Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    चूळवग्ग-टीका

    Cūḷavagga-ṭīkā

    १. कम्मक्खन्धकं

    1. Kammakkhandhakaṃ

    तज्‍जनीयकम्मकथावण्णना

    Tajjanīyakammakathāvaṇṇanā

    . चूळवग्गस्स पठमे कम्मक्खन्धके ताव ‘‘यट्ठिं पवेसय, कुन्ते पवेसया’’तिआदीसु विय सहचरणञायेन ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ती’’तिआदीसु विय निस्सितेसु निस्सयवोहारवसेन वा पण्डुकलोहितकनिस्सिता पण्डुकलोहितकसद्देन वुत्ताति आह ‘‘तेसं निस्सितकापि पण्डुकलोहितकात्वेव पञ्‍ञायन्ती’’ति। पटिवदथाति पटिवचनं देथ।

    1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘yaṭṭhiṃ pavesaya, kunte pavesayā’’tiādīsu viya sahacaraṇañāyena ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitesu nissayavohāravasena vā paṇḍukalohitakanissitā paṇḍukalohitakasaddena vuttāti āha ‘‘tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyantī’’ti. Paṭivadathāti paṭivacanaṃ detha.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. तज्‍जनीयकम्मं • 1. Tajjanīyakammaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / तज्‍जनीयकम्मकथा • Tajjanīyakammakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / तज्‍जनीयकम्मकथावण्णना • Tajjanīyakammakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. तज्‍जनीयकम्मकथा • 1. Tajjanīyakammakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact