Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    नवकवारवण्णना

    Navakavāravaṇṇanā

    ३२९. नवकेसु आघातवत्थूनीति (दी॰ नि॰ अट्ठ॰ ३.३४०; अ॰ नि॰ अट्ठ॰ ३.९.२९) आघातकारणानि। आघातपटिविनयानीति आघातस्स पटिविनयकारणानि। तं कुतेत्थ लब्भाति ‘‘तं अनत्थचरणं मा अहोसी’’ति एतस्मिं पुग्गले कुतो लब्भा केन कारणेन सक्‍का लद्धुं। ‘‘परो नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोती’’ति एवं चिन्तेत्वा आघातं पटिविनोदेति। अथ वा सचाहं पटिक्‍कोपं करेय्यं, तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बं निरत्थकभावतोति अत्थो। कम्मस्सका हि सत्ता, ते कस्स रुचिया दुक्खिता सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मय्हं कुज्झनमत्तमेवाति अधिप्पायो। अथ वा तं कोपकरणं एत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स कुज्झनकस्स च अभावतो। सङ्खारमत्तञ्हेतं यदिदं खन्धपञ्‍चकं यं ‘‘सत्तो’’ति वुच्‍चति, ते च सङ्खारा इत्तरकाला खणिका, कस्स को कुज्झतीति अत्थो। ‘‘कुतो लाभा’’तिपि पाठो, सचाहं एत्थ कोपं करेय्यं, तस्मिं मे कोपकरणे कुतो लाभा, लाभा नाम के सियुं अञ्‍ञत्र अनत्थुप्पत्तितोति अत्थो। इमस्मिञ्‍च अत्थे न्ति निपातमत्तमेव होति।

    329. Navakesu āghātavatthūnīti (dī. ni. aṭṭha. 3.340; a. ni. aṭṭha. 3.9.29) āghātakāraṇāni. Āghātapaṭivinayānīti āghātassa paṭivinayakāraṇāni. Taṃ kutettha labbhāti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’ti etasmiṃ puggale kuto labbhā kena kāraṇena sakkā laddhuṃ. ‘‘Paro nāma parassa attano cittaruciyā anatthaṃ karotī’’ti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikkopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbaṃ niratthakabhāvatoti attho. Kammassakā hi sattā, te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattamevāti adhippāyo. Atha vā taṃ kopakaraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ yadidaṃ khandhapañcakaṃ yaṃ ‘‘satto’’ti vuccati, te ca saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. ‘‘Kuto lābhā’’tipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyuṃ aññatra anatthuppattitoti attho. Imasmiñca atthe tanti nipātamattameva hoti.

    तण्हं पटिच्‍चाति (दी॰ नि॰ अट्ठ॰ २.१०३; अ॰ नि॰ अट्ठ॰ ३.९.२३) द्वे तण्हा एसनतण्हा एसिततण्हा च। याय तण्हाय अजपथसङ्कुपथादीनि पटिपज्‍जित्वा भोगे एसति गवेसति, अयं एसनतण्हा नाम। या तेसु एसितेसु गवेसितेसु पटिलद्धेसु तण्हा, अयं एसिततण्हा नाम। इध एसिततण्हा दट्ठब्बा। परियेसनाति रूपादिआरम्मणपरियेसना। सा हि एसनतण्हाय सति होति। लाभोति रूपादिआरम्मणप्पटिलाभो। सो हि परियेसनाय सति होति। विनिच्छयो पन ञाणतण्हादिट्ठिवितक्‍कवसेन चतुब्बिधो। तत्थ ‘‘सुखविनिच्छयं जञ्‍ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्‍जेय्या’’ति (म॰ नि॰ ३.३२३) अयं ञाणविनिच्छयो। ‘‘विनिच्छयोति द्वे विनिच्छया तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि॰ १०२) एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो। द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो। ‘‘छन्दो खो, देवानमिन्द, वितक्‍कनिदानो’’ति (दी॰ नि॰ २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्‍कोयेव आगतो। लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्‍च वितक्‍केन विनिच्छिनाति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दारम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्‍जिस्सामि, एत्तकं निदहिस्सामी’’ति। तेन वुत्तं ‘‘लाभं पटिच्‍च विनिच्छयो’’ति।

    Taṇhaṃ paṭiccāti (dī. ni. aṭṭha. 2.103; a. ni. aṭṭha. 3.9.23) dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha esitataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇappaṭilābho. So hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkena vinicchināti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti.

    छन्दरागोति एवं अकुसलवितक्‍केन वितक्‍किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्‍जति। अज्झोसानन्ति ‘‘अहं, मम’’न्ति बलवसन्‍निट्ठानं। परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणं। मच्छरियन्ति परेहि साधारणभावस्स असहनता। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘इदं अच्छरियं मय्हेव होतु, मा अञ्‍ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्‍चती’’ति। आरक्खोति द्वारपिदहनमञ्‍जूसागोपनादिवसेन सुट्ठु रक्खणं। अधि करोतीति अधिकरणं, कारणस्सेतं नामं। आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खहेतूति अत्थो। दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं। एकतोधारादिनो सत्थस्स आदानं सत्थादानं। कलहोति कायकलहोपि वाचाकलहोपि। पुरिमो पुरिमो विरोधो विग्गहो, पच्छिमो पच्छिमो विवादो। तुवं तुवन्ति अगारववसेन ‘‘तुवं तुव’’न्ति वचनं।

    Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Ajjhosānanti ‘‘ahaṃ, mama’’nti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayheva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhaṇaṃ. Adhi karotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho, pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavasena ‘‘tuvaṃ tuva’’nti vacanaṃ.

    अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानीति विकप्पेन्तेन अधिट्ठानतो पुब्बे वा

    Adhiṭṭhitakālatopaṭṭhāya na vikappetabbānīti vikappentena adhiṭṭhānato pubbe vā

    विकप्पेतब्बं, विजहिताधिट्ठानं वा पच्छाविकप्पेतब्बं। अविजहिताधिट्ठानं पन न विकप्पेतब्बन्ति अधिप्पायो। दुक्‍कटवसेन वुत्तानीति ‘‘वग्गं भिक्खुनिसङ्घं वग्गसञ्‍ञी ओवदती’’तिआदिना (पाचि॰ १५०) नयेन अधम्मकम्मे द्वे नवकानि दुक्‍कटवसेन वुत्तानि।

    Vikappetabbaṃ, vijahitādhiṭṭhānaṃ vā pacchāvikappetabbaṃ. Avijahitādhiṭṭhānaṃ pana na vikappetabbanti adhippāyo. Dukkaṭavasena vuttānīti ‘‘vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī’’tiādinā (pāci. 150) nayena adhammakamme dve navakāni dukkaṭavasena vuttāni.

    नवकवारवण्णना निट्ठिता।

    Navakavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ९. नवकवारो • 9. Navakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / नवकवारवण्णना • Navakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / नवकवारवण्णना • Navakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छक्‍कवारादिवण्णना • Chakkavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो नवकवारवण्णना • Ekuttarikanayo navakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact