Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဗာဟိရဖသ္သနာနတ္တသုတ္တံ

    9. Bāhiraphassanānattasuttaṃ

    ၉၃. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ , ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တံ, ဝေဒနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ , ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ လာဘနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? ရူပဓာတု။ပေ.။ ဓမ္မဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    93. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati phassanānattaṃ , phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ , pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ လာဘနာနတ္တံ?

    ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… lābhanānattaṃ?

    ‘‘ရူပဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသညာ, ရူပသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသင္ကပ္ပော, ရူပသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသမ္ဖသ္သော, ရူပသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသမ္ဖသ္သဇာ ဝေဒနာ, ရူပသမ္ဖသ္သဇံ ဝေဒနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပစ္ဆန္ဒော, ရူပစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပပရိဠာဟော, ရူပပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပပရိယေသနာ, ရူပပရိယေသနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပလာဘော။ပေ.။ ဓမ္မဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသင္ကပ္ပော, ဓမ္မသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသမ္ဖသ္သော, ဓမ္မသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသမ္ဖသ္သဇာ ဝေဒနာ, ဓမ္မသမ္ဖသ္သဇံ ဝေဒနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မစ္ဆန္ဒော, ဓမ္မစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိဠာဟော, ဓမ္မပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိယေသနာ, ဓမ္မပရိယေသနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မလာဘော ။

    ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpasamphasso, rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā, rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, rūpapariyesanaṃ paṭicca uppajjati rūpalābho…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammasamphasso, dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā, dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho .

    ‘‘ဧဝံ ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ပရိယေသနာနာနတ္တံ, ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ လာဘနာနတ္တ’’န္တိ။ နဝမံ။

    ‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānatta’’nti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဗာဟိရဖသ္သနာနတ္တသုတ္တာဒိဝဏ္ဏနာ • 9. Bāhiraphassanānattasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဗာဟိရဖသ္သနာနတ္တသုတ္တာဒိဝဏ္ဏနာ • 9. Bāhiraphassanānattasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact