Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    गामसीमादिकथावण्णना

    Gāmasīmādikathāvaṇṇanā

    १४७. अपरिच्छिन्‍नायाति बद्धसीमावसेन अकतपरिच्छेदाय। येन केनचि खणित्वा अकतोति अन्तमसो तिरच्छानेनपि खणित्वा अकतो। तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना बहिपरिच्छेदतो यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेति। यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्‍ञं तत्तकंयेव परिच्छेदं अनतिक्‍कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्‍निट्ठान’’न्ति, तत्थ ‘‘अञ्‍ञं तत्तकंयेव परिच्छेदं अनतिक्‍कमित्वा ठितोपि कम्मं कोपेती’’ति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति। यदि चेतं द्विन्‍नं सङ्घानं विसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्‍ञं उदकुक्खेपं अनतिक्‍कमित्वा उपोसथादिकरणत्थं ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया, एवं सति युज्‍जेय्य। तेनेव मातिकाट्ठकथाय लीनत्थप्पकासनियं वुत्तं ‘‘अञ्‍ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्‍कन्तोपि कोपेति। कस्मा? अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थटत्ता सीमासम्भेदो होति, तस्मा कोपेती’’ति। ‘‘इदं सब्बअट्ठकथासु सन्‍निट्ठान’’न्ति च इमिना अधिप्पायेन वुत्तन्ति गहेतब्बं सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता। तेनेव हि ‘‘अत्तनो च अञ्‍ञेसञ्‍च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्‍ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं। अञ्‍ञे पनेत्थ अञ्‍ञथापि पपञ्‍चेन्ति, तं न गहेतब्बं।

    147.Aparicchinnāyāti baddhasīmāvasena akataparicchedāya. Yena kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetīti dīpeti. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti, tattha ‘‘aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’’ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā, evaṃ sati yujjeyya. Teneva mātikāṭṭhakathāya līnatthappakāsaniyaṃ vuttaṃ ‘‘aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkantopi kopeti. Kasmā? Attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthaṭattā sīmāsambhedo hoti, tasmā kopetī’’ti. ‘‘Idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca iminā adhippāyena vuttanti gahetabbaṃ sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā. Teneva hi ‘‘attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabbaṃ.

    सब्बत्थ सङ्घो निसीदतीति हत्थपासं अविजहित्वा निसीदति। उदकुक्खेपसीमाकम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो , तस्मा समन्ततो नदिया अभावा उदकुक्खेपे पयोजनं नत्थि। उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्‍ञेय्यतरा होति, सीमासम्भेदसङ्का न च सियाति सामीचिदस्सनत्थं ‘‘अञ्‍ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं। यत्तकेन पन सीमासम्भेदो न होति, तत्तकं ठपेतुं वट्टतियेव। तेनेवाहु पोराणा ‘‘यत्तकेन सीमासङ्करो न होति, तत्तकम्पि ठपेतुं वट्टती’’ति। ऊनकं पन न वट्टतीति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमासम्भेदसङ्का सियाति तंनिवारणत्थमेव वुत्तं।

    Sabbattha saṅgho nisīdatīti hatthapāsaṃ avijahitvā nisīdati. Udakukkhepasīmākammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo , tasmā samantato nadiyā abhāvā udakukkhepe payojanaṃ natthi. Udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā na ca siyāti sāmīcidassanatthaṃ ‘‘añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva. Tenevāhu porāṇā ‘‘yattakena sīmāsaṅkaro na hoti, tattakampi ṭhapetuṃ vaṭṭatī’’ti. Ūnakaṃ pana na vaṭṭatīti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmāsambhedasaṅkā siyāti taṃnivāraṇatthameva vuttaṃ.

    गच्छन्तिया पन नावाय कातुं न वट्टतीति एत्थ उदकुक्खेपमनतिक्‍कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्बं। सीमं वा सोधेत्वाति एत्थ सीमसोधनं नाम गामसीमादीसु ठितानं हत्थपासानयनादि। ‘‘नदिं विनासेत्वा तळाकं करोन्ती’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठानदिं आवरित्वा पाळि बद्धाति अत्थो। छड्डितमोदकन्ति तळाकरक्खणत्थं एकमन्तेन छड्डितमुदकं। देवे अवस्सन्तेति दुब्बुट्ठिकाले वस्सानेपि देवे अवस्सन्ते। उप्पतित्वाति उत्तरित्वा। गामनिगमसीमं ओत्थरित्वा पवत्ततीति वुत्तप्पकारे वस्सकाले चत्तारो मासे अब्बोच्छिन्‍ना पवत्तति। विहारसीमन्ति बद्धसीमं सन्धाय वदति।

    Gacchantiyāpana nāvāya kātuṃ na vaṭṭatīti ettha udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabbaṃ. Sīmaṃ vā sodhetvāti ettha sīmasodhanaṃ nāma gāmasīmādīsu ṭhitānaṃ hatthapāsānayanādi. ‘‘Nadiṃ vināsetvā taḷākaṃ karontī’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhānadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti taḷākarakkhaṇatthaṃ ekamantena chaḍḍitamudakaṃ. Deve avassanteti dubbuṭṭhikāle vassānepi deve avassante. Uppatitvāti uttaritvā. Gāmanigamasīmaṃ ottharitvā pavattatīti vuttappakāre vassakāle cattāro māse abbocchinnā pavattati. Vihārasīmanti baddhasīmaṃ sandhāya vadati.

    अगमनपथेति यत्थ तदहेव गन्त्वा पच्‍चागन्तुं न सक्‍का होति, तादिसे पदेसे अरञ्‍ञसीमासङ्खमेव गच्छतीति सत्तब्भन्तरसीमं सन्धाय वदति। तेसन्ति मच्छबन्धानं। गमनपरियन्तस्स ओरतोति गमनपरियन्तस्स ओरिमभागे दीपकं पब्बतञ्‍च सन्धाय वुत्तं, न समुद्दप्पदेसं।

    Agamanapatheti yattha tadaheva gantvā paccāgantuṃ na sakkā hoti, tādise padese araññasīmāsaṅkhameva gacchatīti sattabbhantarasīmaṃ sandhāya vadati. Tesanti macchabandhānaṃ. Gamanapariyantassa oratoti gamanapariyantassa orimabhāge dīpakaṃ pabbatañca sandhāya vuttaṃ, na samuddappadesaṃ.

    १४८. संसट्ठविटपाति इमिना अञ्‍ञमञ्‍ञस्स आसन्‍नतं दीपेति। बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं। तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्‍का होति, तादिसं पदेसं। यत्थ पन ठितेहि कम्मं कातुं न सक्‍का होति, तादिसं पदेसं अन्तोकरित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति नाम। द्विन्‍नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमासम्भेदो न होतीति वुत्तं। सीमासङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्‍नं सीमानं गतट्ठानस्स दुविञ्‍ञेय्यत्ता वुत्तं, न पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं। न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितेन रुक्खेन अज्झोत्थटत्ता एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्बं।

    148.Saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ antokaritvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmāsambhedo na hotīti vuttaṃ. Sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitena rukkhena ajjhotthaṭattā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabbaṃ.

    गामसीमादिकथावण्णना निट्ठिता।

    Gāmasīmādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७६. गामसीमादि • 76. Gāmasīmādi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / गामसीमादिकथा • Gāmasīmādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / गामसीमादिकथावण्णना • Gāmasīmādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / गामसीमादिकथावण्णना • Gāmasīmādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७६. गामसीमादिकथा • 76. Gāmasīmādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact