Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१५४) १०. असञ्‍ञसत्तुपिककथा

    (154) 10. Asaññasattupikakathā

    ७३५. सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिकाति? आमन्ता। अत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स अलोभो कुसलमूलं , अदोसो कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्‍ञाति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स अलोभो कुसलमूलं , अदोसो कुसलमूलं…पे॰… पञ्‍ञाति? आमन्ता। हञ्‍चि नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्‍ञा, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिका’’ति।

    735. Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññāti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ…pe… paññāti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

    सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिकाति? आमन्ता। अत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स फस्सो वेदना सञ्‍ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स फस्सो वेदना सञ्‍ञा चेतना चित्तन्ति? आमन्ता। अफस्सकस्स मग्गभावना…पे॰… अचित्तकस्स मग्गभावनाति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स मग्गभावना…पे॰… सचित्तकस्स मग्गभावनाति? आमन्ता। हञ्‍चि सफस्सकस्स मग्गभावना…पे॰… सचित्तकस्स मग्गभावना, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिका’’ति।

    Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa maggabhāvanā…pe… acittakassa maggabhāvanāti? Na hevaṃ vattabbe…pe… nanu saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanāti? Āmantā. Hañci saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

    सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिकाति? आमन्ता। ये केचि सञ्‍ञावेदयितनिरोधं समापज्‍जन्ति, सब्बे ते असञ्‍ञसत्तुपिकाति? न हेवं वत्तब्बे…पे॰…।

    Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Ye keci saññāvedayitanirodhaṃ samāpajjanti, sabbe te asaññasattupikāti? Na hevaṃ vattabbe…pe….

    ७३६. न वत्तब्बं – ‘‘सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिका’’ति? आमन्ता। ननु इधापि असञ्‍ञी तत्रापि असञ्‍ञीति? आमन्ता। हञ्‍चि इधापि असञ्‍ञी तत्रापि असञ्‍ञी, तेन वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधसमापत्ति असञ्‍ञसत्तुपिका’’ति।

    736. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti? Āmantā. Nanu idhāpi asaññī tatrāpi asaññīti? Āmantā. Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

    असञ्‍ञसत्तुपिककथा निट्ठिता।

    Asaññasattupikakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. असञ्‍ञसत्तुपिकाकथावण्णना • 10. Asaññasattupikākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १०. असञ्‍ञसत्तुपिकाकथावण्णना • 10. Asaññasattupikākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १०. असञ्‍ञसत्तुपिकाकथावण्णना • 10. Asaññasattupikākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact