Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपालिसङ्घसामग्गीपुच्छावण्णना

    Upālisaṅghasāmaggīpucchāvaṇṇanā

    ४७६. मूला मूलं गन्त्वाति मूलतो मूलं अगन्त्वा। अत्थतो अपगताति सामग्गिसङ्खातअत्थतो अपगता।

    476.Namūlā mūlaṃ gantvāti mūlato mūlaṃ agantvā. Atthato apagatāti sāmaggisaṅkhātaatthato apagatā.

    ४७७. येन नं पच्‍चत्थिका वदेय्युं, तं न हि होतीति सम्बन्धो। अनपगतन्ति कारणतो अनपेतं, सकारणन्ति वुत्तं होति।

    477. Yena naṃ paccatthikā vadeyyuṃ, taṃ na hi hotīti sambandho. Anapagatanti kāraṇato anapetaṃ, sakāraṇanti vuttaṃ hoti.

    उसूयायाति इमिना दोसागतिगमनस्स सङ्गहितत्ता ‘‘अगतिगमनेना’’ति अवसेसअगतिगमनं दस्सितन्ति वेदितब्बं। अट्ठहि दूतङ्गेहीति ‘‘सोता च होति सावेता च उग्गहेता च धारेता च विञ्‍ञापेता च कुसलो च सहितासहितदस्सनो च अकलहकारको चा’’ति एवं वुत्तेहि अट्ठहि दूतङ्गेहि। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेव।

    Usūyāyāti iminā dosāgatigamanassa saṅgahitattā ‘‘agatigamanenā’’ti avasesaagatigamanaṃ dassitanti veditabbaṃ. Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cā’’ti evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

    कोसम्बकक्खन्धकवण्णना निट्ठिता।

    Kosambakakkhandhakavaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    महावग्गवण्णना निट्ठिता।

    Mahāvaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७९. उपालिसङ्घसामग्गीपुच्छा • 279. Upālisaṅghasāmaggīpucchā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अट्ठारसवत्थुकथा • Aṭṭhārasavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सङ्घसामग्गीकथावण्णना • Saṅghasāmaggīkathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अट्ठारसवत्थुकथावण्णना • Aṭṭhārasavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २७६. अट्ठारसवत्थुकथा • 276. Aṭṭhārasavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact