Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपोसथभेदादिकथावण्णना

    Uposathabhedādikathāvaṇṇanā

    १४९. अधम्मेन वग्गं उपोसथकम्मन्ति एत्थ यत्थ चत्तारो वसन्ति, तत्थ पातिमोक्खुद्देसो अनुञ्‍ञातो। यत्थ द्वे वा तयो वा वसन्ति, तत्थ पारिसुद्धिउपोसथो। इध पन तथा अकत्वा चतुन्‍नं वसनट्ठाने पारिसुद्धिउपोसथस्स कतत्ता तिण्णं वसनट्ठाने च पातिमोक्खस्स उद्दिट्ठत्ता ‘‘अधम्मेना’’ति वुत्तं। यस्मा सब्बेव न सन्‍निपतिंसु, छन्दपारिसुद्धि च सङ्घमज्झंयेव आगच्छति, न गणमज्झं, तस्मा ‘‘वग्ग’’न्ति वुत्तं।

    149.Adhammena vaggaṃ uposathakammanti ettha yattha cattāro vasanti, tattha pātimokkhuddeso anuññāto. Yattha dve vā tayo vā vasanti, tattha pārisuddhiuposatho. Idha pana tathā akatvā catunnaṃ vasanaṭṭhāne pārisuddhiuposathassa katattā tiṇṇaṃ vasanaṭṭhāne ca pātimokkhassa uddiṭṭhattā ‘‘adhammenā’’ti vuttaṃ. Yasmā sabbeva na sannipatiṃsu, chandapārisuddhi ca saṅghamajjhaṃyeva āgacchati, na gaṇamajjhaṃ, tasmā ‘‘vagga’’nti vuttaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७७. उपोसथभेदादि • 77. Uposathabhedādi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / उपोसथभेदादिकथा • Uposathabhedādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपोसथभेदादिकथावण्णना • Uposathabhedādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपोसथभेदादिकथावण्णना • Uposathabhedādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७७. उपोसथभेदादिकथा • 77. Uposathabhedādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact