Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယဗာဟိရဖသ္သနာနတ္တသုတ္တံ

    10. Dutiyabāhiraphassanānattasuttaṃ

    ၉၄. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ , ဖသ္သ။ ဝေဒနာ။ ဆန္ဒ။ ပရိဠာဟ။ ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ လာဘနာနတ္တံ; နော လာဘနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ, နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, နော ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ဆန္ဒ။ ဝေဒနာ။ ဖသ္သ။ သင္ကပ္ပ။ သညာနာနတ္တံ , နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? ရူပဓာတု။ပေ.။ ဓမ္မဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    94. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ , phassa… vedanā… chanda… pariḷāha… pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ; no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati…pe… chanda… vedanā… phassa… saṅkappa… saññānānattaṃ , no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ? ဖသ္သ။ ဝေဒနာ။ ဆန္ဒ။ ပရိဠာဟ။ ပရိယေသနာ။ လာဘ။ နော လာဘနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ, နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟ။ ဆန္ဒ။ ဝေဒနာ။ ဖသ္သ။ နော သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ?

    ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ? Phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha… chanda… vedanā… phassa… no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?

    ‘‘ရူပဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ရူပသညာ။ပေ.။ ဓမ္မဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ ဓမ္မပရိယေသနာ, ဓမ္မပရိယေသနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မလာဘော; နော ဓမ္မလာဘံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိယေသနာ, နော ဓမ္မပရိယေသနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မပရိဠာဟော , နော ဓမ္မပရိဠာဟံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မစ္ဆန္ဒော, နော ဓမ္မစ္ဆန္ဒံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသမ္ဖသ္သဇာ ဝေဒနာ, နော ဓမ္မသမ္ဖသ္သဇံ ဝေဒနံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသမ္ဖသ္သော, နော ဓမ္မသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသင္ကပ္ပော, နော ဓမ္မသင္ကပ္ပံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မသညာ, နော ဓမ္မသညံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓမ္မဓာတု။

    ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho; no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā, no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho , no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

    ‘‘ဧဝံ ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ။ပေ.။ သင္ကပ္ပ။ ဖသ္သ။ ဝေဒနာ။ ဆန္ဒ။ ပရိဠာဟ။ ပရိယေသနာ။ လာဘ။ နော လာဘနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိယေသနာနာနတ္တံ, နော ပရိယေသနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ပရိဠာဟနာနတ္တံ, နော ပရိဠာဟနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဆန္ဒနာနတ္တံ, နော ဆန္ဒနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တံ, နော ဝေဒနာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, နော ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သင္ကပ္ပနာနတ္တံ, နော သင္ကပ္ပနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သညာနာနတ္တံ, နော သညာနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တ’’န္တိ။ ဒသမံ။

    ‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… saṅkappa… phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti. Dasamaṃ.

    နာနတ္တဝဂ္ဂော ပဌမော။

    Nānattavaggo paṭhamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဓာတုဖသ္သဉ္စ နော စေတံ၊ ဝေဒနာ အပရေ ဒုဝေ။

    Dhātuphassañca no cetaṃ, vedanā apare duve;

    ဧတံ အဇ္ဈတ္တပဉ္စကံ၊ ဓာတုသညဉ္စ နော စေတံ။

    Etaṃ ajjhattapañcakaṃ, dhātusaññañca no cetaṃ;

    ဖသ္သသ္သ အပရေ ဒုဝေ၊ ဧတံ ဗာဟိရပဉ္စကန္တိ။

    Phassassa apare duve, etaṃ bāhirapañcakanti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဗာဟိရဖသ္သနာနတ္တသုတ္တာဒိဝဏ္ဏနာ • 9. Bāhiraphassanānattasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဗာဟိရဖသ္သနာနတ္တသုတ္တာဒိဝဏ္ဏနာ • 9. Bāhiraphassanānattasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact