Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    बाहिरनिदानकथा

    Bāhiranidānakathā

    इदानि ‘‘तं वण्णयिस्सं विनय’’न्ति पटिञ्‍ञातत्ता यथापटिञ्‍ञातविनयसंवण्णनं कत्तुकामो संवरविनयपहानविनयादिवसेन विनयस्स बहुविधत्ता इध संवण्णेतब्बभावेन अधिप्पेतो ताव विनयो ववत्थपेतब्बोति दस्सेन्तो आह ‘‘तत्था’’तिआदि। तत्थ तत्थाति तासु गाथासु। ताव-सद्दो पठमन्ति इमस्मिं अत्थे दट्ठब्बो। तेन पठमं विनयं ववत्थपेत्वा पच्छा तस्स वण्णनं करिस्सामीति दीपेति। ववत्थपेतब्बोति नियमेतब्बो। तेनेतं वुच्‍चतीति यस्मा ववत्थपेतब्बो, तेन हेतुना एतं ‘‘विनयो नामा’’तिआदिकं नियामकवचनं वुच्‍चतीति अत्थो। अस्साति विनयस्स। मातिकाति उद्देसो। सो हि निद्देसपदानं जननीठाने ठितत्ता माता वियाति मातिकाति वुच्‍चति।

    Idāni ‘‘taṃ vaṇṇayissaṃ vinaya’’nti paṭiññātattā yathāpaṭiññātavinayasaṃvaṇṇanaṃ kattukāmo saṃvaravinayapahānavinayādivasena vinayassa bahuvidhattā idha saṃvaṇṇetabbabhāvena adhippeto tāva vinayo vavatthapetabboti dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tāsu gāthāsu. Tāva-saddo paṭhamanti imasmiṃ atthe daṭṭhabbo. Tena paṭhamaṃ vinayaṃ vavatthapetvā pacchā tassa vaṇṇanaṃ karissāmīti dīpeti. Vavatthapetabboti niyametabbo. Tenetaṃ vuccatīti yasmā vavatthapetabbo, tena hetunā etaṃ ‘‘vinayo nāmā’’tiādikaṃ niyāmakavacanaṃ vuccatīti attho. Assāti vinayassa. Mātikāti uddeso. So hi niddesapadānaṃ jananīṭhāne ṭhitattā mātā viyāti mātikāti vuccati.

    इदानि वण्णेतब्बमत्थं मातिकं ठपेत्वा दस्सेन्तो आह ‘‘वुत्तं येना’’तिआदि। इदं वुत्तं होति – एतं ‘‘तेन समयेन बुद्धो भगवा वेरञ्‍जायं विहरती’’तिआदिनिदानवचनपटिमण्डितं विनयपिटकं येन पुग्गलेन वुत्तं, यस्मिं काले वुत्तं, यस्मा कारणा वुत्तं, येन धारितं, येन च आभतं, येसु पतिट्ठितं, एतं यथावुत्तविधानं वत्वा ततो ‘‘तेन समयेना’’तिआदिपाठस्स अत्थं अनेकप्पकारतो दस्सयन्तो विनयस्स अत्थवण्णनं करिस्सामीति। एत्थ च ‘‘वुत्तं येन यदा यस्मा’’ति इदं वचनं ‘‘तेन समयेन बुद्धो भगवा’’तिआदिनिदानवचनमत्तं अपेक्खित्वा वत्तुकामोपि विसुं अवत्वा ‘‘निदानेन आदिकल्याणं, ‘इदमवोचा’ति निगमनेन परियोसानकल्याण’’न्ति च वचनतो निदाननिगमनानिपि सत्थुदेसनाय अनुविधानत्ता तदन्तोगधानेवाति निदानस्सपि विनयपाळियंयेव अन्तोगधत्ता ‘‘वुत्तं येन यदा यस्मा’’ति इदम्पि विनयपिटकसम्बन्धंयेव कत्वा मातिकं ठपेसि। मातिकाय हि ‘‘एत’’न्ति वुत्तं विनयपिटकंयेव सामञ्‍ञतो सब्बत्थ सम्बन्धमुपगच्छति।

    Idāni vaṇṇetabbamatthaṃ mātikaṃ ṭhapetvā dassento āha ‘‘vuttaṃ yenā’’tiādi. Idaṃ vuttaṃ hoti – etaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’tiādinidānavacanapaṭimaṇḍitaṃ vinayapiṭakaṃ yena puggalena vuttaṃ, yasmiṃ kāle vuttaṃ, yasmā kāraṇā vuttaṃ, yena dhāritaṃ, yena ca ābhataṃ, yesu patiṭṭhitaṃ, etaṃ yathāvuttavidhānaṃ vatvā tato ‘‘tena samayenā’’tiādipāṭhassa atthaṃ anekappakārato dassayanto vinayassa atthavaṇṇanaṃ karissāmīti. Ettha ca ‘‘vuttaṃ yena yadā yasmā’’ti idaṃ vacanaṃ ‘‘tena samayena buddho bhagavā’’tiādinidānavacanamattaṃ apekkhitvā vattukāmopi visuṃ avatvā ‘‘nidānena ādikalyāṇaṃ, ‘idamavocā’ti nigamanena pariyosānakalyāṇa’’nti ca vacanato nidānanigamanānipi satthudesanāya anuvidhānattā tadantogadhānevāti nidānassapi vinayapāḷiyaṃyeva antogadhattā ‘‘vuttaṃ yena yadā yasmā’’ti idampi vinayapiṭakasambandhaṃyeva katvā mātikaṃ ṭhapesi. Mātikāya hi ‘‘eta’’nti vuttaṃ vinayapiṭakaṃyeva sāmaññato sabbattha sambandhamupagacchati.

    इदानि पन तं विसुं नीहरित्वा दस्सेन्तो ‘‘तत्थ वुत्तं येना’’तिआदिमाह। तत्थ तत्थाति तेसु मातिकापदेसु। अथ कस्मा इदमेव वचनं सन्धाय वुत्तन्ति आह ‘‘इदञ्ही’’तिआदि। इदन्ति ‘‘तेन समयेन बुद्धो भगवा’’तिआदिवचनं । हि-सद्दो यस्माति अत्थे दट्ठब्बो, यस्मा बुद्धस्स भगवतो अत्तपच्‍चक्खवचनं न होति, तस्माति वुत्तं होति। अत्तपच्‍चक्खवचनं न होतीति अत्तनो पच्‍चक्खं कत्वा वुत्तवचनं न होति, भगवता वुत्तवचनं न होतीति अधिप्पायो। ‘‘अत्तपच्‍चक्खवचनं न होतीति आहच्‍च भासितं न होतीति अधिप्पायो’’ति केनचि वुत्तं। गण्ठिपदे पन ‘‘अत्तपच्‍चक्खवचनं न होतीति अत्तनो धरमानकाले वुत्तवचनं न होती’’ति लिखितं। तदुभयम्पि अत्थतो समानमेव। इदानि पञ्हकरणं वत्वा अनुक्‍कमेन यथावुत्तपञ्हविस्सज्‍जनं करोन्तो ‘‘आयस्मता’’तिआदिमाह। इमिना पुग्गलं नियमेति, ‘‘तञ्‍चा’’तिआदिना कालं नियमेति। तञ्‍च उपालित्थेरेन वुत्तवचनं कालतो पठममहासङ्गीतिकाले वुत्तन्ति अत्थो।

    Idāni pana taṃ visuṃ nīharitvā dassento ‘‘tattha vuttaṃ yenā’’tiādimāha. Tattha tatthāti tesu mātikāpadesu. Atha kasmā idameva vacanaṃ sandhāya vuttanti āha ‘‘idañhī’’tiādi. Idanti ‘‘tena samayena buddho bhagavā’’tiādivacanaṃ . Hi-saddo yasmāti atthe daṭṭhabbo, yasmā buddhassa bhagavato attapaccakkhavacanaṃ na hoti, tasmāti vuttaṃ hoti. Attapaccakkhavacanaṃ na hotīti attano paccakkhaṃ katvā vuttavacanaṃ na hoti, bhagavatā vuttavacanaṃ na hotīti adhippāyo. ‘‘Attapaccakkhavacanaṃ na hotīti āhacca bhāsitaṃ na hotīti adhippāyo’’ti kenaci vuttaṃ. Gaṇṭhipade pana ‘‘attapaccakkhavacanaṃ na hotīti attano dharamānakāle vuttavacanaṃ na hotī’’ti likhitaṃ. Tadubhayampi atthato samānameva. Idāni pañhakaraṇaṃ vatvā anukkamena yathāvuttapañhavissajjanaṃ karonto ‘‘āyasmatā’’tiādimāha. Iminā puggalaṃ niyameti, ‘‘tañcā’’tiādinā kālaṃ niyameti. Tañca upālittherena vuttavacanaṃ kālato paṭhamamahāsaṅgītikāle vuttanti attho.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact