Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अविप्पवाससीमानुजाननकथावण्णना

    Avippavāsasīmānujānanakathāvaṇṇanā

    १४४. अस्साति भिक्खुनिसङ्घस्स। द्वेपि सीमायोति पठमं वुत्ता अविप्पवाससीमा समानसंवासकसीमा च। न कम्मवाचं वग्गं करोन्तीति कम्मवाचं न भिन्दन्ति, कम्मं न कोपेन्तीति अधिप्पायो। एत्थाति ‘‘ठपेत्वा गामञ्‍च गामूपचारञ्‍चा’’ति एत्थ। गामञ्‍च गामूपचारञ्‍च न ओत्थरतीति ‘‘ठपेत्वा गामञ्‍च गामूपचारञ्‍चा’’ति वुत्तत्ता। सीमासङ्ख्यमेव गच्छतीति अविप्पवाससीमासङ्खं गच्छति। एकम्पि कुलं पविट्ठं वाति अभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि। अगतं वाति पोराणकगामे अञ्‍ञेसु गेहानि छड्डेत्वा गतेसु एकम्पि कुलं अगतं अत्थि।

    144.Assāti bhikkhunisaṅghassa. Dvepi sīmāyoti paṭhamaṃ vuttā avippavāsasīmā samānasaṃvāsakasīmā ca. Na kammavācaṃ vaggaṃ karontīti kammavācaṃ na bhindanti, kammaṃ na kopentīti adhippāyo. Etthāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti ettha. Gāmañca gāmūpacārañca na ottharatīti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. Sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhaṃ gacchati. Ekampi kulaṃ paviṭṭhaṃ vāti abhinavakatagehesu sabbapaṭhamaṃ ekampi kulaṃ paviṭṭhaṃ atthi. Agataṃ vāti porāṇakagāme aññesu gehāni chaḍḍetvā gatesu ekampi kulaṃ agataṃ atthi.

    अविप्पवाससीमा न समूहन्तब्बाति महासीमं सन्धाय वदति। निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तं। खण्डसीमञ्हि बन्धन्ता तादिसं ठानं पहाय अञ्‍ञस्मिं विवित्ते ओकासे बन्धन्ति । अप्पेव नाम समूहनितुं सक्खिस्सन्तीति अविप्पवाससीमंयेव समूहनितुं सक्खिस्सन्ति, न खण्डसीमं। पटिबन्धितुं पन न सक्खिस्सन्तेवाति खण्डसीमाय अञ्‍ञातत्ता न सक्खिस्सन्ति। न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा। उपोसथस्स विसुं गहितत्ता अवसेसकम्मवसेन समानसंवासता वेदितब्बा।

    Avippavāsasīmā na samūhantabbāti mahāsīmaṃ sandhāya vadati. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi bandhantā tādisaṃ ṭhānaṃ pahāya aññasmiṃ vivitte okāse bandhanti . Appeva nāma samūhanituṃ sakkhissantīti avippavāsasīmaṃyeva samūhanituṃ sakkhissanti, na khaṇḍasīmaṃ. Paṭibandhituṃ pana na sakkhissantevāti khaṇḍasīmāya aññātattā na sakkhissanti. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Uposathassa visuṃ gahitattā avasesakammavasena samānasaṃvāsatā veditabbā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७४. अविप्पवाससीमानुजानना • 74. Avippavāsasīmānujānanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अविप्पवाससीमानुजाननकथा • Avippavāsasīmānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अविप्पवाससीमानुजाननकथावण्णना • Avippavāsasīmānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अविप्पवाससीमानुजाननकथावण्णना • Avippavāsasīmānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७४. अविप्पवाससीमानुजाननकथा • 74. Avippavāsasīmānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact