Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. အတ္ထိနုခောပရိယာယသုတ္တံ

    8. Atthinukhopariyāyasuttaṃ

    ၁၅၃. ‘‘အတ္ထိ နု ခော, ဘိက္ခဝေ, ပရိယာယော ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ, အညတ္ရ ရုစိယာ, အညတ္ရ အနုသ္သဝာ, အညတ္ရ အာကာရပရိဝိတက္ကာ, အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရေယ္ယ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ 1? ‘‘ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ, ဘဂဝံနေတ္တိကာ ဘဂဝံပဋိသရဏာ။ သာဓု ဝတ, ဘန္တေ, ဘဂဝန္တံယေဝ ပဋိဘာတု ဧတသ္သ ဘာသိတသ္သ အတ္ထော။ ဘဂဝတော သုတ္ဝာ ဘိက္ခူ ဓာရေသ္သန္တီ’’တိ။ ‘‘တေန ဟိ, ဘိက္ခဝေ, သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ – ‘‘အတ္ထိ, ဘိက္ခဝေ, ပရိယာယော ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ, အညတ္ရ ရုစိယာ, အညတ္ရ အနုသ္သဝာ, အညတ္ရ အာကာရပရိဝိတက္ကာ, အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရေယ္ယ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။

    153. ‘‘Atthi nu kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti 2? ‘‘Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘atthi, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ပရိယာယော, ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ။ပေ.။ အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာတိ ပဇာနာမီ’တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု စက္ခုနာ ရူပံ ဒိသ္ဝာ သန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, အတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ။ ယံ တံ, ဘိက္ခဝေ, ဘိက္ခု စက္ခုနာ ရူပံ ဒိသ္ဝာ သန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, အတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ။ အပိ နုမေ, ဘိက္ခဝေ, ဓမ္မာ သဒ္ဓာယ ဝာ ဝေဒိတဗ္ဗာ, ရုစိယာ ဝာ ဝေဒိတဗ္ဗာ, အနုသ္သဝေန ဝာ ဝေဒိတဗ္ဗာ, အာကာရပရိဝိတက္ကေန ဝာ ဝေဒိတဗ္ဗာ, ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘နော ဟေတံ , ဘန္တေ’’။ ‘‘နနုမေ, ဘိက္ခဝေ, ဓမ္မာ ပညာယ ဒိသ္ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘ဧဝံ, ဘန္တေ’’။ ‘‘အယံ ခော, ဘိက္ခဝေ, ပရိယာယော ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ, အညတ္ရ ရုစိယာ, အညတ္ရ အနုသ္သဝာ, အညတ္ရ အာကာရပရိဝိတက္ကာ, အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ပေ.။။

    ‘‘Katamo ca, bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya…pe… aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti ; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ , bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayaṃ kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti…pe….

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ သန္တံ ဝာ အဇ္ဈတ္တံ။ပေ.။ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ ။ ယံ တံ, ဘိက္ခဝေ, ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ သန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, အတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အပိ နုမေ, ဘိက္ခဝေ, ဓမ္မာ သဒ္ဓာယ ဝာ ဝေဒိတဗ္ဗာ, ရုစိယာ ဝာ ဝေဒိတဗ္ဗာ, အနုသ္သဝေန ဝာ ဝေဒိတဗ္ဗာ, အာကာရပရိဝိတက္ကေန ဝာ ဝေဒိတဗ္ဗာ, ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘နနုမေ, ဘိက္ခဝေ, ဓမ္မာ ပညာယ ဒိသ္ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘ဧဝံ, ဘန္တေ’’။ ‘‘အယမ္ပိ ခော, ဘိက္ခဝေ, ပရိယာယော ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ, အညတ္ရ ရုစိယာ, အညတ္ရ အနုသ္သဝာ, အညတ္ရ အာကာရပရိဝိတက္ကာ, အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ 3 ။ပေ.။။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ…pe… rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti . Yaṃ taṃ, bhikkhave, jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti 4 …pe….

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခု မနသာ ဓမ္မံ ဝိညာယ သန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, အတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ။ ယံ တံ, ဘိက္ခဝေ, ဘိက္ခု မနသာ ဓမ္မံ ဝိညာယ သန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, အတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ရာဂဒောသမောဟံ, နတ္ထိ မေ အဇ္ဈတ္တံ ရာဂဒောသမောဟောတိ ပဇာနာတိ; အပိ နုမေ, ဘိက္ခဝေ, ဓမ္မာ သဒ္ဓာယ ဝာ ဝေဒိတဗ္ဗာ, ရုစိယာ ဝာ ဝေဒိတဗ္ဗာ, အနုသ္သဝေန ဝာ ဝေဒိတဗ္ဗာ, အာကာရပရိဝိတက္ကေန ဝာ ဝေဒိတဗ္ဗာ, ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘နနုမေ, ဘိက္ခဝေ, ဓမ္မာ ပညာယ ဒိသ္ဝာ ဝေဒိတဗ္ဗာ’’တိ? ‘‘ဧဝံ, ဘန္တေ’’။ ‘‘အယမ္ပိ ခော, ဘိက္ခဝေ, ပရိယာယော ယံ ပရိယာယံ အာဂမ္မ ဘိက္ခု အညတ္ရေဝ သဒ္ဓာယ, အညတ္ရ ရုစိယာ, အညတ္ရ အနုသ္သဝာ, အညတ္ရ အာကာရပရိဝိတက္ကာ, အညတ္ရ ဒိဋ္ဌိနိဇ္ဈာနက္ခန္တိယာ အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ အဋ္ဌမံ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Aṭṭhamaṃ.







    Footnotes:
    1. ပဇာနာတီတိ (သ္ယာ. ကံ. ပီ. က.)
    2. pajānātīti (syā. kaṃ. pī. ka.)
    3. ပဇာနာတီတိ (သ္ယာ. ကံ. ပီ. က.)
    4. pajānātīti (syā. kaṃ. pī. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၈. အတ္ထိနုခောပရိယာယသုတ္တဝဏ္ဏနာ • 8. Atthinukhopariyāyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. အတ္ထိနုခောပရိယာယသုတ္တဝဏ္ဏနာ • 8. Atthinukhopariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact