Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भिक्खुनीउपसम्पन्‍नानुजाननकथावण्णना

    Bhikkhunīupasampannānujānanakathāvaṇṇanā

    ४०४-४०५. यदग्गेनाति यं दिवसं आदिं कत्वा। तदेवाति तस्मिञ्‍ञेव दिवसे। अनुञ्‍ञत्तियाति अनुञ्‍ञाय। एकाहं, भन्ते आनन्द, भगवन्तं वरं याचामीति ‘‘एवमेव खो अहं, भन्ते आनन्द, इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्‍कमनीये’’ति पटिजानित्वा इदानि कस्मा वरं याचतीति चे? परूपवादविवज्‍जनत्थं। एवञ्हि केचि वदेय्युं ‘‘महापजापतिया पठमं सम्पटिच्छितत्ता भिक्खूनं भिक्खुनीनञ्‍च यथावुड्ढं अभिवादनं नाहोसि, सा चे वरं याचेय्य, भगवा अनुजानेय्या’’ति।

    404-405.Yadaggenāti yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiññeva divase. Anuññattiyāti anuññāya. Ekāhaṃ, bhante ānanda, bhagavantaṃ varaṃ yācāmīti ‘‘evameva kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye’’ti paṭijānitvā idāni kasmā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Evañhi keci vadeyyuṃ ‘‘mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā bhikkhūnaṃ bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ nāhosi, sā ce varaṃ yāceyya, bhagavā anujāneyyā’’ti.

    ४०६. सरागायाति सरागभावाय कामरागभवरागपरिब्रूहनाय। सञ्‍ञोगायाति वट्टे संयोजनत्थाय। आचयायाति वट्टस्स वड्ढनत्थाय। महिच्छतायाति महिच्छभावाय। असन्तुट्ठियाति असन्तुट्ठिभावाय। सङ्गणिकायाति किलेससङ्गणगणसङ्गणविहाराय। कोसज्‍जायाति कुसीतभावाय। दुब्भरतायाति दुप्पोसताय। विरागायाति सकलवट्टतो विरज्‍जनत्थाय। विसञ्‍ञोगायाति कामरागादीहि विसंयुज्‍जनत्थाय। अपचयायाति सब्बस्सपि वट्टस्स अपचयत्थाय, निब्बानायाति अत्थो। अप्पिच्छतायाति पच्‍चयप्पिच्छतादिवसेन सब्बसो इच्छापगमाय। सन्तुट्ठियाति द्वादसविधसन्तुट्ठिभावाय। पविवेकायाति पविवित्तभावाय कायविवेकादितदङ्गविवेकादिविवेकसिद्धिया। वीरियारम्भायाति कायिकस्स चेव चेतसिकस्स च वीरियस्स पग्गण्हनत्थाय। सुभरतायाति सुखपोसनत्थाय। एवं यो परियत्तिधम्मो उग्गहणधारणपरिपुच्छामनसिकारवसेन योनिसो पटिपज्‍जन्तस्स सरागादिभावपरिवज्‍जनस्स कारणं हुत्वा विरागादिभावाय संवत्तति, एकंसतो एसो धम्मो, एसो विनयो सम्मदेव अपायादीसु अपतनवसेन धारणतो किलेसानं विनयनतो, सत्थु सम्मासम्बुद्धस्स ओवादानुसिट्ठिभावतो एतं सत्थुसासनन्ति धारेय्यासि जानेय्यासि, अवबुज्झेय्यासीति अत्थो। इमस्मिं सुत्ते पठमवारेन वट्टं, दुतियवारेन विवट्टं कथितं।

    406.Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti vaṭṭe saṃyojanatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmarāgādīhi visaṃyujjanatthāya. Apacayāyāti sabbassapi vaṭṭassa apacayatthāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ.

    ४०९-४१०. विमानेत्वाति अपरज्झित्वा। कम्मप्पत्तायोपीति कम्मारहापि। आपत्तिगामिनियोपीति आपत्तिआपन्‍नायोपि। वुत्तनयेनेव कारेतब्बतं आपज्‍जन्तीति तथाकरणस्स पटिक्खित्तत्ता दुक्‍कटेन कारेतब्बतं आपज्‍जन्ति।

    409-410.Vimānetvāti aparajjhitvā. Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiāpannāyopi. Vuttanayeneva kāretabbataṃ āpajjantīti tathākaraṇassa paṭikkhittattā dukkaṭena kāretabbataṃ āpajjanti.

    ४१३-५. द्वे तिस्सो भिक्खुनियोति द्वीहि तीहि भिक्खुनीहि। न आरोचेन्तीति पातिमोक्खुद्देसकस्स न आरोचेन्ति। न पच्‍चाहरन्तीति भिक्खुनीनं न पच्‍चाहरन्ति। विसेसकन्ति वत्तभङ्गं।

    413-5.Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti. Na paccāharantīti bhikkhunīnaṃ na paccāharanti. Visesakanti vattabhaṅgaṃ.

    ४२०. तेन च भिक्खु निमन्तेतब्बोति सामीचिदस्सनमेतं, न पन अनिमन्तिया आपत्ति।

    420.Tena ca bhikkhu nimantetabboti sāmīcidassanametaṃ, na pana animantiyā āpatti.

    ४२५. तयो निस्सयेति सेनासननिस्सयं अपनेत्वा अपरे तयो निस्सये। रुक्खमूलसेनासनञ्हि सा न लभति।

    425.Tayo nissayeti senāsananissayaṃ apanetvā apare tayo nissaye. Rukkhamūlasenāsanañhi sā na labhati.

    ४२८. अनुवादं पट्ठपेन्तीति इस्सरियं पवत्तेन्ति।

    428.Anuvādaṃ paṭṭhapentīti issariyaṃ pavattenti.

    ४३०. भिक्खुदूतेन उपसम्पादेन्तीति भिक्खुयेव दूतो भिक्खुदूतो, तेन भिक्खुदूतेन, भिक्खुदूतं कत्वा उपसम्पादेन्तीति अत्थो।

    430.Bhikkhudūtena upasampādentīti bhikkhuyeva dūto bhikkhudūto, tena bhikkhudūtena, bhikkhudūtaṃ katvā upasampādentīti attho.

    ४३१. न सम्मतीति नप्पहोति। नवकम्मन्ति नवकम्मं कत्वा ‘‘एत्तकानि वस्सानि वसतू’’ति अपलोकेत्वा सङ्घिकभूमिदानं।

    431.Na sammatīti nappahoti. Navakammanti navakammaṃ katvā ‘‘ettakāni vassāni vasatū’’ti apaloketvā saṅghikabhūmidānaṃ.

    ४३२. सन्‍निसिन्‍नगब्भाति पतिट्ठितगब्भा।

    432.Sannisinnagabbhāti patiṭṭhitagabbhā.

    ४३४. पब्बज्‍जम्पि न लभतीति तित्थायतनसङ्कन्ताय अभब्बभावूपगमनतो न लभति। इदं ओदिस्स अनुञ्‍ञातं वट्टतीति एकतो वा उभतो वा अवस्सवे सतिपि ओदिस्स अनुञ्‍ञातत्ता वट्टति। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेवाति।

    434.Pabbajjampi na labhatīti titthāyatanasaṅkantāya abhabbabhāvūpagamanato na labhati. Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi odissa anuññātattā vaṭṭati. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

    भिक्खुनीउपसम्पन्‍नानुजाननकथावण्णना निट्ठिता।

    Bhikkhunīupasampannānujānanakathāvaṇṇanā niṭṭhitā.

    भिक्खुनिक्खन्धकवण्णना निट्ठिता।

    Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / भिक्खुनीउपसम्पदानुजाननकथा • Bhikkhunīupasampadānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भिक्खुनीउपसम्पदानुजाननकथावण्णना • Bhikkhunīupasampadānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / भिक्खुनीउपसम्पदानुजाननकथावण्णना • Bhikkhunīupasampadānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / भिक्खुनीउपसम्पदानुजाननकथा • Bhikkhunīupasampadānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact