Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā)

    ၂. အဋ္ဌကနာဂရသုတ္တဝဏ္ဏနာ

    2. Aṭṭhakanāgarasuttavaṇṇanā

    ၁၇. အဝိဒူရေတိ ဣမိနာ ပာဠိယံ ‘‘ဝေသာလိယ’’န္တိ ဣဒံ သမီပေ ဘုမ္မဝစနန္တိ ဒသ္သေတိ။ သာရပ္ပတ္တကုလဂဏနာယာတိ (အ. နိ. ဋီ. ၃.၁၁.၁၆) မဟာသာရမဟပ္ပတ္တကုလဂဏနာယ။ ဒသမေ ဌာနေတိ အညေ အညေတိ ဒသဂဏနဋ္ဌာနေ။ အဋ္ဌကနဂရေ ဇာတော ဘဝော အဋ္ဌကနာဂရော။ ကုက္ကုဋာရာမောတိ ပာဋလိပုတ္တေ ကုက္ကုဋာရာမော, န ကောသမ္ဗိယံ။

    17.Avidūreti iminā pāḷiyaṃ ‘‘vesāliya’’nti idaṃ samīpe bhummavacananti dasseti. Sārappattakulagaṇanāyāti (a. ni. ṭī. 3.11.16) mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavo aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.

    ၁၈. ပကတတ္ထနိဒ္ဒေသော တ-သဒ္ဒောတိ တသ္သ ‘‘ဘဂဝတာ’’တိအာဒီဟိ ပဒေဟိ သမာနာဓိကရဏဘာဝေန ဝုတ္တသ္သ ယေန အဘိသမ္ဗုဒ္ဓဘာဝေန ဘဂဝာ ပကတော အဓိဂတော သုပာကဋော စ, တံ အဘိသမ္ဗုဒ္ဓဘာဝံ သဒ္ဓိံ အာဂမနီယပဋိပဒာယ အတ္ထဘာဝေန ဒသ္သေန္တော ‘‘ယော သော။ပေ.။ အဘိသမ္ဗုဒ္ဓော’’တိ အာဟ။ သတိပိ ဉာဏဒသ္သန-သဒ္ဒာနံ ဣဓ ပညာဝေဝစနဘာဝေ တေန တေန ဝိသေသေန တေသံ ဝိသယဝိသေသေ ပဝတ္တိဒသ္သနတ္ထံ အသာဓာရဏဉာဏဝိသေသဝသေန ဝိဇ္ဇာတ္တယဝသေန ဝိဇ္ဇာအဘိညာနာဝရဏဉာဏဝသေန သဗ္ဗညုတဉာဏမံသစက္ခုဝသေန ပဋိဝေဓဒေသနာဉာဏဝသေန စ တဒတ္ထံ ယောဇေတ္ဝာ ဒသ္သေန္တော ‘‘တေသံ တေသ’’န္တိအာဒိမာဟ။ တတ္ထ အာသယာနုသယံ ဇာနတာ အာသယာနုသယဉာဏေန သဗ္ဗံ ဉေယ္ယဓမ္မံ ပသ္သတာ သဗ္ဗညုတာနာဝရဏဉာဏေဟိ။ ပုဗ္ဗေနိဝာသာဒီဟီတိ ပုဗ္ဗေနိဝာသာသဝက္ခယဉာဏေဟိ။ ပဋိဝေဓပညာယာတိ အရိယမဂ္ဂပညာယ။ ဒေသနာပညာယ ပသ္သတာတိ ဒေသေတဗ္ဗဓမ္မာနံ ဒေသေတဗ္ဗပ္ပကာရံ ဗောဓနေယ္ယပုဂ္ဂလာနဉ္စ အာသယာနုသယစရိတာဓိမုတ္တိအာဒိဘေဒံ ဓမ္မဒေသနာပညာယ ယာထာဝတော ပသ္သတာ။ အရီနန္တိ ကိလေသာရီနံ, ပဉ္စဝိဓမာရာနံ ဝာ, သာသနသ္သ ဝာ ပစ္စတ္ထိကာနံ အညတိတ္ထိယာနံ တေသံ ပန ဟနနံ ပာဋိဟာရိယေဟိ အဘိဘဝနံ အပ္ပဋိဘာနတာကရဏံ အဇ္ဈုပေက္ခနမေဝ ဝာ, ကေသိဝိနယသုတ္တဉ္စေတ္ထ နိဒသ္သနံ။

    18. Pakatatthaniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassana-saddānaṃ idha paññāvevacanabhāve tena tena visesena tesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena vijjāttayavasena vijjāabhiññānāvaraṇañāṇavasena sabbaññutañāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena sabbaṃ ñeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammadesanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā, sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhanameva vā, kesivinayasuttañcettha nidassanaṃ.

    တထာ ဌာနာဋ္ဌာနာဒိဝိဘာဂံ ဇာနတာ ယထာကမ္မူပဂသတ္တေ ပသ္သတာ, သဝာသနာနံ အာသဝာနံ ခီဏတ္တာ အရဟတာ, အဘိညေယ္ယာဒိဘေဒေ ဓမ္မေ အဘိညေယ္ယာဒိတော အဝိပရီတာဝဗောဓတော သမ္မာသမ္ဗုဒ္ဓေန။ အထ ဝာ တီသု ကာလေသု အပ္ပဋိဟတဉာဏတာယ ဇာနတာ, ကာယကမ္မာဒိဝသေန တိဏ္ဏံ ကမ္မာနံ ဉာဏာနုပရိဝတ္တိတော နိသမ္မကာရိတာယ ပသ္သတာ, ဒဝာဒီနံ အဘာဝသာဓိကာယ ပဟာနသမ္ပဒာယ အရဟတာ, ဆန္ဒာဒီနံ အဟာနိဟေတုဘူတာယ အက္ခယပဋိဘာနသာဓိကာယ သဗ္ဗညုတာယ သမ္မာသမ္ဗုဒ္ဓေနာတိ ဧဝံ ဒသဗလအဋ္ဌာရသအာဝေဏိကဗုဒ္ဓဓမ္မဝသေနပိ ယောဇနာ ကာတဗ္ဗာ။

    Tathā ṭhānāṭṭhānādivibhāgaṃ jānatā yathākammūpagasatte passatā, savāsanānaṃ āsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādivasena tiṇṇaṃ kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnaṃ abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.

    ၁၉. အဘိသင္ခတန္တိ အတ္တနော ပစ္စယေဟိ အဘိသမ္မုခဘာဝေန သမေစ္စ သမ္ဘူယ္ယ ကတံ, သ္ဝသ္သ ကတဘာဝော ဥပ္ပာဒနေန ဝေဒိတဗ္ဗော, န ဥပ္ပန္နသ္သ ပဋိသင္ခရဏေနာတိ အာဟ ‘‘ဥပ္ပာဒိတ’’န္တိ။ တေ စသ္သ ပစ္စယာ စေတနာပဓာနာတိ ဒသ္သေတုံ ပာဠိယံ ‘‘အဘိသင္ခတံ အဘိသဉ္စေတယိတ’’န္တိ ဝုတ္တန္တိ ‘‘စေတယိတံ ပကပ္ပိတ’’န္တိ အတ္ထမာဟ။ အဘိသင္ခတံ အဘိသဉ္စေတယိတန္တိ စ ဈာနသ္သ ပာတုဘာဝဒသ္သနမုခေန ဝိဒ္ဓံသနဘာဝံ ဥလ္လိင္ဂေတိ ယဉ္ဟိ အဟုတ္ဝာ သမ္ဘဝတိ, တံ ဟုတ္ဝာ ပဋိဝေတိ။ တေနာဟ ပာဠိယံ ‘အဘိသင္ခတ’န္တိအာဒိ။ သမထဝိပသ္သနာဓမ္မေ ဌိတောတိ သမထဓမ္မေ ဌိတတ္တာ သမာဟိတော ဝိပသ္သနံ ပဋ္ဌပေတ္ဝာ အနိစ္စာနုပသ္သနာဒီဟိ နိစ္စသညာဒယော ပဇဟန္တော အနုက္ကမေန တံ အနုလောမဉာဏံ ပာပေတာ ဟုတ္ဝာ ဝိပသ္သနာဓမ္မေ ဌိတော။ သမထဝိပသ္သနာသင္ခာတေသု ဓမ္မေသု ရဉ္ဇနဋ္ဌေန ရာဂော, နန္ဒနဋ္ဌေန နန္ဒီတိ။ တတ္ထ သုခုမာ အပေက္ခာ ဝုတ္တာ, ယာ ‘‘နိကန္တီ’’တိ ဝုစ္စတိ။

    19.Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhūyya kataṃ, svassa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha ‘‘uppādita’’nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ ‘‘abhisaṅkhataṃ abhisañcetayita’’nti vuttanti ‘‘cetayitaṃ pakappita’’nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ ‘abhisaṅkhata’ntiādi. Samathavipassanādhamme ṭhitoti samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassanādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo, nandanaṭṭhena nandīti. Tattha sukhumā apekkhā vuttā, yā ‘‘nikantī’’ti vuccati.

    ဧဝံ သန္တေတိ ဧဝံ ယထာရုတဝသေန စ ဣမသ္သ သုတ္တပဒသ္သ အတ္ထေ ဂဟေတဗ္ဗေ သတိ။ သမထဝိပသ္သနာသု ဆန္ဒရာဂော ကတ္တဗ္ဗောတိ အနာဂာမိဖလံ နိဗ္ဗတ္တေတ္ဝာ တဒတ္ထာယ သမထဝိပသ္သနာပိ အနိဗ္ဗတ္တေတ္ဝာ ကေဝလံ တတ္ထ ဆန္ဒရာဂော ကတ္တဗ္ဗော ဘဝိသ္သတိ။ ကသ္မာ? တေသု သမထဝိပသ္သနာသင္ခာတေသု ဓမ္မေသု ဆန္ဒရာဂမတ္တေန အနာဂာမိနာ လဒ္ဓဗ္ဗသ္သ အလဒ္ဓာနာဂာမိဖလေန လဒ္ဓဗ္ဗတ္တာ တထာ သတိ တေန အနာဂာမိဖလမ္ပိ လဒ္ဓဗ္ဗမေဝ နာမ ဟောတိ။ တေနာဟ – ‘‘အနာဂာမိဖလံ ပဋိဝိဒ္ဓံ ဘဝိသ္သတီ’’တိ။ သဘာဝတော ရသိတဗ္ဗတ္တာ အဝိပရီတော အတ္ထော ဧဝ အတ္ထရသော။ အညာပိ ကာစိ သုဂတိယောတိ ဝိနိပာတိကေ သန္ဓာယာဟ။ အညာပိ ကာစိ ဒုဂ္ဂတိယောတိ အသုရကာယမာဟ။

    Evaṃ santeti evaṃ yathārutavasena ca imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ nibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhānāgāmiphalena laddhabbattā tathā sati tena anāgāmiphalampi laddhabbameva nāma hoti. Tenāha – ‘‘anāgāmiphalaṃ paṭividdhaṃ bhavissatī’’ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso. Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.

    သမထဓုရမေဝ ဓုရံ သမထယာနိကသ္သ ဝသေန ဒေသနာယ အာဂတတ္တာ။ မဟာမာလုက္ယောဝာဒေ ‘‘ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရ’’န္တိ ပာဒကဇ္ဈာနံ ကတ္ဝာ ‘‘သော ယဒေဝ တတ္ထ ဟောတိ ရူပဂတံ ဝေဒနာဂတ’’န္တိအာဒိနာ ဝိပသ္သနံ ဝိတ္ထာရေတ္ဝာ ‘‘သော တတ္ထ ဌိတော အာသဝာနံ ခယံ ပာပုဏာတီ’’တိ (မ. နိ. ၂.၁၃၃) အာဂတတ္တာ ‘‘မဟာမာလုက္ယောဝာဒေ ဝိပသ္သနာဝ ဓုရ’’န္တိ အာဟ။ မဟာသတိပဋ္ဌာနသုတ္တေ (ဒီ. နိ. ၂.၃၇၃ အာဒယော; မ. နိ. ၁.၁၀၆ အာဒယော) သဗ္ဗတ္ထကမေဝ တိက္ခတရာယ ဝိပသ္သနာယ အာဂတတ္တာ ဝုတ္တံ ‘‘ဝိပသ္သနုတ္တရံ ကထိတ’’န္တိ။ ကာယဂတာသတိသုတ္တေ (မ. နိ. ၃.၁၅၃-၁၅၄) အာနာပာနဇ္ဈာနာဒိဝသေန သဝိသေသံ သမထဝိပသ္သနာယ အာဂတတ္တာ ဝုတ္တံ ‘‘သမထုတ္တရံ ကထိတ’’န္တိ။

    Samathadhurameva dhuraṃ samathayānikassa vasena desanāya āgatattā. Mahāmālukyovāde ‘‘vivicca akusalehi dhammehi savitakkaṃ savicāra’’nti pādakajjhānaṃ katvā ‘‘so yadeva tattha hoti rūpagataṃ vedanāgata’’ntiādinā vipassanaṃ vitthāretvā ‘‘so tattha ṭhito āsavānaṃ khayaṃ pāpuṇātī’’ti (ma. ni. 2.133) āgatattā ‘‘mahāmālukyovāde vipassanāva dhura’’nti āha. Mahāsatipaṭṭhānasutte (dī. ni. 2.373 ādayo; ma. ni. 1.106 ādayo) sabbatthakameva tikkhatarāya vipassanāya āgatattā vuttaṃ ‘‘vipassanuttaraṃ kathita’’nti. Kāyagatāsatisutte (ma. ni. 3.153-154) ānāpānajjhānādivasena savisesaṃ samathavipassanāya āgatattā vuttaṃ ‘‘samathuttaraṃ kathita’’nti.

    အပ္ပံ ယာစိတေန ဗဟုံ ဒေန္တေန ဥဠာရပုရိသေန ဝိယ ဧကံ ဓမ္မံ ပုစ္ဆိတေန ‘‘အယမ္ပိ ဧကဓမ္မော’’တိ ကထိတတ္တာ ဧကာဒသပိ ဓမ္မာ ပုစ္ဆာဝသေန ဧကဓမ္မော နာမ ဇာတော ပစ္စေကံ ဝာက္ယပရိသမာပနဉာယေန။ ဧကဝီသတိ ပဗ္ဗာနိ တေဟိ ဗောဓိယမာနာယ ပဋိပဒာယ ဧကရူပတ္တာ ပဋိပဒာဝသေန ဧကဓမ္မော နာမ ဇာတောတိ။ ဣဓ ဣမသ္မိံ အဋ္ဌကနာဂရသုတ္တေ။ နေဝသညာနာသညာယတနဓမ္မာနံ သင္ခာရာဝသေသသုခုမဘာဝပ္ပတ္တတာယ တတ္ထ သာဝကာနံ ဒုက္ကရန္တိ န စတုတ္ထာရုပ္ပဝသေနေတ္ထ ဒေသနာ အာဂတာတိ စတုန္နံ ဗ္ရဟ္မဝိဟာရာနံ, ဟေဋ္ဌိမာနံ တိဏ္ဏံ အာရုပ္ပာနဉ္စ ဝသေန ဧကာဒသ။ ပုစ္ဆာဝသေနာတိ ‘‘အတ္ထိ နု ခော, ဘန္တေ အာနန္ဒ, တေန။ပေ.။ သမ္မာသမ္ဗုဒ္ဓေန ဧကဓမ္မော အက္ခာတော’’တိ (မ. နိ. ၂.၁၈) ဧဝံ ပဝတ္တပုစ္ဆာဝသေန။ အမတုပ္ပတ္တိယတ္ထေနာတိ အမတဘာဝသ္သ ဥပ္ပတ္တိဟေတုတာယ, သဗ္ဗာနိပိ ကမ္မဋ္ဌာနာနိ ဧကရသမ္ပိ အမတာဓိဂမပဋိပတ္တိယာတိ အတ္ထော, ဧဝမေတ္ထ အဂ္ဂဖလဘူမိ အနာဂာမိဖလဘူမီတိ ဒ္ဝေဝ ဘူမိယော သရူပတော အာဂတာ, နာနန္တရိယတာယ ပန ဟေဋ္ဌိမာပိ ဒ္ဝေ ဘူမိယော အတ္ထတော အာဂတာ ဧဝာတိ ဒဋ္ဌဗ္ဗာ။

    Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’tikathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Ekavīsati pabbāni tehi bodhiyamānāya paṭipadāya ekarūpattā paṭipadāvasena ekadhammo nāma jātoti. Idha imasmiṃ aṭṭhakanāgarasutte. Nevasaññānāsaññāyatanadhammānaṃ saṅkhārāvasesasukhumabhāvappattatāya tattha sāvakānaṃ dukkaranti na catutthāruppavasenettha desanā āgatāti catunnaṃ brahmavihārānaṃ, heṭṭhimānaṃ tiṇṇaṃ āruppānañca vasena ekādasa. Pucchāvasenāti ‘‘atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo akkhāto’’ti (ma. ni. 2.18) evaṃ pavattapucchāvasena. Amatuppattiyatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasampi amatādhigamapaṭipattiyāti attho, evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbā.

    ၂၁. ပဉ္စ သတာနိ အဂ္ဃော ဧတသ္သာတိ ပဉ္စသတံ။ သေသံ ဥတ္တာနမေဝ။

    21. Pañca satāni aggho etassāti pañcasataṃ. Sesaṃ uttānameva.

    အဋ္ဌကနာဂရသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ သမတ္တာ။

    Aṭṭhakanāgarasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya / ၂. အဋ္ဌကနာဂရသုတ္တံ • 2. Aṭṭhakanāgarasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၂. အဋ္ဌကနာဂရသုတ္တဝဏ္ဏနာ • 2. Aṭṭhakanāgarasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact