Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. အာသဝက္ခယသုတ္တံ

    4. Āsavakkhayasuttaṃ

    ၅၃၄. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အာသဝာနံ ခယာယ သံဝတ္တန္တိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ အာသဝာနံ ခယာယ သံဝတ္တန္တီ’’တိ။

    534. ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantī’’ti.

    ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ သံယောဇနပ္ပဟာနာယ သံဝတ္တန္တိ, အနုသယသမုဂ္ဃာတာယ သံဝတ္တန္တိ, အဒ္ဓာနပရိညာယ သံဝတ္တန္တိ, အာသဝာနံ ခယာယ သံဝတ္တန္တိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စိန္ဒ္ရိယာနိ ဘာဝိတာနိ ဗဟုလီကတာနိ သံယောဇနပ္ပဟာနာယ သံဝတ္တန္တိ, အနုသယသမုဂ္ဃာတာယ သံဝတ္တန္တိ, အဒ္ဓာနပရိညာယ သံဝတ္တန္တိ, အာသဝာနံ ခယာယ သံဝတ္တန္တီ’’တိ။ စတုတ္ထံ။

    ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattantī’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂော • 7. Bodhipakkhiyavaggo

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. ဗောဓိပက္ခိယဝဂ္ဂဝဏ္ဏနာ • 7. Bodhipakkhiyavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact