Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဗာဟိရဓာတုနာနတ္တသုတ္တံ

    6. Bāhiradhātunānattasuttaṃ

    ၉၀. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ။ တံ သုဏာထ။ပေ.။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? ရူပဓာတု သဒ္ဒဓာတု ဂန္ဓဓာတု ရသဓာတု ဖောဋ္ဌဗ္ဗဓာတု ဓမ္မဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တ’’န္တိ။ ဆဋ္ဌံ။

    90. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha…pe… katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānatta’’nti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆. ဗာဟိရဓာတုနာနတ္တသုတ္တဝဏ္ဏနာ • 6. Bāhiradhātunānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆. ဗာဟိရဓာတုနာနတ္တသုတ္တဝဏ္ဏနာ • 6. Bāhiradhātunānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact