Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अट्ठकवारवण्णना

    Aṭṭhakavāravaṇṇanā

    ३२८. अट्ठकेसु अट्ठानिसंसे सम्पस्समानेनाति –

    328. Aṭṭhakesu aṭṭhānisaṃse sampassamānenāti –

    ‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्‍नो होति, सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्‍ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति, ते चे, भिक्खवे, भिक्खू तं भिक्खुं एवं जानन्ति ‘अयं खो आयस्मा बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्‍जी कुक्‍कुच्‍चको सिक्खाकामो, सचे मयं इमं भिक्खुं आपत्तिया अदस्सने उक्खिपिस्साम, न मयं इमिना भिक्खुना सद्धिं उपोसथं करिस्साम, विना इमिना भिक्खुना उपोसथं करिस्साम, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेहि, भिक्खवे, भिक्खूहि न सो भिक्खु आपत्तिया अदस्सने उक्खिपितब्बो’’ति (महाव॰ ४५३) –

    ‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, te ce, bhikkhave, bhikkhū taṃ bhikkhuṃ evaṃ jānanti ‘ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukehi, bhikkhave, bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo’’ti (mahāva. 453) –

    आदिना वुत्तअट्ठानिसंसे सम्पस्समानेन। तेन हि सद्धिं उपोसथादिअकरणं आदीनवो भेदाय संवत्तनतो, करणं आनिसंसो सामग्गिया संवत्तनतो। तस्मा एते अट्ठानिसंसे सम्पस्समानेन न सो भिक्खु उक्खिपितब्बोति अत्थो।

    Ādinā vuttaaṭṭhānisaṃse sampassamānena. Tena hi saddhiṃ uposathādiakaraṇaṃ ādīnavo bhedāya saṃvattanato, karaṇaṃ ānisaṃso sāmaggiyā saṃvattanato. Tasmā ete aṭṭhānisaṃse sampassamānena na so bhikkhu ukkhipitabboti attho.

    दुतियअट्ठकेपि अट्ठानिसंसे सम्पस्समानेनाति –

    Dutiyaaṭṭhakepi aṭṭhānisaṃse sampassamānenāti –

    ‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्‍नो होति, सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्‍ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति, सो चे, भिक्खवे, भिक्खु ते भिक्खू एवं जानाति ‘इमे खो आयस्मन्तो बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा पण्डिता ब्यत्ता मेधाविनो लज्‍जिनो कुक्‍कुच्‍चका सिक्खाकामा, नालं ममं वा कारणा अञ्‍ञेसं वा कारणा छन्दा दोसा मोहा भया अगतिं गन्तुं, सचे मं इमे भिक्खू आपत्तिया अदस्सने उक्खिपिस्सन्ति, न मया सद्धिं उपोसथं करिस्सन्ति, विना मया उपोसथं करिस्सन्ति, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेन, भिक्खवे, भिक्खुना परेसम्पि सद्धाय सा आपत्ति देसेतब्बा’’ति (महाव॰ ४५३) –

    ‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, so ce, bhikkhave, bhikkhu te bhikkhū evaṃ jānāti ‘ime kho āyasmanto bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā byattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ, sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukena, bhikkhave, bhikkhunā paresampi saddhāya sā āpatti desetabbā’’ti (mahāva. 453) –

    आदिना वुत्तअट्ठानिसंसे सम्पस्समानेनाति अत्थो।

    Ādinā vuttaaṭṭhānisaṃse sampassamānenāti attho.

    पाळियं आगतेहि सत्तहीति ‘‘पुब्बेवस्स होति ‘मुसा भणिस्स’न्ति, भणन्तस्स होति ‘मुसा भणामी’ति, भणितस्स होति ‘मुसा मया भणित’न्ति विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भाव’’न्ति (पारा॰ २२०) एवमागतेहि सत्तहि।

    Pāḷiyaṃ āgatehi sattahīti ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’ti, bhaṇitassa hoti ‘musā mayā bhaṇita’nti vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāva’’nti (pārā. 220) evamāgatehi sattahi.

    अब्रह्मचरियाति असेट्ठचरियतो। रत्तिं न भुञ्‍जेय्य विकालभोजनन्ति उपोसथं उपवुत्थो रत्तिभोजनञ्‍च दिवाविकालभोजनञ्‍च न भुञ्‍जेय्य। मञ्‍चे छमायंव सयेथ सन्थतेति कप्पियमञ्‍चे वा सुधादिपरिकम्मकताय भूमियं वा तिणपण्णपलालादीनि सन्थरित्वा कते सन्थते वा सयेथाति अत्थो। एतञ्हि अट्ठङ्गीकमाहुपोसथन्ति एतं पाणातिपातादीनि असमाचरन्तेन उपवुत्थउपोसथं अट्ठहि अङ्गेहि समन्‍नागतत्ता ‘‘अट्ठङ्गिक’’न्ति वदन्ति।

    Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavuttho rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgīkamāhuposathanti etaṃ pāṇātipātādīni asamācarantena upavutthauposathaṃ aṭṭhahi aṅgehi samannāgatattā ‘‘aṭṭhaṅgika’’nti vadanti.

    ‘‘अकप्पियकतं होति अप्पटिग्गहितक’’न्तिआदयो अट्ठ अनतिरित्ता नाम। सप्पिआदि अट्ठमे अरुणुग्गमने निस्सग्गियं होति। अट्ठकवसेन योजेत्वा वेदितब्बानीति पुरिमानि अट्ठ एकं अट्ठकं, ततो एकं अपनेत्वा सेसेसुपि एकेकं पक्खिपित्वाति एवमादिना नयेन अञ्‍ञानिपि अट्ठकानि कातब्बानीति अत्थो।

    ‘‘Akappiyakataṃ hoti appaṭiggahitaka’’ntiādayo aṭṭha anatirittā nāma. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhakavasena yojetvā veditabbānīti purimāni aṭṭha ekaṃ aṭṭhakaṃ, tato ekaṃ apanetvā sesesupi ekekaṃ pakkhipitvāti evamādinā nayena aññānipi aṭṭhakāni kātabbānīti attho.

    अट्ठकवारवण्णना निट्ठिता।

    Aṭṭhakavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ८. अट्ठकवारो • 8. Aṭṭhakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / अट्ठकवारवण्णना • Aṭṭhakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अट्ठकवारवण्णना • Aṭṭhakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छक्‍कवारादिवण्णना • Chakkavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो अट्ठकवारवण्णना • Ekuttarikanayo aṭṭhakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact