Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. चम्पेय्यक्खन्धकं

    9. Campeyyakkhandhakaṃ

    कस्सपगोत्तभिक्खुवत्थुकथावण्णना

    Kassapagottabhikkhuvatthukathāvaṇṇanā

    ३८०. चम्पेय्यक्खन्धके चम्पायन्ति एवंनामके नगरे। तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु चम्पकरुक्खाव उस्सन्‍ना अहेसुं, तस्मा ‘‘चम्पा’’ति सङ्खं अगमासि। गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजमहेसिया खणितत्ता ‘‘गग्गरा’’ति लद्धवोहारा पोक्खरणी अत्थि, तस्सा तीरे समन्ततो नीलादिपञ्‍चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं, तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति। तं सन्धाय ‘‘गग्गराय पोक्खरणिया तीरे’’ति वुत्तं। तन्तिबद्धोति तन्ति वुच्‍चति ब्यापारो, तत्थ बद्धो पसुतो उस्सुक्‍कं आपन्‍नोति अत्थो, तस्मिं आवासे अकतं सेनासनं करोति, जिण्णं पटिसङ्खरोति, कते इस्सरो होतीति अधिप्पायो। तेनाह ‘‘तस्मिं आवासे कत्तब्बत्ता तन्तिपटिबद्धो’’ति, कत्तब्बकम्मे उस्साहमापन्‍नोति अत्थो।

    380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti saṅkhaṃ agamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā ‘‘gaggarā’’ti laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ, tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya ‘‘gaggarāya pokkharaṇiyā tīre’’ti vuttaṃ. Tantibaddhoti tanti vuccati byāpāro, tattha baddho pasuto ussukkaṃ āpannoti attho, tasmiṃ āvāse akataṃ senāsanaṃ karoti, jiṇṇaṃ paṭisaṅkharoti, kate issaro hotīti adhippāyo. Tenāha ‘‘tasmiṃ āvāse kattabbattā tantipaṭibaddho’’ti, kattabbakamme ussāhamāpannoti attho.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २३४. कस्सपगोत्तभिक्खुवत्थु • 234. Kassapagottabhikkhuvatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कस्सपगोत्तभिक्खुवत्थुकथा • Kassapagottabhikkhuvatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कस्सपगोत्तभिक्खुवत्थुकथादिवण्णना • Kassapagottabhikkhuvatthukathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २३४. कस्सपगोत्तभिक्खुवत्थुकथा • 234. Kassapagottabhikkhuvatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact