Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. နောပရိယေသနာနာနတ္တသုတ္တံ

    8. Nopariyesanānānattasuttaṃ

    ၉၂. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ; နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ , နော ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, နော ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ , နော သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? ရူပဓာတု။ပေ.။ ဓမ္မဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    92. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ , no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ , no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ , ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ပရိယေသနာနာနတ္တံ; နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, နော ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, နော ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, နော သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ?

    ‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?

    ‘‘ရူပဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသညာ။ပေ.။ ဓမ္မဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ဓမ္မပရိယေသနာ; နော ဓမ္မပရိယေသနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိဠာဟော, နော ဓမ္မပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မစ္ဆန္ဒော, နော ဓမ္မစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသင္ကပ္ပော, နော ဓမ္မသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, နော ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မဓာတု။

    ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā; no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

    ‘‘ဧဝံ ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ပရိယေသနာနာနတ္တံ; နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, နော ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, နော ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, နော သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တ’’န္တိ။ အဋ္ဌမံ။

    ‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၈. နောပရိယေသနာနာနတ္တသုတ္တဝဏ္ဏနာ • 8. Nopariyesanānānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. နောပရိယေသနာနာနတ္တသုတ္တဝဏ္ဏနာ • 8. Nopariyesanānānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact