Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    एकादसकवारवण्णना

    Ekādasakavāravaṇṇanā

    ३३१. एकादसकेसु न वोदायन्तीति न पकासन्ति। सुयुत्तयानसदिसाय कतायाति इच्छितिच्छितकाले सुखेन पवत्तेतब्बत्ता युत्तयानं विय कताय। यथा पतिट्ठा होतीति सम्पत्तीनं यथा पतिट्ठा होति। अनु अनु पवत्तितायाति भावनाबहुलीकारेहि अनु अनु पवत्तिताय।

    331. Ekādasakesu na vodāyantīti na pakāsanti. Suyuttayānasadisāya katāyāti icchiticchitakāle sukhena pavattetabbattā yuttayānaṃ viya katāya. Yathā patiṭṭhā hotīti sampattīnaṃ yathā patiṭṭhā hoti. Anu anu pavattitāyāti bhāvanābahulīkārehi anu anu pavattitāya.

    सुखं सुपतीतिआदीसु (अ॰ नि॰ अट्ठ॰ ३.११.१५; विसुद्धि १.२५८) यथा सेसजना सम्परिवत्तमाना काकच्छमाना दुक्खं सुपन्ति, एवं असुपित्वा सुखं सुपति, निद्दं ओक्‍कन्तोपि समापत्तिं समापन्‍नो विय होति। सुखं पटिबुज्झतीति यथा अञ्‍ञे नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ति, एवं अप्पटिबुज्झित्वा विकसमानमिव पदुमं सुखं निब्बिकारं पटिबुज्झति। अनुभूतपुब्बवसेन देवतूपसंहारवसेन चस्स भद्दकमेव सुपिनं होति, न पापकन्ति आह ‘‘पापकमेव न पस्सती’’तिआदि। धातुक्खोभहेतुकम्पि चस्स बहुलं भद्दकमेव सिया येभुय्येन चित्तजरूपानुगुणताय उतुआहारजरूपानं। तत्थ पापकमेव न पस्सतीति यथा अञ्‍ञे अत्तानं चोरेहि सम्परिवारितं विय, वाळेहि उपद्दुतं विय, पपाते पतन्तं विय च पस्सन्ति, एवं पापकमेव सुपिनं न पस्सति। भद्रकं पन वुड्ढिकारणभूतं पस्सतीति चेतियं वन्दन्तो विय, पूजं करोन्तो विय, धम्मं सुणन्तो विय च होति।

    Sukhaṃ supatītiādīsu (a. ni. aṭṭha. 3.11.15; visuddhi 1.258) yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati, niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti āha ‘‘pāpakameva na passatī’’tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ. Tattha pāpakameva na passatīti yathā aññe attānaṃ corehi samparivāritaṃ viya, vāḷehi upaddutaṃ viya, papāte patantaṃ viya ca passanti, evaṃ pāpakameva supinaṃ na passati. Bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passatīti cetiyaṃ vandanto viya, pūjaṃ karonto viya, dhammaṃ suṇanto viya ca hoti.

    मनुस्सानं पियो होतीति उरे आमुक्‍कमुत्ताहारो विय, सीसे पिळन्धमाला विय च मनुस्सानं पियो होति मनापो। अमनुस्सानं पियो होतीति यथेव च मनुस्सानं पियो, एवं अमनुस्सानम्पि पियो होति विसाखत्थेरो विय। नास्स अग्गि वा विसं वा सत्थं वा कमतीति मेत्ताविहारिस्स काये उत्तराय उपासिकाय विय अग्गि वा, संयुत्तभाणकचूळसीवत्थेरस्सेव विसं वा, संकिच्‍चसामणेरस्सेव सत्थं वा न कमति न पविसति, नास्स कायं विकोपेतीति वुत्तं होति। धेनुवत्थुम्पि चेत्थ कथयन्ति, एका किर धेनु वच्छकस्स खीरधारं मुञ्‍चमाना अट्ठासि। एको लुद्दको ‘‘तं विज्झिस्सामी’’ति हत्थेन सम्परिवत्तेत्वा दीघदण्डकं सत्तिं मुञ्‍चि। सा तस्सा सरीरं आहच्‍च तालपण्णं विय विवट्टमाना गता, नेव उपचारबलेन न अप्पनाबलेन, केवलं पन वच्छके बलवहितचित्तताय। एवं महानुभावा मेत्ता। खिप्पं समाधियतीति केनचि परिपन्थेन परिहीनज्झानस्स ब्यापादस्स दूरसमनुस्सरितभावतो खिप्पमेव समाधियति। मुखवण्णो विप्पसीदतीति बन्धना पमुत्ततालपक्‍कं विय चस्स विप्पसन्‍नवण्णं मुखं होति। असम्मूळ्हो कालं करोतीति मेत्ताविहारिनो सम्मोहमरणं नाम नत्थि, असम्मूळ्होव निद्दं ओक्‍कमन्तो विय कालं करोति।

    Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya, sīse piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ piyo, evaṃ amanussānampi piyo hoti visākhatthero viya. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā, saṃkiccasāmaṇerasseva satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti, ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi. Eko luddako ‘‘taṃ vijjhissāmī’’ti hatthena samparivattetvā dīghadaṇḍakaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vivaṭṭamānā gatā, neva upacārabalena na appanābalena, kevalaṃ pana vacchake balavahitacittatāya. Evaṃ mahānubhāvā mettā. Khippaṃ samādhiyatīti kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamanussaritabhāvato khippameva samādhiyati. Mukhavaṇṇo vippasīdatīti bandhanā pamuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃkarotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷhova niddaṃ okkamanto viya kālaṃ karoti.

    एकादसकवारवण्णना निट्ठिता।

    Ekādasakavāravaṇṇanā niṭṭhitā.

    एकुत्तरिकनयवण्णना निट्ठिता।

    Ekuttarikanayavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ११. एकादसकवारो • 11. Ekādasakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / एकादसकवारवण्णना • Ekādasakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / एकादसकवारवण्णना • Ekādasakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो एकादसकवारवण्णना • Ekuttarikanayo ekādasakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact