Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. သညာနာနတ္တသုတ္တံ

    7. Saññānānattasuttaṃ

    ၉၁. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ – ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? ရူပဓာတု။ပေ.။ ဓမ္မဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    91. Sāvatthiyaṃ viharati…pe… ‘‘bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ , ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ?

    ‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?

    ‘‘ရူပဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသညာ , ရူပသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသင္ကပ္ပော, ရူပသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပစ္ဆန္ဒော, ရူပစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပပရိဠာဟော, ရူပပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပပရိယေသနာ။ပေ.။ ဓမ္မဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသင္ကပ္ပော, ဓမ္မသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မစ္ဆန္ဒော, ဓမ္မစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိဠာဟော, ဓမ္မပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိယေသနာ။

    ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā , rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.

    ‘‘ဧဝံ, ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တ’’န္တိ။ သတ္တမံ။

    ‘‘Evaṃ, kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānatta’’nti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. သညာနာနတ္တသုတ္တဝဏ္ဏနာ • 7. Saññānānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇. သညာနာနတ္တသုတ္တဝဏ္ဏနာ • 7. Saññānānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact