Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दसकवारवण्णना

    Dasakavāravaṇṇanā

    ३३०. दसकेसु नत्थि दिन्‍नन्तिआदिवसेन वेदितब्बाति ‘‘नत्थि दिन्‍नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना, ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’’ति (म॰ नि॰ २.९४, २२५; ३.९१, ११६; सं॰ नि॰ ३.२१०) एवमागतं सन्धाय वुत्तं। सस्सतो लोकोतिआदिवसेनाति ‘‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्‍ञं जीवं अञ्‍ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति (म॰ नि॰ १.२६९) एवमागतं सङ्गण्हाति।

    330. Dasakesu natthi dinnantiādivasena veditabbāti ‘‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti (ma. ni. 2.94, 225; 3.91, 116; saṃ. ni. 3.210) evamāgataṃ sandhāya vuttaṃ. Sassato lokotiādivasenāti ‘‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti (ma. ni. 1.269) evamāgataṃ saṅgaṇhāti.

    मिच्छादिट्ठिआदयो मिच्छाविमुत्तिपरियोसानाति ‘‘मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाञाणं मिच्छाविमुत्ती’’ति (विभ॰ ९७०) एवमागतं सन्धाय वदति। तत्थ मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापकं कत्वा ‘‘सुकतं मया’’ति पच्‍चवेक्खणाकारेन च उप्पन्‍नो मोहो। मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तिसञ्‍ञिता। समथक्खन्धके निद्दिट्ठाति ‘‘ओरमत्तकं अधिकरणं होति, न च गतिगतं, न च सरितसारित’’न्तिआदिना (चूळव॰ २०४) निद्दिट्ठा। समथक्खन्धके वुत्तेहि समन्‍नागतो होतीति सम्बन्धो। मातुरक्खितादयो दस इत्थियो। धनक्‍कीतादयो दस भरियायो

    Micchādiṭṭhiādayo micchāvimuttipariyosānāti ‘‘micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttī’’ti (vibha. 970) evamāgataṃ sandhāya vadati. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpakaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttisaññitā. Samathakkhandhake niddiṭṭhāti ‘‘oramattakaṃ adhikaraṇaṃ hoti, na ca gatigataṃ, na ca saritasārita’’ntiādinā (cūḷava. 204) niddiṭṭhā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyāyo.

    दसकवारवण्णना निट्ठिता।

    Dasakavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / १०. दसकवारो • 10. Dasakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / दसकवारवण्णना • Dasakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / दसकवारवण्णना • Dasakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छक्‍कवारादिवण्णना • Chakkavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो दसकवारवण्णना • Ekuttarikanayo dasakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact