Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (८९) ६. अतीतानागतारम्मणकथा

    (89) 6. Atītānāgatārammaṇakathā

    ५५९. अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। ननु अतीतारम्मणन्ति? आमन्ता। हञ्‍चि अतीतारम्मणं, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मणं चित्तं अनारम्मण’’न्ति। अतीतारम्मणं चित्तं अनारम्मणन्ति मिच्छा। हञ्‍चि वा पन अनारम्मणं, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मण’’न्ति। अनारम्मणं अतीतारम्मणन्ति मिच्छा।

    559. Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītārammaṇanti? Āmantā. Hañci atītārammaṇaṃ, no ca vata re vattabbe – ‘‘atītārammaṇaṃ cittaṃ anārammaṇa’’nti. Atītārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – ‘‘atītārammaṇa’’nti. Anārammaṇaṃ atītārammaṇanti micchā.

    अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। ननु अतीतं आरब्भ अत्थि आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि अतीतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मणं चित्तं अनारम्मण’’न्ति।

    Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘atītārammaṇaṃ cittaṃ anārammaṇa’’nti.

    ५६०. अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। ननु अनागतारम्मणन्ति? आमन्ता। हञ्‍चि अनागतारम्मणं, नो च वत रे वत्तब्बे – ‘‘अनागतारम्मणं चित्तं अनारम्मण’’न्ति। अनागतारम्मणं चित्तं अनारम्मणन्ति मिच्छा। हञ्‍चि वा पन अनारम्मणं, नो च वत रे वत्तब्बे – ‘‘अनागतारम्मण’’न्ति। अनारम्मणं अनागतारम्मणन्ति मिच्छा।

    560. Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgatārammaṇanti? Āmantā. Hañci anāgatārammaṇaṃ, no ca vata re vattabbe – ‘‘anāgatārammaṇaṃ cittaṃ anārammaṇa’’nti. Anāgatārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – ‘‘anāgatārammaṇa’’nti. Anārammaṇaṃ anāgatārammaṇanti micchā.

    अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। ननु अनागतं आरब्भ अत्थि आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि अनागतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘अनागतारम्मणं चित्तं अनारम्मण’’न्ति।

    Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘anāgatārammaṇaṃ cittaṃ anārammaṇa’’nti.

    पच्‍चुप्पन्‍नं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, पच्‍चुप्पन्‍नारम्मणं चित्तं सारम्मणन्ति? आमन्ता। अतीतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, अतीतारम्मणं चित्तं सारम्मणन्ति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, पच्‍चुप्पन्‍नारम्मणं चित्तं सारम्मणन्ति? आमन्ता। अनागतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, अनागतारम्मणं चित्तं सारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe… paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

    अतीतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। पच्‍चुप्पन्‍नं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, पच्‍चुप्पन्‍नारम्मणं चित्तं अनारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

    अनागतं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता। पच्‍चुप्पन्‍नं आरब्भ अत्थि आवट्टना…पे॰… पणिधि, पच्‍चुप्पन्‍नारम्मणं चित्तं अनारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

    ५६१. न वत्तब्बं – ‘‘अतीतानागतारम्मणं चित्तं अनारम्मण’’न्ति? आमन्ता। ननु अतीतानागतं नत्थीति? आमन्ता। हञ्‍चि अतीतानागतं नत्थि, तेन वत रे वत्तब्बे – ‘‘अतीतानागतारम्मणं चित्तं अनारम्मण’’न्ति…पे॰…।

    561. Na vattabbaṃ – ‘‘atītānāgatārammaṇaṃ cittaṃ anārammaṇa’’nti? Āmantā. Nanu atītānāgataṃ natthīti? Āmantā. Hañci atītānāgataṃ natthi, tena vata re vattabbe – ‘‘atītānāgatārammaṇaṃ cittaṃ anārammaṇa’’nti…pe….

    अतीतानागतारम्मणकथा निट्ठिता।

    Atītānāgatārammaṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. अतीतानागतारम्मणकथावण्णना • 6. Atītānāgatārammaṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact