Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. အဝိဇ္ဇာပစ္စယသုတ္တံ

    5. Avijjāpaccayasuttaṃ

    ၃၅. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘အဝိဇ္ဇာပစ္စယာ, ဘိက္ခဝေ, သင္ခာရာ; သင္ခာရပစ္စယာ ဝိညာဏံ။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ သမုဒယော ဟောတီ’’တိ။ ဧဝံ ဝုတ္တေ, အညတရော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘‘ကတမံ နု ခော, ဘန္တေ, ဇရာမရဏံ, ကသ္သ စ ပနိဒံ ဇရာမရဏ’န္တိ? ‘နော ကလ္လော ပဉ္ဟော’တိ ဘဂဝာ အဝောစ, ‘ကတမံ ဇရာမရဏံ , ကသ္သ စ ပနိဒံ ဇရာမရဏ’န္တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ‘အညံ ဇရာမရဏံ အညသ္သ စ ပနိဒံ ဇရာမရဏ’န္တိ, ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ တံ ဇီဝံ တံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ အညံ ဇီဝံ အညံ သရီရန္တိ ဝာ, ဘိက္ခု , ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခု, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘ဇာတိပစ္စယာ ဇရာမရဏ’’’န္တိ။

    35. Sāvatthiyaṃ viharati…pe… ‘‘avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa’nti? ‘No kallo pañho’ti bhagavā avoca, ‘katamaṃ jarāmaraṇaṃ , kassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhu, yo vadeyya, ‘aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇa’nti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu , diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘jātipaccayā jarāmaraṇa’’’nti.

    ‘‘ကတမာ နု ခော, ဘန္တေ, ဇာတိ, ကသ္သ စ ပနာယံ ဇာတီ’’တိ? ‘‘နော ကလ္လော ပဉ္ဟော’’တိ ဘဂဝာ အဝောစ, ‘‘‘ကတမာ ဇာတိ, ကသ္သ စ ပနာယံ ဇာတီ’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ‘အညာ ဇာတိ အညသ္သ စ ပနာယံ ဇာတီ’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ တံ ဇီဝံ တံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ အညံ ဇီဝံ အညံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခု, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘ဘဝပစ္စယာ ဇာတီ’’’တိ။

    ‘‘Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī’’ti? ‘‘No kallo pañho’’ti bhagavā avoca, ‘‘‘katamā jāti, kassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ‘aññā jāti aññassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘bhavapaccayā jātī’’’ti.

    ‘‘ကတမော နု ခော, ဘန္တေ, ဘဝော, ကသ္သ စ ပနာယံ ဘဝော’’တိ? ‘‘နော ကလ္လော ပဉ္ဟော’’တိ ဘဂဝာ အဝောစ, ‘‘‘ကတမော ဘဝော, ကသ္သ စ ပနာယံ ဘဝော’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ‘အညော ဘဝော အညသ္သ စ ပနာယံ ဘဝော’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ တံ ဇီဝံ တံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ; အညံ ဇီဝံ အညံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခု, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘ဥပာဒာနပစ္စယာ ဘဝော’တိ။ပေ.။ ‘တဏ္ဟာပစ္စယာ ဥပာဒာနန္တိ။ ဝေဒနာပစ္စယာ တဏ္ဟာတိ။ ဖသ္သပစ္စယာ ဝေဒနာတိ။ သဠာယတနပစ္စယာ ဖသ္သောတိ။ နာမရူပပစ္စယာ သဠာယတနန္တိ။ ဝိညာဏပစ္စယာ နာမရူပန္တိ။ သင္ခာရပစ္စယာ ဝိညာဏ’’’န္တိ။

    ‘‘Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo’’ti? ‘‘No kallo pañho’’ti bhagavā avoca, ‘‘‘katamo bhavo, kassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ‘añño bhavo aññassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘upādānapaccayā bhavo’ti…pe… ‘taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇa’’’nti.

    ‘‘ကတမေ နု ခော, ဘန္တေ, သင္ခာရာ, ကသ္သ စ ပနိမေ သင္ခာရာ’’တိ? ‘‘နော ကလ္လော ပဉ္ဟော’’တိ ဘဂဝာ အဝောစ, ‘‘‘ကတမေ သင္ခာရာ ကသ္သ စ ပနိမေ သင္ခာရာ’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ‘အညေ သင္ခာရာ အညသ္သ စ ပနိမေ သင္ခာရာ’တိ ဣတိ ဝာ, ဘိက္ခု, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ တံ ဇီဝံ တံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ; အညံ ဇီဝံ အညံ သရီရန္တိ ဝာ, ဘိက္ခု, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခု, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘အဝိဇ္ဇာပစ္စယာ သင္ခာရာ’’’တိ။

    ‘‘Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā’’ti? ‘‘No kallo pañho’’ti bhagavā avoca, ‘‘‘katame saṅkhārā kassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘avijjāpaccayā saṅkhārā’’’ti.

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခု, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ‘ကတမံ ဇရာမရဏံ, ကသ္သ စ ပနိဒံ ဇရာမရဏံ’ ဣတိ ဝာ, ‘အညံ ဇရာမရဏံ, အညသ္သ စ ပနိဒံ ဇရာမရဏံ’ ဣတိ ဝာ, ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ‘အညံ ဇီဝံ အညံ သရီရံ’ ဣတိ ဝာ။ သဗ္ဗာနိသ္သ တာနိ ပဟီနာနိ ဘဝန္တိ ဥစ္ဆိန္နမူလာနိ တာလာဝတ္ထုကတာနိ အနဘာဝင္ကတာနိ အာယတိံ အနုပ္ပာဒဓမ္မာနိ။

    ‘‘Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခု, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ‘ကတမာ ဇာတိ, ကသ္သ စ ပနာယံ ဇာတိ’ ဣတိ ဝာ, ‘အညာ ဇာတိ, အညသ္သ စ ပနာယံ ဇာတိ’ ဣတိ ဝာ, ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ‘အညံ ဇီဝံ အညံ သရီရံ’ ဣတိ ဝာ။ သဗ္ဗာနိသ္သ တာနိ ပဟီနာနိ ဘဝန္တိ ဥစ္ဆိန္နမူလာနိ တာလာဝတ္ထုကတာနိ အနဘာဝင္ကတာနိ အာယတိံ အနုပ္ပာဒဓမ္မာနိ။

    ‘‘Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamā jāti, kassa ca panāyaṃ jāti’ iti vā, ‘aññā jāti, aññassa ca panāyaṃ jāti’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခု, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ကတမော ဘဝော။ပေ.။ ကတမံ ဥပာဒာနံ။ ကတမာ တဏ္ဟာ။ ကတမာ ဝေဒနာ။ ကတမော ဖသ္သော။ ကတမံ သဠာယတနံ။ ကတမံ နာမရူပံ။ ကတမံ ဝိညာဏံ။ပေ.။။

    ‘‘Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamo bhavo…pe… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ…pe….

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခု, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ‘ကတမေ သင္ခာရာ, ကသ္သ စ ပနိမေ သင္ခာရာ’ ဣတိ ဝာ, ‘အညေ သင္ခာရာ, အညသ္သ စ ပနိမေ သင္ခာရာ’ ဣတိ ဝာ, ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ‘အညံ ဇီဝံ, အညံ သရီရံ’ ဣတိ ဝာ။ သဗ္ဗာနိသ္သ တာနိ ပဟီနာနိ ဘဝန္တိ ဥစ္ဆိန္နမူလာနိ တာလာဝတ္ထုကတာနိ အနဘာဝင္ကတာနိ အာယတိံ အနုပ္ပာဒဓမ္မာနီ’’တိ။ ပဉ္စမံ။

    ‘‘Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. အဝိဇ္ဇာပစ္စယသုတ္တဝဏ္ဏနာ • 5. Avijjāpaccayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. အဝိဇ္ဇာပစ္စယသုတ္တဝဏ္ဏနာ • 5. Avijjāpaccayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact