādhāraṇādivaṇṇanā
    पाराजिकादिआपत्तिवण्णना • Pārājikādiāpattivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact