Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अट्ठगरुधम्मकथावण्णना

    Aṭṭhagarudhammakathāvaṇṇanā

    ४०३. सत्थापि ‘‘इत्थियो नाम परित्तसद्धा, एकायाचितमत्तेयेव पब्बज्‍जाय अनुञ्‍ञाताय न मम सासनं गरुं कत्वा गण्हिस्सन्ती’’ति तिक्खत्तुं पटिक्खिपित्वा इदानि गरुं कत्वा गाहापेतुकामताय ‘‘सचे, आनन्द, महापजापति गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा’’तिआदिमाह। तत्थ सावस्साति सा एव अस्सा पब्बज्‍जापि उपसम्पदापि होतु।

    403. Satthāpi ‘‘itthiyo nāma parittasaddhā, ekāyācitamatteyeva pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī’’ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya ‘‘sace, ānanda, mahāpajāpati gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā’’tiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.

    तदहुपसम्पन्‍नस्साति तं दिवसम्पि उपसम्पन्‍नस्स। अभिवादनं पच्‍चुट्ठानं अञ्‍जलिकम्मं सामीचिकम्मं कातब्बन्ति मानातिमानं अकत्वा पञ्‍चपतिट्ठितेन अभिवादनं, आसना उट्ठाय पच्‍चुग्गमनवसेन पच्‍चुट्ठानं, दसनखे समोधानेत्वा अञ्‍जलिकम्मं, आसनपञ्‍ञापनबीजनादिकं अनुच्छविककम्मसङ्खातं सामीचिकम्मञ्‍च कत्तब्बं। अभिक्खुके आवासेति यत्थ वसन्तिया अनन्तरायेन ओवादत्थाय उपसङ्कमनारहे ठाने ओवाददायको आचरियो नत्थि, अयं अभिक्खुको आवासो नाम, एवरूपे आवासे वस्सं न उपगन्तब्बं। अन्वद्धमासन्ति अनुपोसथिकं। ओवादूपसङ्कमनन्ति ओवादत्थाय उपसङ्कमनं। दिट्ठेनाति चक्खुना दिट्ठेन। सुतेनाति सोतेन सुतेन। परिसङ्कायाति दिट्ठसुतवसेन परिसङ्कितेन। गरुधम्मन्ति गरुकं सङ्घादिसेसापत्तिं। पक्खमानत्तन्ति अनूनानि पन्‍नरस दिवसानि मानत्तं। छसु धम्मेसूति विकालभोजनच्छट्ठेसु सिक्खापदेसु। सिक्खितसिक्खायाति एकसिक्खम्पि अखण्डं कत्वा पूरितसिक्खाय।

    Tadahupasampannassāti taṃ divasampi upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbanti mānātimānaṃ akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā uṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca kattabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanārahe ṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma, evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaddhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya.

    न अक्‍कोसितब्बो न परिभासितब्बोति दसन्‍नं अक्‍कोसवत्थूनं अञ्‍ञतरेन अक्‍कोसवत्थुना न अक्‍कोसितब्बो, भयुपदंसनाय कायचि परिभासाय न परिभासितब्बो। ओवटो भिक्खुनीनं भिक्खूसु वचनपथोति ओवादानुसासनिधम्मकथासङ्खातो वचनपथो भिक्खुनीनं भिक्खूसु ओवटो पिहितो, न भिक्खुनिया कोचि भिक्खु ओवदितब्बो वा अनुसासितब्बो वा, ‘‘भन्ते पोराणकत्थेरा इदञ्‍चिदञ्‍च वत्तं पूरयिंसू’’ति एवं पन पवेणिवसेन कथेतुं वट्टति। अनोवटो भिक्खूनं भिक्खुनीसूति भिक्खूनं पन भिक्खुनीसु वचनपथो अनिवारितो, यथारुचिया ओवदन्तु अनुसासन्तु धम्मकथं कथेन्तूति अयमेत्थ सङ्खेपो, वित्थारतो पनेसा गरुधम्मकथा महाविभङ्गे वुत्तनयेनेव वेदितब्बा।

    Na akkositabbo na paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayupadaṃsanāya kāyaci paribhāsāya na paribhāsitabbo. Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanidhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovaṭo pihito, na bhikkhuniyā koci bhikkhu ovaditabbo vā anusāsitabbo vā, ‘‘bhante porāṇakattherā idañcidañca vattaṃ pūrayiṃsū’’ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsūti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruciyā ovadantu anusāsantu dhammakathaṃ kathentūti ayamettha saṅkhepo, vitthārato panesā garudhammakathā mahāvibhaṅge vuttanayeneva veditabbā.

    इमे पन अट्ठ गरुधम्मे सत्थु सन्तिके उग्गहेत्वा थेरेन अत्तनो आरोचियमाने सुत्वा महापजापतिया तावमहन्तं दोमनस्सं खणेन पटिप्पस्सम्भि। अनोतत्तदहतो आहटेन सीतुदकस्स घटसतेन मत्थके परिसित्ता विय विगतपरिळाहा अत्तमना हुत्वा गरुधम्मपटिग्गहणेन उप्पन्‍नपीतिपामोज्‍जं आवि करोन्ती ‘‘सेय्यथापि, भन्ते’’तिआदिकं उदानं उदानेसि। तत्थ दहरोति तरुणो। युवाति योब्बञ्‍ञभावे ठितो। मण्डनकजातिकोति अलङ्कारसभावो। तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो। कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो आलसियब्यसनादीहि वा अभिभूतो, इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह। उप्पलादीनि लोकसम्मतत्ता वुत्तानि। इतो परं यं यं वत्तब्बं, तं तं अट्ठकथायं दस्सितमेव।

    Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvā mahāpajāpatiyā tāvamahantaṃ domanassaṃ khaṇena paṭippassambhi. Anotattadahato āhaṭena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvi karontī ‘‘seyyathāpi, bhante’’tiādikaṃ udānaṃ udānesi. Tattha daharoti taruṇo. Yuvāti yobbaññabhāve ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Ito paraṃ yaṃ yaṃ vattabbaṃ, taṃ taṃ aṭṭhakathāyaṃ dassitameva.

    तत्थ मातुगामस्स पब्बजितत्ताति इदं पञ्‍चवस्ससततो उद्धं अट्ठत्वा पञ्‍चसुयेव वस्ससतेसु सद्धम्मट्ठितिया कारणनिदस्सनं। पटिसम्भिदापभेदप्पत्तखीणासववसेनेव वुत्तन्ति एत्थ ‘‘पटिसम्भिदापत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति। न हि निज्झानकानं सब्बप्पकारसम्पत्ति इज्झती’’ति गण्ठिपदेसु वुत्तं। सुक्खविपस्सकखीणासववसेन वस्ससहस्सन्तिआदिना च यं वुत्तं। तं खन्धकभाणकानं मतेन वुत्तन्ति वेदितब्बं। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ ३.१६१) पन एवं वुत्तं –

    Tattha mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha ‘‘paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatī’’ti gaṇṭhipadesu vuttaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ. Taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana evaṃ vuttaṃ –

    ‘‘पटिसम्भिदापत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्‍ञेहि वस्ससहस्सं, तेविज्‍जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेन वस्ससहस्सं अट्ठासी’’ति।

    ‘‘Paṭisambhidāpattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti.

    अङ्गुत्तरनिकायट्ठकथायम्पि (अ॰ नि॰ अट्ठ॰ १.१.१३०) –

    Aṅguttaranikāyaṭṭhakathāyampi (a. ni. aṭṭha. 1.1.130) –

    ‘‘बुद्धानञ्हि परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्‍कोन्ति, ततो परं छ अभिञ्‍ञा, ततो तापि निब्बत्तेतुं असक्‍कोन्ता तिस्सो विज्‍जा निब्बत्तेन्ति, गच्छन्ते गच्छन्ते काले तापि निब्बत्तेतुं असक्‍कोन्ता सुक्खविपस्सका होन्ति। एतेनेव उपायेन अनागामिनो सकदागामिनो सोतापन्‍ना’’ति –

    ‘‘Buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannā’’ti –

    वुत्तं।

    Vuttaṃ.

    संयुत्तनिकायट्ठकथायं पन (सं॰ नि॰ अट्ठ॰ २.३.१५६) –

    Saṃyuttanikāyaṭṭhakathāyaṃ pana (saṃ. ni. aṭṭha. 2.3.156) –

    ‘‘पठमबोधियञ्हि भिक्खू पटिसम्भिदापत्ता अहेसुं। अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्‍ञा अहेसुं, ततो छ अभिञ्‍ञा पत्तुं असक्‍कोन्ता तिस्सो विज्‍जा पापुणिंसु। इदानि काले गच्छन्ते तिस्सो विज्‍जा पापुणितुं असक्‍कोन्ता आसवक्खयमत्तं पापुणिस्सन्ति, तम्पि असक्‍कोन्ता अनागामिफलं, तम्पि असक्‍कोन्ता सकदागामिफलं, तम्पि असक्‍कोन्ता सोतापत्तिफलं, गच्छन्ते काले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ती’’ति –

    ‘‘Paṭhamabodhiyañhi bhikkhū paṭisambhidāpattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ, tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī’’ti –

    वुत्तं।

    Vuttaṃ.

    यस्मा चेतं सब्बं अञ्‍ञमञ्‍ञपटिविरुद्धं, तस्मा तेसं तेसं भाणकानं मतमेव आचरियेन तत्थ तत्थ दस्सितन्ति गहेतब्बं। अञ्‍ञथा हि आचरियस्सेव पुब्बापरविरोधप्पसङ्गो सियाति।

    Yasmā cetaṃ sabbaṃ aññamaññapaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.

    तानियेवाति तानियेव पञ्‍च वस्ससहस्सानि। परियत्तिमूलकं सासनन्ति आह ‘‘न हि परियत्तिया असति पटिवेधो अत्थी’’तिआदि। परियत्तिया हि अन्तरहिताय पटिपत्ति अन्तरधायति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति। किंकारणा? अयञ्हि परियत्ति पटिपत्तिया पच्‍चयो होति, पटिपत्ति अधिगमस्स, इति पटिपत्तितोपि परियत्तियेव पमाणं। तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि। एकस्मिञ्हि काले पटिवेधकरा भिक्खू बहू होन्ति, ‘‘एस भिक्खु पुथुज्‍जनो’’ति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति, इमस्मिंयेव दीपे एकवारं पुथुज्‍जनभिक्खु नाम नाहोसि। पटिपत्तिपूरकापि कदाचि बहू होन्ति, कदाचि अप्पा, इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि। सासनट्ठितिया पन परियत्तियेव पमाणं। पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति। यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्‍चाभिञ्‍ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया परिकम्मं पुच्छि, सो ‘‘न जानामी’’ति आह, ततो उदकस्स सन्तिकं गन्त्वा अधिगतविसेसं संसन्दित्वा नेवसञ्‍ञानासञ्‍ञायतनस्स परिकम्मं पुच्छि, सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि, एवमेव पञ्‍ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति, तस्मा परियत्तिया ठिताय सासनं ठितं होति। यथापि महतो तळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं, उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं, एवमेव महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति महातळाके उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बं, तेसु सति महातळाके पदुमादीनि पुप्फानि विय सोतापन्‍नादयो अरियपुग्गला नत्थीति न वत्तब्बं। एवं एकन्ततो परियत्तियेव पमाणं।

    Tāniyevāti tāniyeva pañca vassasahassāni. Pariyattimūlakaṃ sāsananti āha ‘‘na hi pariyattiyā asati paṭivedho atthī’’tiādi. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa, iti paṭipattitopi pariyattiyeva pamāṇaṃ. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, ‘‘esa bhikkhu puthujjano’’ti aṅguliṃ pasāretvā dassetabbo hoti, imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā, iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyattiyeva pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so ‘‘na jānāmī’’ti āha, tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti, tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yathāpi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbaṃ, tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbaṃ. Evaṃ ekantato pariyattiyeva pamāṇaṃ.

    परियत्तिया अन्तरहितायाति एत्थ परियत्तीति (अ॰ नि॰ अट्ठ॰ १.१.१३०) तेपिटकं बुद्धवचनं साट्ठकथा पाळि। याव सा तिट्ठति, ताव परियत्ति परिपुण्णा नाम होति। गच्छन्ते गच्छन्ते काले कलियुगराजानो अधम्मिका होन्ति, तेसु अधम्मिकेसु तेसम्पि अमच्‍चादयो अधम्मिका होन्ति, ततो रट्ठजनपदवासिनोति तेसं अधम्मिकताय न देवो सम्मा वस्सति, ततो सस्सानि न सम्पज्‍जन्ति, तेसु असम्पज्‍जन्तेसु पच्‍चयदायका भिक्खुसङ्घस्स पच्‍चये दातुं न सक्‍कोन्ति, भिक्खू पच्‍चयेहि किलमन्ता अन्तेवासिके सङ्गहेतुं न सक्‍कोन्ति। गच्छन्ते गच्छन्ते काले परियत्ति परिहायति, अत्थवसेन धारेतुं न सक्‍कोन्ति, पाळिवसेनेव धारेन्ति। ततो काले गच्छन्ते पाळिम्पि सकलं धारेतुं न सक्‍कोन्ति, पठमं अभिधम्मपिटकं परिहायति, परिहायमानं मत्थकतो पट्ठाय परिहायति। पठममेव हि महापकरणं परिहायति, तस्मिं परिहीने यमकं, कथावत्थु, पुग्गलपञ्‍ञत्ति, धातुकथा, विभङ्गो, धम्मसङ्गहोति।

    Pariyattiyā antarahitāyāti ettha pariyattīti (a. ni. aṭṭha. 1.1.130) tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle kaliyugarājāno adhammikā honti, tesu adhammikesu tesampi amaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti tesaṃ adhammikatāya na devo sammā vassati, tato sassāni na sampajjanti, tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato kāle gacchante pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati, parihāyamānaṃ matthakato paṭṭhāya parihāyati. Paṭhamameva hi mahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.

    एवं अभिधम्मपिटके परिहीने मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति। पठमञ्हि अङ्गुत्तरनिकायो परिहायति, तस्मिम्पि पठमं एकादसकनिपातो…पे॰… ततो एककनिपातोति। एवं अङ्गुत्तरनिकाये परिहीने मत्थकतो पट्ठाय संयुत्तनिकायो परिहायति। पठमञ्हि महावग्गो परिहायति, ततो सळायतनवग्गो, खन्धकवग्गो, निदानवग्गो, सगाथावग्गोति। एवं संयुत्तनिकाये परिहीने मत्थकतो पट्ठाय मज्झिमनिकायो परिहायति। पठमञ्हि उपरिपण्णासको परिहायति, ततो मज्झिमपण्णासको, ततो मूलपण्णासकोति। एवं मज्झिमनिकाये परिहीने मत्थकतो पट्ठाय दीघनिकायो परिहायति। पठमञ्हि पाथिकवग्गो परिहायति, ततो महावग्गो, ततो सीलक्खन्धवग्गोति। एवं दीघनिकाये परिहीने सुत्तन्तपिटकं परिहीनं नाम होति। विनयपिटकेन सद्धिं जातकमेव धारेन्ति। विनयपिटकञ्हि लज्‍जिनो धारेन्ति, लाभकामा पन ‘‘सुत्तन्ते कथितेपि सल्‍लक्खेन्ता नत्थी’’ति जातकमेव धारेन्ति। गच्छन्ते काले जातकम्पि धारेतुं न सक्‍कोन्ति। अथ नेसं पठमं वेस्सन्तरजातकं परिहायति, ततो पटिलोमक्‍कमेन पुण्णकजातकं, महानारदजातकन्ति परियोसाने अपण्णकजातकं परिहायति, विनयपिटकमेव धारेन्ति।

    Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttaranikāye parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamañhi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhakavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamañhi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakañhi lajjino dhārenti, lābhakāmā pana ‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti. Gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha nesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati, vinayapiṭakameva dhārenti.

    गच्छन्ते काले तम्पि मत्थकतो पट्ठाय परिहायति। पठमञ्हि परिवारो परिहायति, ततो खन्धको, भिक्खुनीविभङ्गो, महाविभङ्गोति अनुक्‍कमेन उपोसथक्खन्धकमत्तमेव धारेन्ति। तदापि परियत्ति अनन्तरहिताव होति। याव पन मनुस्सेसु चतुप्पदिकगाथापि पवत्तति, ताव परियत्ति अनन्तरहिताव होति। यदा सद्धो पसन्‍नो राजा हत्थिक्खन्धे सुवण्णचङ्कोटकम्हि सहस्सत्थविकं ठपापेत्वा ‘‘बुद्धेहि कथितं चतुप्पदिकं गाथं जानन्तो इमं सहस्सं गण्हतू’’ति नगरे भेरिं चरापेत्वा गण्हनकं अलभित्वा ‘‘एकवारं चरापिते नामं सुणन्तापि होन्ति असुणन्तापी’’ति यावततियं चरापेत्वा गण्हनकं अलभित्वा राजपुरिसा सहस्सत्थविकं पुन राजकुलं पवेसेन्ति, तदा परियत्ति अन्तरहिता नाम होति।

    Gacchante kāle tampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti anantarahitāva hoti. Yāva pana manussesu catuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā ‘‘buddhehi kathitaṃ catuppadikaṃ gāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāmaṃ suṇantāpi honti asuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti.

    चिरं पवत्तिस्सतीति परियत्तिया अन्तरहितायपि लिङ्गमत्तं अद्धानं पवत्तिस्सति। कथं? गच्छन्ते गच्छन्ते हि काले चीवरग्गहणं पत्तग्गहणं समिञ्‍जनपसारणं आलोकितविलोकितं न पासादिकं होति, निगण्ठसमणा विय अलाबुपत्तं भिक्खू पत्तं अग्गबाहाय परिक्खिपित्वा आदाय विचरन्ति, एत्तावतापि लिङ्गं अनन्तरहितमेव होति। गच्छन्ते पन काले अग्गबाहतो ओतारेत्वा हत्थेन वा सिक्‍काय वा ओलम्बेत्वा विचरन्ति, चीवरम्पि रजनसारुप्पं अकत्वा ओट्ठट्ठिवण्णं कत्वा रजन्ति। गच्छन्ते काले रजनम्पि न होति, दसच्छिन्दनं ओवट्टिकाविज्झनं कप्पमत्तञ्‍च कत्वा वळञ्‍जन्ति, पुन ओवट्टिकं विज्झित्वा कप्पं न करोन्ति। ततो उभयम्पि अकत्वा दसा छेत्वा परिब्बाजका विय चरन्ति। गच्छन्ते काले ‘‘को इमिना अम्हाकं अत्थो’’ति खुद्दकं कासावखण्डं हत्थे वा गीवायं वा बन्धन्ति, केसेसु वा अल्‍लीयापेन्ति, दारभरणं करोन्ता कसित्वा वपित्वा जीविकं कप्पेत्वा विचरन्ति, तदा दक्खिणं देन्तो जनो सङ्घं उद्दिस्स एतेसम्पि देति। इदं सन्धाय भगवता वुत्तं ‘‘भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म॰ नि॰ ३.३८०)। ततो गच्छन्ते काले नानाविधानि कम्मानि करोन्ता ‘‘पपञ्‍चो एस, किं इमिना अम्हाक’’न्ति कासावखण्डं छिन्दित्वा अरञ्‍ञे खिपन्ति, तस्मिं काले लिङ्गं अन्तरहितं नाम होति। कस्सपदसबलस्स किर कालतो पट्ठाय योनकानं सेतवत्थानि पारुपित्वा चरणचारित्तं जातं। एवं परियत्तिया अन्तरहितायपि लिङ्गमत्तं चिरं पवत्तिस्सतीति वेदितब्बं।

    Ciraṃ pavattissatīti pariyattiyā antarahitāyapi liṅgamattaṃ addhānaṃ pavattissati. Kathaṃ? Gacchante gacchante hi kāle cīvaraggahaṇaṃ pattaggahaṇaṃ samiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti, nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya parikkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambetvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā rajanti. Gacchante kāle rajanampi na hoti, dasacchindanaṃ ovaṭṭikāvijjhanaṃ kappamattañca katvā vaḷañjanti, puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāyaṃ vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti, tadā dakkhiṇaṃ dento jano saṅghaṃ uddissa etesampi deti. Idaṃ sandhāya bhagavatā vuttaṃ ‘‘bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti, tasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthāni pārupitvā caraṇacārittaṃ jātaṃ. Evaṃ pariyattiyā antarahitāyapi liṅgamattaṃ ciraṃ pavattissatīti veditabbaṃ.

    अट्ठगरुधम्मकथावण्णना निट्ठिता।

    Aṭṭhagarudhammakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अट्ठगरुधम्मा • Aṭṭhagarudhammā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / महापजापतिगोतमीवत्थुकथा • Mahāpajāpatigotamīvatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / महापजापतिगोतमीवत्थुकथावण्णना • Mahāpajāpatigotamīvatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / महापजापतिगोतमीवत्थुकथावण्णना • Mahāpajāpatigotamīvatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / महापजापतिगोतमीवत्थुकथा • Mahāpajāpatigotamīvatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact