Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ဒုတိယဝဂ္ဂော

    2. Dutiyavaggo

    ၁. သတ္တဓာတုသုတ္တံ

    1. Sattadhātusuttaṃ

    ၉၅. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘သတ္တိမာ , ဘိက္ခဝေ, ဓာတုယော။ ကတမာ သတ္တ? အာဘာဓာတု, သုဘဓာတု, အာကာသာနဉ္စာယတနဓာတု, ဝိညာဏဉ္စာယတနဓာတု, အာကိဉ္စညာယတနဓာတု, နေဝသညာနာသညာယတနဓာတု, သညာဝေဒယိတနိရောဓဓာတု – ဣမာ ခော, ဘိက္ခဝေ, သတ္တ ဓာတုယော’’တိ။

    95. Sāvatthiyaṃ viharati…pe… ‘‘sattimā , bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu – imā kho, bhikkhave, satta dhātuyo’’ti.

    ဧဝံ ဝုတ္တေ, အညတရော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ယာ စာယံ, ဘန္တေ, အာဘာဓာတု ယာ စ သုဘဓာတု ယာ စ အာကာသာနဉ္စာယတနဓာတု ယာ စ ဝိညာဏဉ္စာယတနဓာတု ယာ စ အာကိဉ္စညာယတနဓာတု ယာ စ နေဝသညာနာသညာယတနဓာတု ယာ စ သညာဝေဒယိတနိရောဓဓာတု – ဣမာ နု ခော, ဘန္တေ, ဓာတုယော ကိံ ပဋိစ္စ ပညာယန္တီ’’တိ?

    Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘yā cāyaṃ, bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kiṃ paṭicca paññāyantī’’ti?

    ‘‘ယာယံ, ဘိက္ခု, အာဘာဓာတု – အယံ ဓာတု အန္ဓကာရံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, သုဘဓာတု – အယံ ဓာတု အသုဘံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, အာကာသာနဉ္စာယတနဓာတု – အယံ ဓာတု ရူပံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, ဝိညာဏဉ္စာယတနဓာတု – အယံ ဓာတု အာကာသာနဉ္စာယတနံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, အာကိဉ္စညာယတနဓာတု – အယံ ဓာတု ဝိညာဏဉ္စာယတနံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, နေဝသညာနာသညာယတနဓာတု – အယံ ဓာတု အာကိဉ္စညာယတနံ ပဋိစ္စ ပညာယတိ။ ယာယံ, ဘိက္ခု, သညာဝေဒယိတနိရောဓဓာတု – အယံ ဓာတု နိရောဓံ ပဋိစ္စ ပညာယတီ’’တိ။

    ‘‘Yāyaṃ, bhikkhu, ābhādhātu – ayaṃ dhātu andhakāraṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, subhadhātu – ayaṃ dhātu asubhaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākāsānañcāyatanadhātu – ayaṃ dhātu rūpaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, viññāṇañcāyatanadhātu – ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, ākiñcaññāyatanadhātu – ayaṃ dhātu viññāṇañcāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati. Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhaṃ paṭicca paññāyatī’’ti.

    ‘‘ယာ စာယံ , ဘန္တေ, အာဘာဓာတု ယာ စ သုဘဓာတု ယာ စ အာကာသာနဉ္စာယတနဓာတု ယာ စ ဝိညာဏဉ္စာယတနဓာတု ယာ စ အာကိဉ္စညာယတနဓာတု ယာ စ နေဝသညာနာသညာယတနဓာတု ယာ စ သညာဝေဒယိတနိရောဓဓာတု – ဣမာ နု ခော, ဘန္တေ, ဓာတုယော ကထံ သမာပတ္တိ ပတ္တဗ္ဗာ’’တိ?

    ‘‘Yā cāyaṃ , bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu – imā nu kho, bhante, dhātuyo kathaṃ samāpatti pattabbā’’ti?

    ‘‘ယာ စာယံ, ဘိက္ခု, အာဘာဓာတု ယာ စ သုဘဓာတု ယာ စ အာကာသာနဉ္စာယတနဓာတု ယာ စ ဝိညာဏဉ္စာယတနဓာတု ယာ စ အာကိဉ္စညာယတနဓာတု – ဣမာ ဓာတုယော သညာသမာပတ္တိ ပတ္တဗ္ဗာ။ ယာယံ, ဘိက္ခု, နေဝသညာနာသညာယတနဓာတု – အယံ ဓာတု သင္ခာရာဝသေသသမာပတ္တိ ပတ္တဗ္ဗာ ။ ယာယံ, ဘိက္ခု, သညာဝေဒယိတနိရောဓဓာတု – အယံ ဓာတု နိရောဓသမာပတ္တိ ပတ္တဗ္ဗာ’’တိ။ ပဌမံ။

    ‘‘Yā cāyaṃ, bhikkhu, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu – imā dhātuyo saññāsamāpatti pattabbā. Yāyaṃ, bhikkhu, nevasaññānāsaññāyatanadhātu – ayaṃ dhātu saṅkhārāvasesasamāpatti pattabbā . Yāyaṃ, bhikkhu, saññāvedayitanirodhadhātu – ayaṃ dhātu nirodhasamāpatti pattabbā’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. သတ္တဓာတုသုတ္တဝဏ္ဏနာ • 1. Sattadhātusuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. သတ္တဓာတုသုတ္တဝဏ္ဏနာ • 1. Sattadhātusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact