Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अट्ठारसवत्थुकथावण्णना

    Aṭṭhārasavatthukathāvaṇṇanā

    ४७३. यो पटिबाहेय्य, आपत्ति दुक्‍कटस्साति एत्थ यो सेनासनारहस्स सेनासनं पटिबाहति, तस्सेव आपत्ति। कलहकारकादीनं पनेत्थ ‘‘ओकासो नत्थी’’तिआदिकं सङ्घस्स कतिकं आरोचेत्वा न पञ्‍ञपेन्तस्स ‘‘अहं वुड्ढो’’ति पसय्ह अत्तनाव अत्तनो पञ्‍ञपेत्वा गण्हन्तं ‘‘युत्तिया गण्हथा’’ति वत्वा वारेन्तस्स च नत्थि आपत्ति। ‘‘भण्डनकारकं निक्‍कड्ढतीति वचनतो कुलदूसकस्स पब्बाजनीयकम्मानुञ्‍ञाय च इध कलहवूपसमनत्थं आगतानं कोसम्बकानम्पि ‘यथावुड्ढ’न्ति अवत्वा ‘विवित्ते असति विवित्तं कत्वापि दातब्ब’न्ति वुत्तत्ता विवित्तं कत्वा देन्तं पटिबाहन्तस्सेव आपत्ती’’ति गण्ठिपदेसु वुत्तं।

    473.Yo paṭibāheyya, āpatti dukkaṭassāti ettha yo senāsanārahassa senāsanaṃ paṭibāhati, tasseva āpatti. Kalahakārakādīnaṃ panettha ‘‘okāso natthī’’tiādikaṃ saṅghassa katikaṃ ārocetvā na paññapentassa ‘‘ahaṃ vuḍḍho’’ti pasayha attanāva attano paññapetvā gaṇhantaṃ ‘‘yuttiyā gaṇhathā’’ti vatvā vārentassa ca natthi āpatti. ‘‘Bhaṇḍanakārakaṃ nikkaḍḍhatīti vacanato kuladūsakassa pabbājanīyakammānuññāya ca idha kalahavūpasamanatthaṃ āgatānaṃ kosambakānampi ‘yathāvuḍḍha’nti avatvā ‘vivitte asati vivittaṃ katvāpi dātabba’nti vuttattā vivittaṃ katvā dentaṃ paṭibāhantasseva āpattī’’ti gaṇṭhipadesu vuttaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७६. अट्ठारसवत्थुकथा • 276. Aṭṭhārasavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अट्ठारसवत्थुकथावण्णना • Aṭṭhārasavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अट्ठारसवत्थुकथावण्णना • Aṭṭhārasavatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact