Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. भोजनवग्गो

    4. Bhojanavaggo

    १. आवसथपिण्डसिक्खापदवण्णना

    1. Āvasathapiṇḍasikkhāpadavaṇṇanā

    २०६. भोजनवग्गस्स पठमसिक्खापदे अद्धयोजनं वा योजनं वा गन्तुं सक्‍कोतीति एत्थ तत्तकं गन्तुं सक्‍कोन्तस्सपि तावतकं गन्त्वा अलद्धभिक्खस्स इतो भुञ्‍जितुं वट्टति। इमेसंयेवाति इमेसं पासण्डानंयेव। एत्तकानन्ति इमस्मिं पासण्डे एत्तकानं। एकदिवसं भुञ्‍जितब्बन्ति एकदिवसं सकिंयेव भुञ्‍जितब्बं। ‘‘एकदिवसं भुञ्‍जितब्ब’’न्ति वचनतो पन एकस्मिं दिवसे पुनप्पुनं भुञ्‍जितुं वट्टतीति न गहेतब्बं। पुन आदितो पट्ठाय भुञ्‍जितुं न वट्टतीति इमिना पठमं भुत्तट्ठानेसु पुन एकस्मिम्पि ठाने भुञ्‍जितुं न वट्टतीति दस्सेति।

    206. Bhojanavaggassa paṭhamasikkhāpade addhayojanaṃ vā yojanaṃ vā gantuṃ sakkotīti ettha tattakaṃ gantuṃ sakkontassapi tāvatakaṃ gantvā aladdhabhikkhassa ito bhuñjituṃ vaṭṭati. Imesaṃyevāti imesaṃ pāsaṇḍānaṃyeva. Ettakānanti imasmiṃ pāsaṇḍe ettakānaṃ. Ekadivasaṃ bhuñjitabbanti ekadivasaṃ sakiṃyeva bhuñjitabbaṃ. ‘‘Ekadivasaṃ bhuñjitabba’’nti vacanato pana ekasmiṃ divase punappunaṃ bhuñjituṃ vaṭṭatīti na gahetabbaṃ. Puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti iminā paṭhamaṃ bhuttaṭṭhānesu puna ekasmimpi ṭhāne bhuñjituṃ na vaṭṭatīti dasseti.

    २०८. ‘‘गच्छन्तो वा आगच्छन्तो वाति इदं अद्धयोजनवसेन गहेतब्ब’’न्ति वदन्ति। अन्तरामग्गे गतट्ठानेति एकस्सेव सन्तकं सन्धाय वुत्तं। ‘‘आगच्छन्तेपि एसेव नयो’’ति सङ्खेपेन वुत्तमेवत्थं विभावेन्तो ‘‘गन्त्वा पच्‍चागच्छन्तो’’तिआदिमाह। आपत्तिट्ठानेयेव पुन भुञ्‍जन्तस्स अनापत्ति वत्तब्बाति गमने आगमने च पठमं भोजनं अवत्वा अन्तरामग्गे एकदिवसं गतट्ठाने च एकदिवसन्ति पुनप्पुनं भोजनमेव दस्सितं, गमनदिवसे पन आगमनदिवसे च ‘‘गमिस्सामि आगमिस्सामी’’ति भुञ्‍जितुं वट्टतियेव। सुद्धचित्तेन पुनप्पुनं भुञ्‍जन्तस्सपि पुनप्पुनं भोजने अनापत्ति। अञ्‍ञस्सत्थाय उद्दिसित्वा पञ्‍ञत्तं भिक्खुनो गहेतुमेव न वट्टतीति आह ‘‘भिक्खूनंयेव अत्थाया’’ति। सेसमेत्थ उत्तानमेव। आवसथपिण्डता, अगिलानता, अनुवसित्वा भोजनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    208.‘‘Gacchanto vā āgacchanto vāti idaṃ addhayojanavasena gahetabba’’nti vadanti. Antarāmagge gataṭṭhāneti ekasseva santakaṃ sandhāya vuttaṃ. ‘‘Āgacchantepi eseva nayo’’ti saṅkhepena vuttamevatthaṃ vibhāvento ‘‘gantvā paccāgacchanto’’tiādimāha. Āpattiṭṭhāneyeva puna bhuñjantassa anāpatti vattabbāti gamane āgamane ca paṭhamaṃ bhojanaṃ avatvā antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasanti punappunaṃ bhojanameva dassitaṃ, gamanadivase pana āgamanadivase ca ‘‘gamissāmi āgamissāmī’’ti bhuñjituṃ vaṭṭatiyeva. Suddhacittena punappunaṃ bhuñjantassapi punappunaṃ bhojane anāpatti. Aññassatthāya uddisitvā paññattaṃ bhikkhuno gahetumeva na vaṭṭatīti āha ‘‘bhikkhūnaṃyeva atthāyā’’ti. Sesamettha uttānameva. Āvasathapiṇḍatā, agilānatā, anuvasitvā bhojananti imāni panettha tīṇi aṅgāni.

    आवसथपिण्डसिक्खापदवण्णना निट्ठिता।

    Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. आवसथपिण्डसिक्खापदवण्णना • 1. Āvasathapiṇḍasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. आवसथपिण्डसिक्खापदवण्णना • 1. Āvasathapiṇḍasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. आवसथपिण्डसिक्खापदवण्णना • 1. Āvasathapiṇḍasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. आवसथपिण्डसिक्खापद-अत्थयोजना • 1. Āvasathapiṇḍasikkhāpada-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact