Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. सञ्‍चरित्तसिक्खापदवण्णना

    5. Sañcarittasikkhāpadavaṇṇanā

    २९६. पञ्‍चमे पण्डितस्स भावो पण्डिच्‍चं, ञाणस्सेतं अधिवचनं। गतिमन्ताति ञाणगतिया समन्‍नागता। पण्डिताति इमिना सभावञाणेन समन्‍नागतता वुत्ता, ब्यत्ताति इमिना इत्थिकत्तब्बेसु विसारदपञ्‍ञाय। तेनाह ‘‘उपायञ्‍ञू विसारदा’’ति। मेधाविनीति ठानुप्पत्तिपञ्‍ञासङ्खाताय तस्मिं तस्मिं अत्थकिच्‍चे उपट्ठिते ठानसो तङ्खणे एव उप्पज्‍जनपञ्‍ञाय समन्‍नागता। तेनाह ‘‘दिट्ठं दिट्ठं करोती’’ति। छेकाति यागुभत्तसम्पादनादीसु निपुणा। उट्ठानवीरियसम्पन्‍नाति कायिकेन वीरियेन समन्‍नागता, यथा अञ्‍ञा कुसीता निसिन्‍नट्ठाने निसिन्‍नाव होन्ति, ठितट्ठाने ठिताव, एवं अहुत्वा विप्फारिकेन चित्तेन सब्बकिच्‍चं निप्फादेतीति वुत्तं होति। कुमारिकायाति निमित्तत्थे भुम्मं, हेतुम्हि वा करणवचनं। तेनाह ‘‘कुमारिकाय कारणा’’ति। आवहनं आवाहो, परिग्गहभावेन दारिकाय गण्हापनं, तथा दापनं विवाहो। तेनाह ‘‘दारकस्सा’’तिआदि।

    296. Pañcame paṇḍitassa bhāvo paṇḍiccaṃ, ñāṇassetaṃ adhivacanaṃ. Gatimantāti ñāṇagatiyā samannāgatā. Paṇḍitāti iminā sabhāvañāṇena samannāgatatā vuttā, byattāti iminā itthikattabbesu visāradapaññāya. Tenāha ‘‘upāyaññū visāradā’’ti. Medhāvinīti ṭhānuppattipaññāsaṅkhātāya tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanapaññāya samannāgatā. Tenāha ‘‘diṭṭhaṃ diṭṭhaṃ karotī’’ti. Chekāti yāgubhattasampādanādīsu nipuṇā. Uṭṭhānavīriyasampannāti kāyikena vīriyena samannāgatā, yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti, ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphārikena cittena sabbakiccaṃ nipphādetīti vuttaṃ hoti. Kumārikāyāti nimittatthe bhummaṃ, hetumhi vā karaṇavacanaṃ. Tenāha ‘‘kumārikāya kāraṇā’’ti. Āvahanaṃ āvāho, pariggahabhāvena dārikāya gaṇhāpanaṃ, tathā dāpanaṃ vivāho. Tenāha ‘‘dārakassā’’tiādi.

    २९७-२९८. भत्तपाचनं सन्धाय रन्धापनं वुत्तं, यस्स कस्सचि पाचनं सन्धाय पचापनं वुत्तं। दुट्ठुं कुलं गता दुग्गताति इममत्थं दस्सेन्तो ‘‘यत्थ वा गता’’तिआदिमाह। आहरणं आहारोन उपाहटन्ति न दिन्‍नं। कयो गहणं, विक्‍कयो दानं। तदुभयं सङ्गण्हित्वा ‘‘वोहारो’’ति वुत्तं। मण्डितपसाधितोति एत्थ बाहिरुपकरणेन अलङ्करणं मण्डनं, अज्झत्तिकानं केसादीनंयेव सण्ठपनं पसाधनं

    297-298. Bhattapācanaṃ sandhāya randhāpanaṃ vuttaṃ, yassa kassaci pācanaṃ sandhāya pacāpanaṃ vuttaṃ. Duṭṭhuṃ kulaṃ gatā duggatāti imamatthaṃ dassento ‘‘yattha vā gatā’’tiādimāha. Āharaṇaṃ āhāro. Na upāhaṭanti na dinnaṃ. Kayo gahaṇaṃ, vikkayo dānaṃ. Tadubhayaṃ saṅgaṇhitvā ‘‘vohāro’’ti vuttaṃ. Maṇḍitapasādhitoti ettha bāhirupakaraṇena alaṅkaraṇaṃ maṇḍanaṃ, ajjhattikānaṃ kesādīnaṃyeva saṇṭhapanaṃ pasādhanaṃ.

    ३००. ‘‘अब्भुतं कातुं न वट्टती’’ति इमिना दुक्‍कटं होतीति दीपेति। ‘‘पराजितेन दातब्ब’’न्ति वुत्तत्ता अदेन्तो धुरनिक्खेपेन कारेतब्बो। अचिरकाले अधिकारो एतस्स अत्थीति अचिरकालाधिकारिकं, सञ्‍चरित्तं। ‘‘अचिरकालाचारिक’’न्ति वा पाठो, अचिरकाले आचारो अज्झाचारो एतस्साति अचिरकालाचारिकं

    300. ‘‘Abbhutaṃ kātuṃ na vaṭṭatī’’ti iminā dukkaṭaṃ hotīti dīpeti. ‘‘Parājitena dātabba’’nti vuttattā adento dhuranikkhepena kāretabbo. Acirakāle adhikāro etassa atthīti acirakālādhikārikaṃ, sañcarittaṃ. ‘‘Acirakālācārika’’nti vā pāṭho, acirakāle ācāro ajjhācāro etassāti acirakālācārikaṃ.

    किञ्‍चापि एहिभिक्खूपसम्पन्‍ना चेव सरणगमनूपसम्पन्‍ना च सञ्‍चरित्तादिपण्णत्तिवज्‍जं आपत्तिं आपज्‍जन्ति, तेसं पन न सब्बकालिकत्ता ते वज्‍जेत्वा सब्बकालानुरूपं तन्तिं ठपेन्तो भगवा इधापि ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्‍नं भिक्खुं दस्सेतुं ‘‘तत्र य्वायं भिक्खु…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति पदभाजनं आह, न पन नेसं सञ्‍चरित्तादिआपज्‍जने अभब्बभावतो। खीणासवापि हि अप्पस्सुता किञ्‍चापि लोकवज्‍जं नापज्‍जन्ति, पण्णत्तियं पन अकोविदत्ता विहारकारं कुटिकारं सहागारं सहसेय्यन्ति एवरूपा कायद्वारे आपत्तियो आपज्‍जन्ति, सञ्‍चरित्तं पदसोधम्मं उत्तरिछप्पञ्‍चवाचं भूतारोचनन्ति एवरूपा वचीद्वारे आपत्तियो आपज्‍जन्ति, उपनिक्खित्तसादियनवसेन मनोद्वारे रूपियपटिग्गहणापत्तिं आपज्‍जन्ति।

    Kiñcāpi ehibhikkhūpasampannā ceva saraṇagamanūpasampannā ca sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti, tesaṃ pana na sabbakālikattā te vajjetvā sabbakālānurūpaṃ tantiṃ ṭhapento bhagavā idhāpi ñatticatuttheneva kammena upasampannaṃ bhikkhuṃ dassetuṃ ‘‘tatra yvāyaṃ bhikkhu…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti padabhājanaṃ āha, na pana nesaṃ sañcarittādiāpajjane abhabbabhāvato. Khīṇāsavāpi hi appassutā kiñcāpi lokavajjaṃ nāpajjanti, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahāgāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjanti, sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjanti, upanikkhittasādiyanavasena manodvāre rūpiyapaṭiggahaṇāpattiṃ āpajjanti.

    ३०१. सञ्‍चरणं सञ्‍चरो, सो एतस्स अत्थीति सञ्‍चरी, तस्स भावो सञ्‍चरित्तं। तेनाह ‘‘सञ्‍चरणभाव’’न्ति, इत्थिपुरिसानं अन्तरे सञ्‍चरणभावन्ति अत्थो। जायत्तने जारत्तनेति च निमित्तत्थे भुम्मं, जायभावत्थं जारभावत्थन्ति वुत्तं होति। जायभावेति भरियभावाय। जारभावेति सामिकभावाय। किञ्‍चापि इमस्स पदभाजने ‘‘जारी भविस्ससी’’ति इत्थिलिङ्गवसेन पदभाजनं वुत्तं, जारत्तनेति पन निद्देसस्स उभयलिङ्गसाधारणत्ता पुरिसलिङ्गवसेनपि योजेत्वा अत्थं दस्सेन्तो ‘‘इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेती’’तिआदिमाह। एत्थ हि ‘‘जारो भविस्ससी’’ति इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति नाम। पाळियं पन इत्थिलिङ्गवसेनेव योजना कता, तदनुसारेन पुरिसलिङ्गवसेनपि सक्‍का योजेतुन्ति।

    301. Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, tassa bhāvo sañcarittaṃ. Tenāha ‘‘sañcaraṇabhāva’’nti, itthipurisānaṃ antare sañcaraṇabhāvanti attho. Jāyattane jārattaneti ca nimittatthe bhummaṃ, jāyabhāvatthaṃ jārabhāvatthanti vuttaṃ hoti. Jāyabhāveti bhariyabhāvāya. Jārabhāveti sāmikabhāvāya. Kiñcāpi imassa padabhājane ‘‘jārī bhavissasī’’ti itthiliṅgavasena padabhājanaṃ vuttaṃ, jārattaneti pana niddesassa ubhayaliṅgasādhāraṇattā purisaliṅgavasenapi yojetvā atthaṃ dassento ‘‘itthiyā matiṃ purisassa ārocento jārattane ārocetī’’tiādimāha. Ettha hi ‘‘jāro bhavissasī’’ti itthiyā matiṃ purisassa ārocento jārattane āroceti nāma. Pāḷiyaṃ pana itthiliṅgavaseneva yojanā katā, tadanusārena purisaliṅgavasenapi sakkā yojetunti.

    इदानि पाळियं वुत्तनयेनपि अत्थं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। पति भविस्ससीति वुत्तमेवत्थं ‘‘सामिको भविस्ससी’’ति परियायवचनेन विसेसेत्वा दस्सेति। इदञ्‍च जारत्तनेति निद्देसस्स उभयलिङ्गसाधारणत्ता वुत्तं। मुहुत्तिका भविस्ससीति असामिकं सन्धाय वुत्तं, जारी भविस्ससीति ससामिकं सन्धाय। अन्तमसो तङ्खणिकायपीति इदं निदस्सनमत्तन्ति आह ‘‘एतेनेवुपायेना’’तिआदि।

    Idāni pāḷiyaṃ vuttanayenapi atthaṃ dassento ‘‘apicā’’tiādimāha. Pati bhavissasīti vuttamevatthaṃ ‘‘sāmiko bhavissasī’’ti pariyāyavacanena visesetvā dasseti. Idañca jārattaneti niddesassa ubhayaliṅgasādhāraṇattā vuttaṃ. Muhuttikā bhavissasīti asāmikaṃ sandhāya vuttaṃ, jārī bhavissasīti sasāmikaṃ sandhāya. Antamaso taṅkhaṇikāyapīti idaṃ nidassanamattanti āha ‘‘etenevupāyenā’’tiādi.

    ३०३. सेरिविहारन्ति सच्छन्दचारं। अत्तनो वसन्ति अत्तनो आणं। गोत्तन्ति गोतमगोत्तादिकं गोत्तं। धम्मोति पण्डरङ्गपरिब्बाजकादीनं, तेसं तेसं वा कुलानं धम्मो। गोत्तवन्तेसु गोत्तसद्दो, धम्मचारीसु च धम्मसद्दो वत्ततीति आह ‘‘सगोत्तेही’’तिआदि। तत्थ सगोत्तेहीति समानगोत्तेहि, एकवंसजातेहीति अत्थो। सहधम्मिकेहीति एकस्स सत्थुसासने सहचरितब्बधम्मेहि, समानकुलधम्मेहि वा। तेनेवाह ‘‘एकं सत्थार’’न्तिआदि। तत्थ ‘‘एकं सत्थारं उद्दिस्स पब्बजितेही’’ति इमिना पण्डरङ्गपरिब्बाजकादयो वुत्ता, एकगणपरियापन्‍नेहीति मालाकारादिएकगणपरियापन्‍नेहि।

    303.Serivihāranti sacchandacāraṃ. Attano vasanti attano āṇaṃ. Gottanti gotamagottādikaṃ gottaṃ. Dhammoti paṇḍaraṅgaparibbājakādīnaṃ, tesaṃ tesaṃ vā kulānaṃ dhammo. Gottavantesu gottasaddo, dhammacārīsu ca dhammasaddo vattatīti āha ‘‘sagottehī’’tiādi. Tattha sagottehīti samānagottehi, ekavaṃsajātehīti attho. Sahadhammikehīti ekassa satthusāsane sahacaritabbadhammehi, samānakuladhammehi vā. Tenevāha ‘‘ekaṃ satthāra’’ntiādi. Tattha ‘‘ekaṃ satthāraṃ uddissa pabbajitehī’’ti iminā paṇḍaraṅgaparibbājakādayo vuttā, ekagaṇapariyāpannehīti mālākārādiekagaṇapariyāpannehi.

    ससामिका सारक्खा। यस्सा गमने रञ्‍ञा दण्डो ठपितो, सा सपरिदण्डापच्छिमानं द्विन्‍नन्ति सारक्खसपरिदण्डानं मिच्छाचारो होति तासं ससामिकभावतो। न इतरासन्ति इतरासं मातुरक्खितादीनं अट्ठन्‍नं पुरिसन्तरगमने नत्थि मिच्छाचारो तासं असामिकभावतो। या हि सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेन्ति, तासं मिच्छाचारो, न च मातादयो तासं फस्से इस्सरा। मातादयो हि न अत्तना फस्सानुभवनत्थं ता रक्खन्ति, केवलं अनाचारं निसेधेन्ता पुरिसन्तरगमनं तासं वारेन्ति। पुरिसस्स पन एतासु अट्ठसुपि होतियेव मिच्छाचारो मातादीहि यथा पुरिसेन सद्धिं संवासं न कप्पेति, तथा रक्खितत्ता परेसं रक्खितगोपितं फस्सं थेनेत्वा फुट्ठभावतो।

    Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Pacchimānaṃ dvinnanti sārakkhasaparidaṇḍānaṃ micchācāro hoti tāsaṃ sasāmikabhāvato. Na itarāsanti itarāsaṃ māturakkhitādīnaṃ aṭṭhannaṃ purisantaragamane natthi micchācāro tāsaṃ asāmikabhāvato. Yā hi sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādenti, tāsaṃ micchācāro, na ca mātādayo tāsaṃ phasse issarā. Mātādayo hi na attanā phassānubhavanatthaṃ tā rakkhanti, kevalaṃ anācāraṃ nisedhentā purisantaragamanaṃ tāsaṃ vārenti. Purisassa pana etāsu aṭṭhasupi hotiyeva micchācāro mātādīhi yathā purisena saddhiṃ saṃvāsaṃ na kappeti, tathā rakkhitattā paresaṃ rakkhitagopitaṃ phassaṃ thenetvā phuṭṭhabhāvato.

    धनेन कीताति भरियभावत्थं धनेन कीता। तेनाह ‘‘यस्मा पना’’तिआदि। भोगेनाति भोगहेतु। भोगत्थञ्हि वसन्ती ‘‘भोगवासिनी’’ति वुच्‍चति। लभित्वाति यो नं वासेति, तस्स हत्थतो लभित्वा। उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी। तेनाह ‘‘उभिन्‍न’’न्तिआदि। धजेन आहटाति एत्थ धजयोगतो सेनाव धजसद्देन वुत्ता, उस्सितद्धजाय सेनाय आहटाति वुत्तं होति। तेनाह ‘‘उस्सितद्धजाया’’तिआदि।

    Dhanena kītāti bhariyabhāvatthaṃ dhanena kītā. Tenāha ‘‘yasmā panā’’tiādi. Bhogenāti bhogahetu. Bhogatthañhi vasantī ‘‘bhogavāsinī’’ti vuccati. Labhitvāti yo naṃ vāseti, tassa hatthato labhitvā. Udakapattaṃ āmasitvā gahitā odapattakinī. Tenāha ‘‘ubhinna’’ntiādi. Dhajena āhaṭāti ettha dhajayogato senāva dhajasaddena vuttā, ussitaddhajāya senāya āhaṭāti vuttaṃ hoti. Tenāha ‘‘ussitaddhajāyā’’tiādi.

    ३०५. बहिद्धा विमट्ठं नाम होतीति अञ्‍ञत्थ आरोचितं नाम होति। तं किरियं सम्पादेस्सतीति तस्सा आरोचेत्वा तं किच्‍चं सम्पादेतु वा मा वा, तंकिरियासम्पादने योग्यतं सन्धाय वुत्तं। दारकं दारिकञ्‍च अजानापेत्वा तेसं मातापितुआदीहि मातापितुआदीनंयेव सन्तिकं सासने पेसितेपि हरणवीमंसनपच्‍चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होतियेवाति दट्ठब्बं। यं उद्दिस्स सासनं पेसितं, तंयेव सन्धाय तस्सा मातुआदीनं आरोचिते वत्थुनो एकत्ता मातुआदयोपि खेत्तमेवाति खेत्तमेव ओतिण्णभावं दस्सेतुं ‘‘बुद्धं पच्‍चक्खामी’’तिआदि उदाहटं। इमिना समेतीति एत्थायमधिप्पायो – यथा सयं अनारोचेत्वा अञ्‍ञेन अन्तेवासिआदिना आरोचापेन्तस्स विसङ्केतो नत्थि, एवं तस्सा सयं अनारोचेत्वा आरोचनत्थं मातुआदीनं वदन्तस्सपि नत्थि विसङ्केतोति। घरं नयतीति घरणीमूलट्ठानञ्‍च वसेनाति एत्थ पुरिसस्स मातुआदयो सासनपेसने मूलभूतत्ता ‘‘मूलट्ठा’’ति वुच्‍चन्ति। मातुरक्खिताय माता भिक्खुं पहिणतीति एत्थ अत्तनो वा धीतु सन्तिकं ‘‘इत्थन्‍नामस्स भरिया होतू’’ति भिक्खुं पहिणति, पुरिसस्स वा सन्तिकं ‘‘मम धीता इत्थन्‍नामस्स भरिया होतू’’ति पहिणतीति गहेतब्बं। एस नयो सेसेसुपि। पुब्बे वुत्तनयत्ताति पठमसङ्घादिसेसे वुत्तनयत्ता।

    305.Bahiddhā vimaṭṭhaṃ nāma hotīti aññattha ārocitaṃ nāma hoti. Taṃ kiriyaṃ sampādessatīti tassā ārocetvā taṃ kiccaṃ sampādetu vā mā vā, taṃkiriyāsampādane yogyataṃ sandhāya vuttaṃ. Dārakaṃ dārikañca ajānāpetvā tesaṃ mātāpituādīhi mātāpituādīnaṃyeva santikaṃ sāsane pesitepi haraṇavīmaṃsanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hotiyevāti daṭṭhabbaṃ. Yaṃ uddissa sāsanaṃ pesitaṃ, taṃyeva sandhāya tassā mātuādīnaṃ ārocite vatthuno ekattā mātuādayopi khettamevāti khettameva otiṇṇabhāvaṃ dassetuṃ ‘‘buddhaṃ paccakkhāmī’’tiādi udāhaṭaṃ. Iminā sametīti etthāyamadhippāyo – yathā sayaṃ anārocetvā aññena antevāsiādinā ārocāpentassa visaṅketo natthi, evaṃ tassā sayaṃ anārocetvā ārocanatthaṃ mātuādīnaṃ vadantassapi natthi visaṅketoti. Gharaṃ nayatīti gharaṇī. Mūlaṭṭhānañca vasenāti ettha purisassa mātuādayo sāsanapesane mūlabhūtattā ‘‘mūlaṭṭhā’’ti vuccanti. Māturakkhitāya mātā bhikkhuṃ pahiṇatīti ettha attano vā dhītu santikaṃ ‘‘itthannāmassa bhariyā hotū’’ti bhikkhuṃ pahiṇati, purisassa vā santikaṃ ‘‘mama dhītā itthannāmassa bhariyā hotū’’ti pahiṇatīti gahetabbaṃ. Esa nayo sesesupi. Pubbe vuttanayattāti paṭhamasaṅghādisese vuttanayattā.

    ३३८. एत्तोव पक्‍कमतीति पुन आगन्त्वा आणापकस्स अनारोचेत्वा ततोयेव पक्‍कमति। अञ्‍ञेन करणीयेनाति गमनहेतुविसुद्धिदस्सनत्थं वुत्तं। तेनेव पन करणीयेन गन्त्वापि किञ्‍चि अनारोचेन्तो न वीमंसति नाम। अनभिनन्दित्वाति इदं तथा पटिपज्‍जमानं सन्धाय वुत्तं, सतिपि अभिनन्दने सासनं अनारोचेन्तो पन न वीमंसति नाम। ततियपदे वुत्तनयेनाति ‘‘सो तस्सा वचनं अनभिनन्दित्वा’’तिआदिना वुत्तनयेन। वत्थुगणनायाति सम्बहुलानं इत्थिपुरिसानं समभावे सति द्विन्‍नं द्विन्‍नं इत्थिपुरिसवत्थूनं गणनाय। सचे पन एकतो अधिका होन्ति, अधिकानं गणनाय आपत्तिभेदो वेदितब्बो।

    338.Ettova pakkamatīti puna āgantvā āṇāpakassa anārocetvā tatoyeva pakkamati. Aññena karaṇīyenāti gamanahetuvisuddhidassanatthaṃ vuttaṃ. Teneva pana karaṇīyena gantvāpi kiñci anārocento na vīmaṃsati nāma. Anabhinanditvāti idaṃ tathā paṭipajjamānaṃ sandhāya vuttaṃ, satipi abhinandane sāsanaṃ anārocento pana na vīmaṃsati nāma. Tatiyapade vuttanayenāti ‘‘so tassā vacanaṃ anabhinanditvā’’tiādinā vuttanayena. Vatthugaṇanāyāti sambahulānaṃ itthipurisānaṃ samabhāve sati dvinnaṃ dvinnaṃ itthipurisavatthūnaṃ gaṇanāya. Sace pana ekato adhikā honti, adhikānaṃ gaṇanāya āpattibhedo veditabbo.

    ३३९-३४०. पाळियं चतुत्थवारे असतिपि ‘‘गच्छन्तो न सम्पादेति, आगच्छन्तो विसंवादेति, अनापत्ती’’ति इदं अत्थतो आपन्‍नमेवाति कत्वा वुत्तं ‘‘चतुत्थे अनापत्ती’’ति। कारुकानन्ति वड्ढकीआदीनं। तच्छकअयोकारतन्तवायरजकन्हापितका पञ्‍च कारवो ‘‘कारुका’’ति वुच्‍चन्ति। एवरूपेन…पे॰… अनापत्तीति तादिसं गिहिवेय्यावच्‍चम्पि न होतीति कत्वा वुत्तं।

    339-340. Pāḷiyaṃ catutthavāre asatipi ‘‘gacchanto na sampādeti, āgacchanto visaṃvādeti, anāpattī’’ti idaṃ atthato āpannamevāti katvā vuttaṃ ‘‘catutthe anāpattī’’ti. Kārukānanti vaḍḍhakīādīnaṃ. Tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo ‘‘kārukā’’ti vuccanti. Evarūpena…pe… anāpattīti tādisaṃ gihiveyyāvaccampi na hotīti katvā vuttaṃ.

    कायतो समुट्ठातीति पण्णत्तिं वा अलंवचनीयभावं वा अजानन्तस्स कायतो समुट्ठाति। वाचतो समुट्ठातीति एत्थापि एसेव नयो। कायवाचतो समुट्ठातीति पण्णत्तिं जानित्वा अलंवचनीयभावं अजानन्तस्सपि कायवाचतो समुट्ठातीति वेदितब्बं। अलंवचनीया होन्तीति देसचारित्तवसेन पण्णदानादिना परिच्‍चत्ता होन्ति। पण्णत्तिं पन जानित्वाति एत्थ अलंवचनीयभावं वाति च दट्ठब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ सञ्‍चरित्तसिक्खापदवण्णना) ‘‘तदुभयं पन जानित्वा एतेहेव तीहि नयेहि समापज्‍जन्तस्स तानेव तीणि तदुभयजाननचित्तेन सचित्तकानि होन्ती’’ति वुत्तं। तस्मा पण्णत्तिजाननचित्तेनाति एत्थापि तदुभयजाननं वत्तब्बं। भिक्खुं अजानापेत्वा अत्तनो अधिप्पायं पण्णे लिखित्वा दिन्‍नं हरन्तस्सपि आपत्ति होति, इमस्स सिक्खापदस्स अचित्तकत्ताति न गहेतब्बं। पाळियं पन ‘‘आरोचेती’’ति वुत्तत्ता अट्ठकथायञ्‍च तत्थ तत्थ आरोचनस्सेव दस्सितत्ता कायेन वा वाचाय वा आरोचेन्तस्सेव आपत्ति होतीति गहेतब्बं।

    Kāyato samuṭṭhātīti paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyato samuṭṭhāti. Vācato samuṭṭhātīti etthāpi eseva nayo. Kāyavācato samuṭṭhātīti paṇṇattiṃ jānitvā alaṃvacanīyabhāvaṃ ajānantassapi kāyavācato samuṭṭhātīti veditabbaṃ. Alaṃvacanīyā hontīti desacārittavasena paṇṇadānādinā pariccattā honti. Paṇṇattiṃpana jānitvāti ettha alaṃvacanīyabhāvaṃ vāti ca daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā) ‘‘tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni hontī’’ti vuttaṃ. Tasmā paṇṇattijānanacittenāti etthāpi tadubhayajānanaṃ vattabbaṃ. Bhikkhuṃ ajānāpetvā attano adhippāyaṃ paṇṇe likhitvā dinnaṃ harantassapi āpatti hoti, imassa sikkhāpadassa acittakattāti na gahetabbaṃ. Pāḷiyaṃ pana ‘‘ārocetī’’ti vuttattā aṭṭhakathāyañca tattha tattha ārocanasseva dassitattā kāyena vā vācāya vā ārocentasseva āpatti hotīti gahetabbaṃ.

    ३४१. दुट्ठुल्‍लादीसुपीति आदि-सद्देन सञ्‍चरित्तम्पि सङ्गण्हाति। एत्थ पन किञ्‍चापि इत्थी नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, पुरिसो नाम मनुस्सपुरिसो, न यक्खोतिआदि न वुत्तं, तथापि मनुस्सजातिकाव इत्थिपुरिसा इध अधिप्पेता। तस्मा येसु सञ्‍चरित्तं समापज्‍जति, तेसं मनुस्सजातिकता, न नालंवचनीयता, पटिग्गण्हनवीमंसनपच्‍चाहरणानीति इमानेत्थ पञ्‍चङ्गानि।

    341.Duṭṭhullādīsupīti ādi-saddena sañcarittampi saṅgaṇhāti. Ettha pana kiñcāpi itthī nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, puriso nāma manussapuriso, na yakkhotiādi na vuttaṃ, tathāpi manussajātikāva itthipurisā idha adhippetā. Tasmā yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā, paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañcaṅgāni.

    सञ्‍चरित्तसिक्खापदवण्णना निट्ठिता।

    Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ५. सञ्‍चरित्तसिक्खापदं • 5. Sañcarittasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. सञ्‍चरित्तसिक्खापदवण्णना • 5. Sañcarittasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. सञ्‍चरित्तसिक्खापदवण्णना • 5. Sañcarittasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact