Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ११. पञ्‍चसतिकक्खन्धकं

    11. Pañcasatikakkhandhakaṃ

    सङ्गीतिनिदानकथावण्णना

    Saṅgītinidānakathāvaṇṇanā

    ४३७. पञ्‍चसतिकक्खन्धके पावाय कुसिनारन्ति (दी॰ नि॰ अट्ठ॰ २.२३१) पावानगरे पिण्डाय चरित्वा कुसिनारं गमिस्सामीति अद्धानमग्गप्पटिपन्‍नो। मन्दारवपुप्फं गहेत्वाति महाचाटिप्पमाणं पुप्फं आगन्तुकदण्डके ठपेत्वा छत्तं विय गहेत्वा। अद्दसं खोति आगच्छन्तं दूरतोव अद्दसं। दिस्वा च पन ‘‘पुच्छिस्सामि नं भगवतो पवत्ति’’न्ति चित्तं उप्पादेत्वा ‘‘सचे खो पन निसिन्‍नकोव पुच्छिस्सामि, सत्थरि अगारवो कतो भविस्सती’’ति उट्ठहित्वा ठितट्ठानतो अपक्‍कम्म छद्दन्तो नागराजा मणिचम्मं विय दसबलदत्तियं मेघवण्णपंसुकूलचीवरं पारुपित्वा दसनखसमोधानसमुज्‍जलं अञ्‍जलिं सिरस्मिं पतिट्ठापेत्वा सत्थरि कतेन गारवेन आजीवकस्स अभिमुखो हुत्वा ‘‘अपावुसो अम्हाकं सत्थारं जानासी’’ति आह। किं पन सत्थु परिनिब्बानं जानन्तो पुच्छि अजानन्तोति? आवज्‍जनप्पटिबद्धं खीणासवानं जाननं। अनावज्‍जितत्ता पनेस अजानन्तो पुच्छीति एके। थेरो समापत्तिबहुलो रत्तिट्ठानदिवाट्ठानलेणमण्डपादीसु निच्‍चं समापत्तिफलेनेव यापेति। कुलसन्तकम्पि गामं पविसित्वा द्वारे समापज्‍जित्वा समापत्तितो वुट्ठितोव भिक्खं गण्हाति। थेरो किर ‘‘इमिना मे पच्छिमेन अत्तभावेन महाजनानुग्गहं करिस्सामि, ये मय्हं भिक्खं वा देन्ति, गन्धमालादीहि वा सक्‍कारं करोन्ति, तेसं तं महप्फलं होतू’’ति एवं करोति। तस्मा समापत्तिबहुलताय न जानि। इति अजानन्तोव पुच्छीति वदन्ति, तं न गहेतब्बं। न हेत्थ अजाननकारणं अत्थि। अभिलक्खितं सत्थु परिनिब्बानं अहोसि दससहस्सिलोकधातुकम्पनादीहि निमित्तेहि। थेरस्स पन परिसाय केहिचि भिक्खूहि भगवा दिट्ठपुब्बो, केहिचि न दिट्ठपुब्बो। तत्थ येहि दिट्ठपुब्बो, तेपि पस्सितुकामाव। येहिपि अदिट्ठपुब्बो, तेपि पस्सितुकामाव। तत्थ येहि न दिट्ठपुब्बो, ते अभिदस्सनकामताय गन्त्वा ‘‘कुहिं भगवा’’ति पुच्छन्ता ‘‘परिनिब्बुतो’’ति सुत्वा सन्धारेतुं न सक्खिस्सन्ति। चीवरं छड्डेत्वा एकवत्था वा दुन्‍निवत्था वा उरानि पटिपिसन्ता परोदिस्सन्ति। तत्थ मनुस्सा ‘‘महाकस्सपेन सद्धिं आगतपंसुकूलिका सयम्पि इत्थियो विय परोदन्ति, ते किं अम्हे समस्सासेन्ती’’ति मय्हं दोसं दस्सन्ति। इदं पन सुञ्‍ञं महारञ्‍ञं, इध यथा तथा रोदन्तेसु दोसो नत्थि। पुरिमतरं सुत्वा नाम सोकोपि तनुको होतीति भिक्खूनं सतुप्पादलाभत्थं जानन्तोव पुच्छि।

    437. Pañcasatikakkhandhake pāvāya kusināranti (dī. ni. aṭṭha. 2.231) pāvānagare piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipanno. Mandāravapupphaṃ gahetvāti mahācāṭippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasaṃ khoti āgacchantaṃ dūratova addasaṃ. Disvā ca pana ‘‘pucchissāmi naṃ bhagavato pavatti’’nti cittaṃ uppādetvā ‘‘sace kho pana nisinnakova pucchissāmi, satthari agāravo kato bhavissatī’’ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇapaṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhāpetvā satthari katena gāravena ājīvakassa abhimukho hutvā ‘‘apāvuso amhākaṃ satthāraṃ jānāsī’’ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanappaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ. Anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattiphaleneva yāpeti. Kulasantakampi gāmaṃ pavisitvā dvāre samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira ‘‘iminā me pacchimena attabhāvena mahājanānuggahaṃ karissāmi, ye mayhaṃ bhikkhaṃ vā denti, gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū’’ti evaṃ karoti. Tasmā samāpattibahulatāya na jāni. Iti ajānantova pucchīti vadanti, taṃ na gahetabbaṃ. Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo. Tattha yehi diṭṭhapubbo, tepi passitukāmāva. Yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te abhidassanakāmatāya gantvā ‘‘kuhiṃ bhagavā’’ti pucchantā ‘‘parinibbuto’’ti sutvā sandhāretuṃ na sakkhissanti. Cīvaraṃ chaḍḍetvā ekavatthā vā dunnivatthā vā urāni paṭipisantā parodissanti. Tattha manussā ‘‘mahākassapena saddhiṃ āgatapaṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsentī’’ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādalābhatthaṃ jānantova pucchi.

    अज्‍ज सत्ताहपरिनिब्बुतोति अज्‍ज दिवसतो पटिलोमतो सत्तमे अहनि परिनिब्बुतो। ततो मे इदन्ति ततो समणस्स गोतमस्स परिनिब्बुतट्ठानतो। अवीतरागाति पुथुज्‍जना चेव सोतापन्‍नसकदागामिनो च। तेसञ्हि दोमनस्सं अप्पहीनं, तस्मा तेपि बाहा पग्गय्ह कन्दन्ति, उभो हत्थे सीसे ठपेत्वा रोदन्ति। छिन्‍नपातं पपतन्तीति छिन्‍नानं पातो विय छिन्‍नपातो, तं छिन्‍नपातं, भावनपुंसकनिद्देसोयं, मज्झे छिन्‍ना विय हुत्वा यतो वा ततो वा पतन्तीति अत्थो। आवट्टन्तीति अभिमुखभावेन वट्टन्ति। यत्थ पतिता, ततो कतिपयरतनट्ठानं वट्टनवसेनेव गन्त्वा पुन यथापतितमेव ठानं वट्टनवसेन आगच्छन्ति। विवट्टन्तीति यत्थ पतिता, ततो निवट्टन्ति, पतितट्ठानतो परभागं वट्टमाना गच्छन्तीति अत्थो। अपिच पुरतो वट्टनं आवट्टनं, पस्सतो पच्छतो च वट्टनं विवट्टनं। तस्मा द्वे पादे पसारेत्वा सकिं पुरतो सकिं पच्छतो सकिं वामतो सकिं दक्खिणतो सम्परिवट्टमानापि आवट्टन्ति विवट्टन्तीति वुच्‍चन्ति। वीतरागाति पहीनदोमनस्सा इट्ठानिट्ठेसु निब्बिकारताय सिलाथम्भसदिसा अनागामिखीणासवा। कामञ्हि दोमनस्से असतिपि एकच्‍चो रागो होतियेव, रागे पन असति दोमनस्सस्स असम्भवोयेव। तदेकट्ठभावतो हि रागप्पहानेन पहीनदोमनस्सा वुत्ता, न खीणासवा एव।

    Ajja sattāhaparinibbutoti ajja divasato paṭilomato sattame ahani parinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato. Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ, tasmā tepi bāhā paggayha kandanti, ubho hatthe sīse ṭhapetvā rodanti. Chinnapātaṃ papatantīti chinnānaṃ pāto viya chinnapāto, taṃ chinnapātaṃ, bhāvanapuṃsakaniddesoyaṃ, majjhe chinnā viya hutvā yato vā tato vā patantīti attho. Āvaṭṭantīti abhimukhabhāvena vaṭṭanti. Yattha patitā, tato katipayaratanaṭṭhānaṃ vaṭṭanavaseneva gantvā puna yathāpatitameva ṭhānaṃ vaṭṭanavasena āgacchanti. Vivaṭṭantīti yattha patitā, tato nivaṭṭanti, patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchantīti attho. Apica purato vaṭṭanaṃ āvaṭṭanaṃ, passato pacchato ca vaṭṭanaṃ vivaṭṭanaṃ. Tasmā dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato samparivaṭṭamānāpi āvaṭṭanti vivaṭṭantīti vuccanti. Vītarāgāti pahīnadomanassā iṭṭhāniṭṭhesu nibbikāratāya silāthambhasadisā anāgāmikhīṇāsavā. Kāmañhi domanasse asatipi ekacco rāgo hotiyeva, rāge pana asati domanassassa asambhavoyeva. Tadekaṭṭhabhāvato hi rāgappahānena pahīnadomanassā vuttā, na khīṇāsavā eva.

    सब्बेहेव पियेहीतिआदीसु पियायितब्बतो पियेहि मनवड्ढनतो मनापेहि मातापिताभाताभगिनीआदिकेहि। नानाभावोति जातिया नानाभावो, जातिअनुरूपगमनेन विसुं भावो, असम्बद्धभावोति अत्थो। विनाभावोति मरणेन विनाभावो, चुतिया तेनत्तभावेन अपुनपवत्तनतो विप्पयोगोति अत्थो। अञ्‍ञथाभावोति भवेन अञ्‍ञथाभावो, भवन्तरग्गहणेन ‘‘कामावचरसत्तो रूपावचरो होती’’तिआदिना तत्थापि ‘‘मनुस्सो देवो होती’’तिआदिना च पुरिमाकारतो अञ्‍ञाकारताति अत्थो। न्ति तस्मा। कुतेत्थ लब्भाति कुतो कुहिं कस्मिं नाम ठाने एत्थ एतस्मिं खन्धप्पवत्ते यं तं जातं…पे॰… मा पलुज्‍जीति लद्धुं सक्‍का, न सक्‍का एव तादिसस्स कारणस्स अभावतो। इदं वुत्तं होति – यस्मा सब्बेहेव पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि सम्बोधिं पत्वापि धम्मचक्‍कं पवत्तेत्वापि यमकपाटिहारियं दस्सेत्वापि देवोरोहणं कत्वापि यं तं जातं भूतं सङ्खतं पलोकधम्मं, तञ्‍च तथागतस्सपि सरीरं मा पलुज्‍जीति नेतं ठानं विज्‍जति, रोदन्तेनपि कन्दन्तेनपि न सक्‍का तं कारणं लद्धुन्ति।

    Sabbeheva piyehītiādīsu piyāyitabbato piyehi manavaḍḍhanato manāpehi mātāpitābhātābhaginīādikehi. Nānābhāvoti jātiyā nānābhāvo, jātianurūpagamanena visuṃ bhāvo, asambaddhabhāvoti attho. Vinābhāvoti maraṇena vinābhāvo, cutiyā tenattabhāvena apunapavattanato vippayogoti attho. Aññathābhāvoti bhavena aññathābhāvo, bhavantaraggahaṇena ‘‘kāmāvacarasatto rūpāvacaro hotī’’tiādinā tatthāpi ‘‘manusso devo hotī’’tiādinā ca purimākārato aññākāratāti attho. Tanti tasmā. Kutettha labbhāti kuto kuhiṃ kasmiṃ nāma ṭhāne ettha etasmiṃ khandhappavatte yaṃ taṃ jātaṃ…pe… mā palujjīti laddhuṃ sakkā, na sakkā eva tādisassa kāraṇassa abhāvato. Idaṃ vuttaṃ hoti – yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohaṇaṃ katvāpi yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, tañca tathāgatassapi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenapi kandantenapi na sakkā taṃ kāraṇaṃ laddhunti.

    तेन खो पनावुसो, समयेन सुभद्दो नाम वुड्ढपब्बजितोतिआदीसु यं वत्तब्बं, तं निदानवण्णनायं (सारत्थ॰ टी॰ १.पठममहासङ्गीतिकथा) वुत्तनयमेव।

    Tena kho panāvuso, samayena subhaddo nāma vuḍḍhapabbajitotiādīsu yaṃ vattabbaṃ, taṃ nidānavaṇṇanāyaṃ (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathā) vuttanayameva.

    सङ्गीतिनिदानकथावण्णना निट्ठिता।

    Saṅgītinidānakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. सङ्गीतिनिदानं • 1. Saṅgītinidānaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सङ्गीतिनिदानकथावण्णना • Saṅgītinidānakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / खुद्दानुखुद्दकसिक्खापदकथावण्णना • Khuddānukhuddakasikkhāpadakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact