Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. अत्तकामपारिचरियसिक्खापदवण्णना

    4. Attakāmapāricariyasikkhāpadavaṇṇanā

    २९०. चतुत्थे चीवरन्ति निवासनादि यं किञ्‍चि चीवरं। पिण्डपातन्ति यो कोचि आहारो। सो हि पिण्डोल्येन भिक्खुनो पत्ते पतनतो तत्थ तत्थ लद्धभिक्खानं पिण्डानं पातो सन्‍निपातोति वा पिण्डपातोति वुच्‍चति। सेनासनन्ति सयनञ्‍च आसनञ्‍च। यत्थ हि विहारादिके सेति निपज्‍जति आसति निसीदति, तं सेनासनं। पति एति एतस्माति पच्‍चयोति आह ‘‘पतिकरणट्ठेन पच्‍चयो’’ति। रोगस्स पतिअयनट्ठेन वा पच्‍चयो, पच्‍चनीकगमनट्ठेनाति अत्थो, वूपसमनत्थेनाति वुत्तं होति। धातुक्खोभलक्खणस्स हि तंहेतुकदुक्खवेदनालक्खणस्स वा रोगस्स पटिपक्खभावो पतिअयनट्ठो। यस्स कस्सचीति सप्पिआदीसु यस्स कस्सचि। सप्पायस्साति हितस्स विकारवूपसमेनाति अधिप्पायो। भिसक्‍कस्स कम्मं तेन विधातब्बतो, तेनाह ‘‘अनुञ्‍ञातत्ता’’ति। नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि। आवाटपरिक्खेपो परिखा उद्दापो पाकारो एसिका पलिघो पाकारमत्थकमण्डलन्ति सत्त नगरपरिक्खाराति वदन्ति। सेतपरिक्खारोति सुविसुद्धसीलालङ्कारो। अरियमग्गो हि इध ‘‘रथो’’ति अधिप्पेतो। तस्स च सम्मावाचादयो अलङ्कारट्ठेन ‘‘परिक्खारो’’ति वुत्ता। चक्‍कवीरियोति वीरियचक्‍को। जीवितपरिक्खाराति जीवितस्स पवत्तिकारणानि। समुदानेतब्बाति सम्मा उद्धं उद्धं आनेतब्बा परियेसितब्बा। परिवारोपि होति अन्तरायानं परितो वारणतो, तेनाह – ‘‘जीवित…पे॰… रक्खणतो’’ति। तत्थ अन्तरन्ति विवरं, ओकासोति अत्थो। रक्खणतोति वेरिकानं अन्तरं अदत्वा अत्तनो सामीनं परिवारेत्वा ठितसेवका विय रक्खणतो। अस्साति जीवितस्स। कारणभावतोति चिरप्पवत्तिया कारणभावतो। रसायनभूतञ्हि भेसज्‍जं सुचिरम्पि कालं जीवितं पवत्तेतियेव।

    290. Catutthe cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Piṇḍapātanti yo koci āhāro. So hi piṇḍolyena bhikkhuno patte patanato tattha tattha laddhabhikkhānaṃ piṇḍānaṃ pāto sannipātoti vā piṇḍapātoti vuccati. Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati āsati nisīdati, taṃ senāsanaṃ. Pati eti etasmāti paccayoti āha ‘‘patikaraṇaṭṭhena paccayo’’ti. Rogassa patiayanaṭṭhena vā paccayo, paccanīkagamanaṭṭhenāti attho, vūpasamanatthenāti vuttaṃ hoti. Dhātukkhobhalakkhaṇassa hi taṃhetukadukkhavedanālakkhaṇassa vā rogassa paṭipakkhabhāvo patiayanaṭṭho. Yassa kassacīti sappiādīsu yassa kassaci. Sappāyassāti hitassa vikāravūpasamenāti adhippāyo. Bhisakkassa kammaṃ tena vidhātabbato, tenāha ‘‘anuññātattā’’ti. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Āvāṭaparikkhepo parikhā uddāpo pākāro esikā paligho pākāramatthakamaṇḍalanti satta nagaraparikkhārāti vadanti. Setaparikkhāroti suvisuddhasīlālaṅkāro. Ariyamaggo hi idha ‘‘ratho’’ti adhippeto. Tassa ca sammāvācādayo alaṅkāraṭṭhena ‘‘parikkhāro’’ti vuttā. Cakkavīriyoti vīriyacakko. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ uddhaṃ ānetabbā pariyesitabbā. Parivāropi hoti antarāyānaṃ parito vāraṇato, tenāha – ‘‘jīvita…pe… rakkhaṇato’’ti. Tattha antaranti vivaraṃ, okāsoti attho. Rakkhaṇatoti verikānaṃ antaraṃ adatvā attano sāmīnaṃ parivāretvā ṭhitasevakā viya rakkhaṇato. Assāti jīvitassa. Kāraṇabhāvatoti cirappavattiyā kāraṇabhāvato. Rasāyanabhūtañhi bhesajjaṃ sucirampi kālaṃ jīvitaṃ pavattetiyeva.

    २९१. उपचारेति यत्थ ठितो विञ्‍ञापेतुं सक्‍कोति, तादिसे। कामो चेव हेतु च पारिचरिया च अत्थो। सेसं ब्यञ्‍जनन्तिआदीसु पाळियं ‘‘अत्तकाम’’न्ति पदं उद्धरित्वा अत्तनो कामं, अत्तनो हेतुं, अत्तनो अधिप्पायं, अत्तनो पारिचरियन्ति चत्तारो अत्था पदभाजने वुत्ता। तेसु पठमे अत्थविकप्पे कामो च हेतु च पारिचरिया च अत्थो, सेसं अधिप्पायपदमेकं ब्यञ्‍जनं पठमविग्गहे तदत्थस्स असम्भवभावतो निरत्थकत्ता। दुतिये पन अत्थविकप्पे अधिप्पायो च पारिचरिया च अत्थो, कामो च हेतु चाति सेसं पदद्वयं ब्यञ्‍जनं तेसं तत्थ अत्थाभावतोति एवं चत्तारि पदानि द्विन्‍नं विग्गहानं वसेन योजितानीति केचि वदन्ति। गण्ठिपदे च अयमेवत्थो वुत्तो। चूळमज्झिममहागण्ठिपदेसु पन ‘‘पठमस्मिं अत्थविकप्पे कामो च हेतु च पारिचरिया च अधिप्पायत्थो, सेसं मेथुनधम्मसङ्खातेन कामेनातिआदि विग्गहवाक्यं अक्खरविवरणमत्ततो ब्यञ्‍जनमत्तं। दुतिये अत्थविकप्पे अधिप्पायो च पारिचरिया च अधिप्पायत्थो, सेसं अत्तना कामिता इच्छितातिआदि विग्गहवाक्यं अक्खरविवरणमत्ततो ब्यञ्‍जनमत्त’’न्ति एवमत्थो वुत्तो । ‘‘ब्यञ्‍जने आदरं अकत्वा’’ति वचनतो अयमेवत्थो इध युत्ततरोति विञ्‍ञायति। ब्यञ्‍जने आदरं अकत्वाति इमिना हि अट्ठकथायं वुत्तविग्गहवसेन ब्यञ्‍जने आदरं अकत्वाति अयमत्थो दीपितो।

    291.Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise. Kāmo ceva hetu ca pāricariyā ca attho. Sesaṃ byañjanantiādīsu pāḷiyaṃ ‘‘attakāma’’nti padaṃ uddharitvā attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyanti cattāro atthā padabhājane vuttā. Tesu paṭhame atthavikappe kāmo ca hetu ca pāricariyā ca attho, sesaṃ adhippāyapadamekaṃ byañjanaṃ paṭhamaviggahe tadatthassa asambhavabhāvato niratthakattā. Dutiye pana atthavikappe adhippāyo ca pāricariyā ca attho, kāmo ca hetu cāti sesaṃ padadvayaṃ byañjanaṃ tesaṃ tattha atthābhāvatoti evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti keci vadanti. Gaṇṭhipade ca ayamevattho vutto. Cūḷamajjhimamahāgaṇṭhipadesu pana ‘‘paṭhamasmiṃ atthavikappe kāmo ca hetu ca pāricariyā ca adhippāyattho, sesaṃ methunadhammasaṅkhātena kāmenātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamattaṃ. Dutiye atthavikappe adhippāyo ca pāricariyā ca adhippāyattho, sesaṃ attanā kāmitā icchitātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamatta’’nti evamattho vutto . ‘‘Byañjane ādaraṃ akatvā’’ti vacanato ayamevattho idha yuttataroti viññāyati. Byañjane ādaraṃ akatvāti iminā hi aṭṭhakathāyaṃ vuttaviggahavasena byañjane ādaraṃ akatvāti ayamattho dīpito.

    इदानि यथावुत्तमेवत्थं पदभाजनेन संसन्दित्वा दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति हि वुत्ते जानिस्सन्ति पण्डिता’’तिआदि आरद्धं। इदं वुत्तं होति – ‘‘अत्तनो हेतु’’न्ति वुत्ते अत्तनो अत्थायाति अयमत्थो विञ्‍ञायति। ‘‘अत्तनो कामं अत्तनो पारिचरिय’’न्ति च वुत्ते कामेन पारिचरियाति अयमत्थो विञ्‍ञायति। तस्मा अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति इमेहि तीहि पदेहि अत्तनो अत्थाय कामेन पारिचरिया अत्तकामपारिचरियाति अयमत्थविकप्पो वुत्तोति विञ्‍ञू जानिस्सन्ति। ‘‘अत्तनो अधिप्पाय’’न्ति वुत्ते पन अधिप्पायसद्दस्स कामितसद्देन समानत्थभावतो अत्तनो पारिचरियन्ति इमस्स च उभयविग्गहसामञ्‍ञतो अत्तनो इच्छितकामितट्ठेन अत्तकामपारिचरियाति अयमत्थविकप्पो द्वीहि पदेहि दस्सितोति विञ्‍ञू जानिस्सन्तीति।

    Idāni yathāvuttamevatthaṃ padabhājanena saṃsanditvā dassetuṃ ‘‘attano kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā’’tiādi āraddhaṃ. Idaṃ vuttaṃ hoti – ‘‘attano hetu’’nti vutte attano atthāyāti ayamattho viññāyati. ‘‘Attano kāmaṃ attano pāricariya’’nti ca vutte kāmena pāricariyāti ayamattho viññāyati. Tasmā attano kāmaṃ attano hetuṃ attano pāricariyanti imehi tīhi padehi attano atthāya kāmena pāricariyā attakāmapāricariyāti ayamatthavikappo vuttoti viññū jānissanti. ‘‘Attano adhippāya’’nti vutte pana adhippāyasaddassa kāmitasaddena samānatthabhāvato attano pāricariyanti imassa ca ubhayaviggahasāmaññato attano icchitakāmitaṭṭhena attakāmapāricariyāti ayamatthavikappo dvīhi padehi dassitoti viññū jānissantīti.

    एतदग्गन्ति एसा अग्गा। दुट्ठुल्‍लवाचासिक्खापदे किञ्‍चापि मेथुनयाचनं आगतं, तथापि तं दुट्ठुल्‍लवाचस्सादरागवसेन वुत्तं, इध पन अत्तनो मेथुनस्सादरागवसेनाति अयं विसेसो। विनीतवत्थूसु ‘‘तेन हि भगिनि अग्गदानं देही’’ति इदं अत्तनो अत्थाय वुत्तन्ति वेदितब्बं। मनुस्सित्थी, इत्थिसञ्‍ञिता, अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति इमानेत्थ पञ्‍च अङ्गानि।

    Etadagganti esā aggā. Duṭṭhullavācāsikkhāpade kiñcāpi methunayācanaṃ āgataṃ, tathāpi taṃ duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti ayaṃ viseso. Vinītavatthūsu ‘‘tena hi bhagini aggadānaṃ dehī’’ti idaṃ attano atthāya vuttanti veditabbaṃ. Manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

    अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता।

    Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. अत्तकामपारिचरियसिक्खापदं • 4. Attakāmapāricariyasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. अत्तकामपारिचरियसिक्खापदवण्णना • 4. Attakāmapāricariyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. अत्तकामपारिचरियसिक्खापदवण्णना • 4. Attakāmapāricariyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. अत्तकामपारिचरियसिक्खापदवण्णना • 4. Attakāmapāricariyasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact