Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (९४) ११. अतीतानागतसमन्‍नागतकथा

    (94) 11. Atītānāgatasamannāgatakathā

    ५६८. अतीतेन समन्‍नागतोति? आमन्ता। ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता। हञ्‍चि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतेन समन्‍नागतो’’ति।

    568. Atītena samannāgatoti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītena samannāgato’’ti.

    अनागतेन समन्‍नागतोति? आमन्ता। ननु अनागतं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता। हञ्‍चि अनागतं अजातं अभूतं असञ्‍जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतेन समन्‍नागतो’’ति।

    Anāgatena samannāgatoti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgatena samannāgato’’ti.

    ५६९. अतीतेन रूपक्खन्धेन समन्‍नागतो, अनागतेन रूपक्खन्धेन समन्‍नागतो, पच्‍चुप्पन्‍नेन रूपक्खन्धेन समन्‍नागतोति? आमन्ता। तीहि रूपक्खन्धेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰… अतीतेहि पञ्‍चहि खन्धेहि समन्‍नागतो, अनागतेहि पञ्‍चहि खन्धेहि समन्‍नागतो, पच्‍चुप्पन्‍नेहि पञ्‍चहि खन्धेहि समन्‍नागतोति? आमन्ता। पन्‍नरसहि खन्धेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    569. Atītena rūpakkhandhena samannāgato, anāgatena rūpakkhandhena samannāgato, paccuppannena rūpakkhandhena samannāgatoti? Āmantā. Tīhi rūpakkhandhehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi pañcahi khandhehi samannāgato, anāgatehi pañcahi khandhehi samannāgato, paccuppannehi pañcahi khandhehi samannāgatoti? Āmantā. Pannarasahi khandhehi samannāgatoti? Na hevaṃ vattabbe…pe….

    अतीतेन चक्खायतनेन समन्‍नागतो, अनागतेन चक्खायतनेन समन्‍नागतो, पच्‍चुप्पन्‍नेन चक्खायतनेन समन्‍नागतोति? आमन्ता। तीहि चक्खायतनेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰… अतीतेहि द्वादसहि आयतनेहि समन्‍नागतो, अनागतेहि द्वादसहि आयतनेहि समन्‍नागतो, पच्‍चुप्पन्‍नेहि द्वादसहि आयतनेहि समन्‍नागतोति? आमन्ता। छत्तिंसायतनेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Atītena cakkhāyatanena samannāgato, anāgatena cakkhāyatanena samannāgato, paccuppannena cakkhāyatanena samannāgatoti? Āmantā. Tīhi cakkhāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi dvādasahi āyatanehi samannāgato, anāgatehi dvādasahi āyatanehi samannāgato, paccuppannehi dvādasahi āyatanehi samannāgatoti? Āmantā. Chattiṃsāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe….

    अतीताय चक्खुधातुया समन्‍नागतो, अनागताय चक्खुधातुया समन्‍नागतो, पच्‍चुप्पन्‍नाय चक्खुधातुया समन्‍नागतोति? आमन्ता । तीहि चक्खुधातूहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰… अतीताहि अट्ठारसहि धातूहि समन्‍नागतो, अनागताहि अट्ठारसहि धातूहि समन्‍नागतो , पच्‍चुप्पन्‍नाहि अट्ठारसहि धातूहि समन्‍नागतोति? आमन्ता। चतुपञ्‍ञासधातूहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Atītāya cakkhudhātuyā samannāgato, anāgatāya cakkhudhātuyā samannāgato, paccuppannāya cakkhudhātuyā samannāgatoti? Āmantā . Tīhi cakkhudhātūhi samannāgatoti? Na hevaṃ vattabbe…pe… atītāhi aṭṭhārasahi dhātūhi samannāgato, anāgatāhi aṭṭhārasahi dhātūhi samannāgato , paccuppannāhi aṭṭhārasahi dhātūhi samannāgatoti? Āmantā. Catupaññāsadhātūhi samannāgatoti? Na hevaṃ vattabbe…pe….

    अतीतेन चक्खुन्द्रियेन समन्‍नागतो, अनागतेन चक्खुन्द्रियेन समन्‍नागतो, पच्‍चुप्पन्‍नेन चक्खुन्द्रियेन समन्‍नागतोति? आमन्ता। तीहि चक्खुन्द्रियेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰… अतीतेहि बावीसतिन्द्रियेहि समन्‍नागतो, अनागतेहि बावीसतिन्द्रियेहि समन्‍नागतो, पच्‍चुप्पन्‍नेहि बावीसतिन्द्रियेहि समन्‍नागतोति? आमन्ता। छसट्ठिन्द्रियेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Atītena cakkhundriyena samannāgato, anāgatena cakkhundriyena samannāgato, paccuppannena cakkhundriyena samannāgatoti? Āmantā. Tīhi cakkhundriyehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi bāvīsatindriyehi samannāgato, anāgatehi bāvīsatindriyehi samannāgato, paccuppannehi bāvīsatindriyehi samannāgatoti? Āmantā. Chasaṭṭhindriyehi samannāgatoti? Na hevaṃ vattabbe…pe….

    ५७०. न वत्तब्बं – ‘‘अतीतानागतेहि समन्‍नागतो’’ति? आमन्ता। ननु अत्थि अट्ठविमोक्खझायी चतुन्‍नं झानानं निकामलाभी नवन्‍नं अनुपुब्बविहारसमापत्तीनं लाभीति? आमन्ता। हञ्‍चि अत्थि अट्ठविमोक्खझायी चतुन्‍नं झानानं निकामलाभी नवन्‍नं अनुपुब्बविहारसमापत्तीनं लाभी, तेन वत रे वत्तब्बे – ‘‘अतीतानागतेहि समन्‍नागतो’’ति।

    570. Na vattabbaṃ – ‘‘atītānāgatehi samannāgato’’ti? Āmantā. Nanu atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhīti? Āmantā. Hañci atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhī, tena vata re vattabbe – ‘‘atītānāgatehi samannāgato’’ti.

    अतीतानागतसमन्‍नागतकथा निट्ठिता।

    Atītānāgatasamannāgatakathā niṭṭhitā.

    नवमवग्गो।

    Navamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    आनिसंसदस्साविस्स संयोजनानं पहानं, अमतारम्मणं संयोजनं, रूपं सारम्मणं, अनुसया अनारम्मणा, एवमेवं ञाणं, अतीतानागतारम्मणं चित्तं, सब्बं चित्तं वितक्‍कानुपतितं, सब्बसो वितक्‍कयतो विचारयतो वितक्‍कविप्फारो सद्दो, न यथाचित्तस्स वाचा, तथेव कायकम्मं अतीतानागतेहि समन्‍नागतोति।

    Ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ, amatārammaṇaṃ saṃyojanaṃ, rūpaṃ sārammaṇaṃ, anusayā anārammaṇā, evamevaṃ ñāṇaṃ, atītānāgatārammaṇaṃ cittaṃ, sabbaṃ cittaṃ vitakkānupatitaṃ, sabbaso vitakkayato vicārayato vitakkavipphāro saddo, na yathācittassa vācā, tatheva kāyakammaṃ atītānāgatehi samannāgatoti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ११. अतीतानागतसमन्‍नागतकथावण्णना • 11. Atītānāgatasamannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ११. अतीतानागतसमन्‍नागतकथावण्णना • 11. Atītānāgatasamannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ११. अतीतानागतसमन्‍नागतकथावण्णना • 11. Atītānāgatasamannāgatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact