Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अट्ठचीवरमातिकाकथावण्णना

    Aṭṭhacīvaramātikākathāvaṇṇanā

    ३७९. पुग्गलाधिट्ठाननयेन वुत्तन्ति ‘‘सीमायदान’’न्तिआदिना वत्तब्बे ‘‘सीमाय देती’’तिआदि पुग्गलाधिट्ठाननयेन वुत्तं। परिक्खेपारहट्ठानेन परिच्छिन्‍नाति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्‍निपातट्ठानादितो पठमलेड्डुपातस्स अन्तो उपचारसीमाति दस्सेति। इदानि दुतियलेड्डुपातस्स अन्तोपि उपचारसीमायेवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। धुवसन्‍निपातट्ठानम्पि परियन्तगतमेव गहेतब्बं। भिक्खुनीनं आरामप्पवेसनसेनासनापुच्छनादि परिवासमानत्तारोचनवस्सच्छेदनिस्सयसेनासनग्गाहादि विधानन्ति इदं सब्बं इमिस्सायेव उपचारसीमाय वसेन वेदितब्बं। लाभत्थाय ठपितसीमा लाभसीमा। समानसंवासअविप्पवाससीमासु दिन्‍नस्स इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्‍नं गामट्ठानं न पापुणाति। कस्मा? ‘‘ठपेत्वा गामञ्‍च गामूपचारञ्‍चा’’ति वुत्तत्ता। ‘‘समानसंवासकसीमाय दम्मी’’ति दिन्‍नं पन गामे ठितानम्पि पापुणातीति।

    379.Puggalādhiṭṭhānanayenavuttanti ‘‘sīmāyadāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānanayena vuttaṃ. Parikkhepārahaṭṭhānena paricchinnāti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassa antopi upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. Bhikkhunīnaṃ ārāmappavesanasenāsanāpucchanādi parivāsamānattārocanavassacchedanissayasenāsanaggāhādi vidhānanti idaṃ sabbaṃ imissāyeva upacārasīmāya vasena veditabbaṃ. Lābhatthāya ṭhapitasīmā lābhasīmā. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. ‘‘Samānasaṃvāsakasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti.

    बुद्धाधिवुत्थोति बुद्धेन भगवता अधिवुत्थो। एकस्मिन्ति एकस्मिं विहारे। पाकवट्टन्ति दानवट्टं। वत्ततीति पवत्तति। पंसुकूलिकानम्पि वट्टतीति ‘‘तुय्हं देमा’’ति अवत्वा ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्तत्ता पंसुकूलिकानं वट्टति। विचारितमेवाति उपाहनत्थविकादीनमत्थाय विचारितमेव।

    Buddhādhivutthoti buddhena bhagavatā adhivuttho. Ekasminti ekasmiṃ vihāre. Pākavaṭṭanti dānavaṭṭaṃ. Vattatīti pavattati. Paṃsukūlikānampi vaṭṭatīti ‘‘tuyhaṃ demā’’ti avatvā ‘‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā paṃsukūlikānaṃ vaṭṭati. Vicāritamevāti upāhanatthavikādīnamatthāya vicāritameva.

    उपड्ढं दातब्बन्ति यं उभतोसङ्घस्स दिन्‍नं, ततो उपड्ढं भिक्खूनं, उपड्ढं भिक्खुनीनं दातब्बं। सचेपि एको भिक्खु होति एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्‍नस्सपि उपड्ढमेव दातब्बं। ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्‍च तुय्हञ्‍चा’’ति वुत्ते पन पुग्गलो विसुं न लभतीति इदं अट्ठकथापमाणेनेव गहेतब्बं। न हेत्थ विसेसकारणं उपलब्भति। तथा हि ‘‘उभतोसङ्घस्स च तुय्हञ्‍च दम्मी’’ति वुत्ते सामञ्‍ञविसेसवचनेहि सङ्गहितत्ता यथा पुग्गलो विसुं लभति, एवमिधापि ‘‘भिक्खुसङ्घस्स च तुय्हञ्‍चा’’ति सामञ्‍ञविसेसवचनसब्भावतो भवितब्बमेव विसुं पुग्गलपटिवीसेनाति विञ्‍ञायति, तस्मा अट्ठकथावचनमेवेत्थ पमाणं। पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तट्ठानतो एकमेव कोट्ठासं लभति। तत्थ कारणमाह ‘‘कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता’’ति, भिक्खुसङ्घग्गहणेनेव पुग्गलस्सपि गहितत्ताति अधिप्पायो। भिक्खुसङ्घस्स हराति वुत्तेपि हरितब्बन्ति ईदिसं गिहिवेय्यावच्‍चं न होतीति कत्वा वुत्तं।

    Upaḍḍhaṃ dātabbanti yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti ekā vā bhikkhunī, antamaso anupasampannassapi upaḍḍhameva dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhatīti idaṃ aṭṭhakathāpamāṇeneva gahetabbaṃ. Na hettha visesakāraṇaṃ upalabbhati. Tathā hi ‘‘ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sāmaññavisesavacanehi saṅgahitattā yathā puggalo visuṃ labhati, evamidhāpi ‘‘bhikkhusaṅghassa ca tuyhañcā’’ti sāmaññavisesavacanasabbhāvato bhavitabbameva visuṃ puggalapaṭivīsenāti viññāyati, tasmā aṭṭhakathāvacanamevettha pamāṇaṃ. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattaṭṭhānato ekameva koṭṭhāsaṃ labhati. Tattha kāraṇamāha ‘‘kasmā? Bhikkhusaṅghaggahaṇena gahitattā’’ti, bhikkhusaṅghaggahaṇeneva puggalassapi gahitattāti adhippāyo. Bhikkhusaṅghassa harāti vuttepi haritabbanti īdisaṃ gihiveyyāvaccaṃ na hotīti katvā vuttaṃ.

    लक्खणञ्‍ञू वदन्तीति इदं सन्‍निट्ठानवचनं, अट्ठकथासु अनागतत्ता पन एवं वुत्तं। बहिउपचारसीमायं…पे॰… सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं पापुणातीति अधिप्पायो। तेनेव मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ अकालचीवरसिक्खापदवण्णना) ‘‘सचे पन बहिउपचारसीमायं ठितो ‘वस्संवुत्थसङ्घस्सा’ति वदति, यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति वुत्तं। गण्ठिपदेसु पन ‘‘वस्सावासस्स अननुरूपे पदेसे ठत्वा वुत्तत्ता वस्संवुत्थानं अवुत्थानञ्‍च सब्बेसं पापुणाती’’ति वुत्तं, तं न गहेतब्बं। न हि ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वुत्ते अवुत्थवस्सानं पापुणाति। एवं वदतीति ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वदति। उद्देसं गहेतुं आगतोति तस्स सन्तिके उद्देसं अगहितपुब्बस्सपि उद्देसं गण्हिस्सामीति आगतकालतो पट्ठाय अन्तेवासिकभावूपगमनतो वुत्तं। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    Lakkhaṇaññū vadantīti idaṃ sanniṭṭhānavacanaṃ, aṭṭhakathāsu anāgatattā pana evaṃ vuttaṃ. Bahiupacārasīmāyaṃ…pe… sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānaṃ sabbesaṃ pāpuṇātīti adhippāyo. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) ‘‘sace pana bahiupacārasīmāyaṃ ṭhito ‘vassaṃvutthasaṅghassā’ti vadati, yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti vuttaṃ. Gaṇṭhipadesu pana ‘‘vassāvāsassa ananurūpe padese ṭhatvā vuttattā vassaṃvutthānaṃ avutthānañca sabbesaṃ pāpuṇātī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘vassaṃvutthasaṅghassa dammī’’ti vutte avutthavassānaṃ pāpuṇāti. Evaṃ vadatīti ‘‘vassaṃvutthasaṅghassa dammī’’ti vadati. Uddesaṃ gahetuṃ āgatoti tassa santike uddesaṃ agahitapubbassapi uddesaṃ gaṇhissāmīti āgatakālato paṭṭhāya antevāsikabhāvūpagamanato vuttaṃ. Sesamettha suviññeyyameva.

    अट्ठचीवरमातिकाकथावण्णना निट्ठिता।

    Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

    चीवरक्खन्धकवण्णना निट्ठिता।

    Cīvarakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २३२. अट्ठचीवरमातिका • 232. Aṭṭhacīvaramātikā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अट्ठचीवरमातिकाकथा • Aṭṭhacīvaramātikākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अट्ठचीवरमातिकाकथावण्णना • Aṭṭhacīvaramātikākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अट्ठचीवरमातिकाकथावण्णना • Aṭṭhacīvaramātikākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २३२. अट्ठचीवरमातिकाकथा • 232. Aṭṭhacīvaramātikākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact