Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पठममहासङ्गीतिकथावण्णना

    Paṭhamamahāsaṅgītikathāvaṇṇanā

    इदानि तं पठममहासङ्गीतिं दस्सेतुकामो तस्सा तन्तिआरुळ्हाय इध वचने कारणं दस्सेन्तो ‘‘पठममहासङ्गीति नाम चेसा…पे॰… वेदितब्बा’’ति आह। पठममहासङ्गीति नाम चेसाति -सद्दो ईदिसेसु ठानेसु वत्तब्बसम्पिण्डनत्थो, तञ्‍च पठममहासङ्गीतिकाले वुत्तं, एसा च पठममहासङ्गीति एवं वेदितब्बाति वुत्तं होति। उपञ्‍ञासत्थो वा -सद्दो। उपञ्‍ञासोति च वाक्यारम्भो वुच्‍चति। एसा हि गन्थकारानं पकति, यदिदं किञ्‍चि वत्वा पुन परं वत्तुमारभन्तानं चसद्दप्पयोगो। यं पन केनचि वुत्तं ‘‘पठममहासङ्गीति नाम चाति एत्थ च-सद्दो अतिरेकत्थो, तेन अञ्‍ञापि अत्थीति दीपेती’’ति। तदेव तस्स गन्थक्‍कमे अकोविदतं दस्सेति। न हेत्थ चसद्देन अतिरेकत्थो विञ्‍ञायति। यदि चेत्थ एतदत्थोयेव च-कारो अधिप्पेतो सिया, एवं सति न कत्तब्बोयेव पठमसद्देनेव अञ्‍ञासं दुतियादिसङ्गीतीनम्पि अत्थिभावस्स दीपितत्ता। दुतियादिं उपादाय हि पठमसद्दप्पयोगो दीघादिं उपादाय रस्सादिसद्दप्पयोगो विय। यथापच्‍चयं तत्थ तत्थ देसितत्ता पञ्‍ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति। एतेन तंतंसिक्खापदानं सुत्तानञ्‍च आदिपरियोसानेसु अन्तरन्तरा च सम्बन्धवसेन ठपितं सङ्गीतिकारवचनं सङ्गहितं होति। महाविसयत्ता पूजनीयत्ता च महती सङ्गीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीतिनिदानकोसल्‍लत्थन्ति निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, तत्थ कोसल्‍लं निदानकोसल्‍लं, तदत्थन्ति अत्थो।

    Idāni taṃ paṭhamamahāsaṅgītiṃ dassetukāmo tassā tantiāruḷhāya idha vacane kāraṇaṃ dassento ‘‘paṭhamamahāsaṅgīti nāma cesā…pe… veditabbā’’ti āha. Paṭhamamahāsaṅgīti nāma cesāti ca-saddo īdisesu ṭhānesu vattabbasampiṇḍanattho, tañca paṭhamamahāsaṅgītikāle vuttaṃ, esā ca paṭhamamahāsaṅgīti evaṃ veditabbāti vuttaṃ hoti. Upaññāsattho vā ca-saddo. Upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṃ pakati, yadidaṃ kiñci vatvā puna paraṃ vattumārabhantānaṃ casaddappayogo. Yaṃ pana kenaci vuttaṃ ‘‘paṭhamamahāsaṅgīti nāma cāti ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī’’ti. Tadeva tassa ganthakkame akovidataṃ dasseti. Na hettha casaddena atirekattho viññāyati. Yadi cettha etadatthoyeva ca-kāro adhippeto siyā, evaṃ sati na kattabboyeva paṭhamasaddeneva aññāsaṃ dutiyādisaṅgītīnampi atthibhāvassa dīpitattā. Dutiyādiṃ upādāya hi paṭhamasaddappayogo dīghādiṃ upādāya rassādisaddappayogo viya. Yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti. Etena taṃtaṃsikkhāpadānaṃ suttānañca ādipariyosānesu antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikāravacanaṃ saṅgahitaṃ hoti. Mahāvisayattā pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti. Nidānakosallatthanti nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, tattha kosallaṃ nidānakosallaṃ, tadatthanti attho.

    सत्तानं दस्सनानुत्तरियसरणादिपटिलाभहेतुभूतासु विज्‍जमानासुपि अञ्‍ञासु भगवतो किरियासु ‘‘बुद्धो बोधेय्य’’न्ति पटिञ्‍ञाय अनुलोमनतो वेनेय्यानं मग्गफलुप्पत्तिहेतुभूता किरिया निप्परियायेन बुद्धकिच्‍चन्ति आह ‘‘धम्मचक्‍कप्पवत्तनञ्हि आदिं कत्वा’’ति। तत्थ सद्धिन्द्रियादिधम्मोयेव पवत्तनट्ठेन चक्‍कन्ति धम्मचक्‍कं। अथ वा चक्‍कन्ति आणा, धम्मतो अनपेतत्ता धम्मञ्‍च तं चक्‍कञ्‍चाति धम्मचक्‍कं, धम्मेन ञायेन चक्‍कन्तिपि धम्मचक्‍कं। यथाह –

    Sattānaṃ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu ‘‘buddho bodheyya’’nti paṭiññāya anulomanato veneyyānaṃ maggaphaluppattihetubhūtā kiriyā nippariyāyena buddhakiccanti āha ‘‘dhammacakkappavattanañhi ādiṃ katvā’’ti. Tattha saddhindriyādidhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha –

    ‘‘धम्मञ्‍च पवत्तेति चक्‍कञ्‍चाति धम्मचक्‍कं, चक्‍कञ्‍च पवत्तेति धम्मञ्‍चाति धम्मचक्‍कं, धम्मेन पवत्तेतीति धम्मचक्‍कं, धम्मचरियाय पवत्तेतीति धम्मचक्‍क’’न्तिआदि (पटि॰ म॰ २.४०)।

    ‘‘Dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.40).

    कतबुद्धकिच्‍चेति कतं परिनिट्ठापितं बुद्धकिच्‍चं येन, तस्मिं कतबुद्धकिच्‍चे भगवति लोकनाथेति सम्बन्धो। एतेन बुद्धकत्तब्बस्स कस्सचिपि असेसितभावं दस्सेति। ततोयेव हि सो भगवा परिनिब्बुतोति। ननु च सावकेहि विनीतापि विनेय्या भगवतायेव विनीता होन्ति, तथा हि सावकभासितं सुत्तं बुद्धवचनन्ति वुच्‍चति, सावकविनेय्या च न ताव विनीताति? नायं दोसो तेसं विनयनूपायस्स सावकेसु ठपितत्ता। तेनेवाह –

    Katabuddhakicceti kataṃ pariniṭṭhāpitaṃ buddhakiccaṃ yena, tasmiṃ katabuddhakicce bhagavati lokanātheti sambandho. Etena buddhakattabbassa kassacipi asesitabhāvaṃ dasseti. Tatoyeva hi so bhagavā parinibbutoti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā honti, tathā hi sāvakabhāsitaṃ suttaṃ buddhavacananti vuccati, sāvakavineyyā ca na tāva vinītāti? Nāyaṃ doso tesaṃ vinayanūpāyassa sāvakesu ṭhapitattā. Tenevāha –

    ‘‘न तावाहं पापिम परिनिब्बायिस्सामि, याव न भिक्खू वियत्ता विनीता विसारदा बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा उप्पन्‍नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’’तिआदि (दी॰ नि॰ २.१६८)।

    ‘‘Na tāvāhaṃ pāpima parinibbāyissāmi, yāva na bhikkhū viyattā vinītā visāradā bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’’tiādi (dī. ni. 2.168).

    ‘‘कुसिनाराय’’न्तिआदिना भगवतो परिनिब्बुतदेसकालविसेसदस्सनं, ‘‘अपरिनिब्बुतो भगवा’’ति गाहस्स मिच्छाभावदस्सनत्थं लोके जातसंवड्ढभावदस्सनत्थञ्‍च। तथा हि मनुस्सभावस्स सुपाकटकरणत्थं महाबोधिसत्ता चरिमभवे दारपरिग्गहादीनिपि करोन्तीति। कुसिनारायन्ति एवंनामके नगरे। समीपत्थे चेतं भुम्मवचनं। उपवत्तने मल्‍लानं सालवनेति तस्स नगरस्स उपवत्तनभूतं मल्‍लराजूनं सालवनुय्यानं दस्सेति। तत्थ नगरं पविसितुकामा उय्यानतो उपेच्‍च वत्तन्ति गच्छन्ति एतेनाति उपवत्तनन्ति सालवनं वुच्‍चति। यथा हि अनुराधपुरस्स थूपारामो दक्खिणपच्छिमदिसायं, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसाय होति। यथा च थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता, तस्मा तं ‘‘उपवत्तन’’न्ति वुच्‍चति। यमकसालानमन्तरेति यमकसालानं वेमज्झे। तत्थ किर भगवतो पञ्‍ञत्तस्स परिनिब्बानमञ्‍चस्स एका सालपन्ति सीसभागे होति, एका पादभागे, तत्रापि एको तरुणसालो सीसभागस्स आसन्‍नो होति, एको पादभागस्स, तस्मा ‘‘यमकसालानमन्तरे’’ति वुत्तं। अपि च ‘‘यमकसाला नाम मूलक्खन्धविटपपत्तेहि अञ्‍ञमञ्‍ञं संसिब्बेत्वा ठितसाला’’तिपि महाअट्ठकथायं वुत्तं।

    ‘‘Kusinārāya’’ntiādinā bhagavato parinibbutadesakālavisesadassanaṃ, ‘‘aparinibbuto bhagavā’’ti gāhassa micchābhāvadassanatthaṃ loke jātasaṃvaḍḍhabhāvadassanatthañca. Tathā hi manussabhāvassa supākaṭakaraṇatthaṃ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Kusinārāyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Upavattane mallānaṃ sālavaneti tassa nagarassa upavattanabhūtaṃ mallarājūnaṃ sālavanuyyānaṃ dasseti. Tattha nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattananti sālavanaṃ vuccati. Yathā hi anurādhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāya hoti. Yathā ca thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ ‘‘upavattana’’nti vuccati. Yamakasālānamantareti yamakasālānaṃ vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge, tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa, tasmā ‘‘yamakasālānamantare’’ti vuttaṃ. Api ca ‘‘yamakasālā nāma mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbetvā ṭhitasālā’’tipi mahāaṭṭhakathāyaṃ vuttaṃ.

    अनुपादिसेसाय निब्बानधातुयाति उपादीयते कम्मकिलेसेहीति उपादि, विपाकक्खन्धा कटत्ता च रूपं। सो पन उपादि किलेसाभिसङ्खारमारनिम्मथनेन निब्बानप्पत्तियं अनोस्सट्ठो, इध खन्धमच्‍चुमारनिम्मथनेन ओस्सट्ठो निसेसितोति अयं अनुपादिसेसा निब्बानधातु नत्थि एतिस्सा उपादिसेसोति कत्वा। निब्बानधातूति चेत्थ निब्बुतिमत्तं अधिप्पेतं, इत्थम्भूतलक्खणे चायं करणनिद्देसो। परिनिब्बानेति परिनिब्बानट्ठाने, निमित्तत्थे वा भुम्मवचनं, परिनिब्बानहेतु सन्‍निपतितानन्ति अत्थो। सङ्घस्स थेरो सङ्घत्थेरो। सो पन सङ्घो किंपरिमाणोति आह ‘‘सत्तन्‍नं भिक्खुसतसहस्सान’’न्ति। निच्‍चसापेक्खत्ता हि ईदिसेसु समासो होतियेव यथा ‘‘देवदत्तस्स गरुकुल’’न्ति। सत्तन्‍नं भिक्खुसतसहस्सानन्ति च सङ्घत्थेरानंयेव सत्तन्‍नं भिक्खुसतसहस्सानं। तदा हि ‘‘सन्‍निपतिता भिक्खू एत्तका’’ति पमाणरहिता। तथा हि वेळुवगामे वेदनाविक्खम्भनतो पट्ठाय ‘‘न चिरेन भगवा परिनिब्बायिस्सती’’ति सुत्वा ततो ततो आगतेसु भिक्खूसु एकभिक्खुपि पक्‍कन्तो नाम नत्थि, तस्मा गणनं वीतिवत्तो सङ्घो अहोसि। आयस्मा महाकस्सपो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसीति सम्बन्धो।

    Anupādisesāya nibbānadhātuyāti upādīyate kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. So pana upādi kilesābhisaṅkhāramāranimmathanena nibbānappattiyaṃ anossaṭṭho, idha khandhamaccumāranimmathanena ossaṭṭho nisesitoti ayaṃ anupādisesā nibbānadhātu natthi etissā upādisesoti katvā. Nibbānadhātūti cettha nibbutimattaṃ adhippetaṃ, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Parinibbāneti parinibbānaṭṭhāne, nimittatthe vā bhummavacanaṃ, parinibbānahetu sannipatitānanti attho. Saṅghassa thero saṅghatthero. So pana saṅgho kiṃparimāṇoti āha ‘‘sattannaṃ bhikkhusatasahassāna’’nti. Niccasāpekkhattā hi īdisesu samāso hotiyeva yathā ‘‘devadattassa garukula’’nti. Sattannaṃ bhikkhusatasahassānanti ca saṅghattherānaṃyeva sattannaṃ bhikkhusatasahassānaṃ. Tadā hi ‘‘sannipatitā bhikkhū ettakā’’ti pamāṇarahitā. Tathā hi veḷuvagāme vedanāvikkhambhanato paṭṭhāya ‘‘na cirena bhagavā parinibbāyissatī’’ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi, tasmā gaṇanaṃ vītivatto saṅgho ahosi. Āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho.

    तत्थ महाकस्सपोति महन्तेहि सीलक्खन्धादीहि समन्‍नागतत्ता महन्तो कस्सपोति महाकस्सपो, अपिच कुमारकस्सपत्थेरं उपादाय अयं महाथेरो ‘‘महाकस्सपो’’ति वुच्‍चति। अथ किमत्थं आयस्मा महाकस्सपो धम्मविनयसङ्गायनत्थं उस्साहं जनेसीति आह ‘‘सत्ताहपरिनिब्बुते’’तिआदि। सत्त अहानि समाहटानि सत्ताहं, सत्ताहं परिनिब्बुतस्स अस्साति सत्ताहपरिनिब्बुतो, भगवा, तस्मिं सत्ताहपरिनिब्बुते भगवति, भगवतो परिनिब्बानदिवसतो पट्ठाय सत्ताहे वीतिवत्तेति वुत्तं होति। सुभद्देन वुड्ढपब्बजितेन वुत्तवचनं समनुस्सरन्तोति सम्बन्धो। तत्थ सुभद्दोति तस्स नामं, वुड्ढकाले पन पब्बजितत्ता वुड्ढपब्बजितोति वुच्‍चति। ‘‘अलं आवुसो’’तिआदिना तेन वुत्तवचनं निदस्सेति। सो हि सत्ताहपरिनिब्बुते भगवति आयस्मता महाकस्सपत्थेरेन सद्धिं पावाय कुसिनारं अद्धानमग्गप्पटिपन्‍नेसु पञ्‍चमत्तेसु भिक्खुसतेसु अवीतरागे भिक्खू अन्तरामग्गे दिट्ठआजीवकस्स सन्तिका भगवतो परिनिब्बानं सुत्वा पत्तचीवरानि छड्डेत्वा बाहा पग्गय्ह नानप्पकारं परिदेवन्ते दिस्वा एवमाह।

    Tattha mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero ‘‘mahākassapo’’ti vuccati. Atha kimatthaṃ āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ ussāhaṃ janesīti āha ‘‘sattāhaparinibbute’’tiādi. Satta ahāni samāhaṭāni sattāhaṃ, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, bhagavā, tasmiṃ sattāhaparinibbute bhagavati, bhagavato parinibbānadivasato paṭṭhāya sattāhe vītivatteti vuttaṃ hoti. Subhaddena vuḍḍhapabbajitena vuttavacanaṃ samanussarantoti sambandho. Tattha subhaddoti tassa nāmaṃ, vuḍḍhakāle pana pabbajitattā vuḍḍhapabbajitoti vuccati. ‘‘Alaṃ āvuso’’tiādinā tena vuttavacanaṃ nidasseti. So hi sattāhaparinibbute bhagavati āyasmatā mahākassapattherena saddhiṃ pāvāya kusināraṃ addhānamaggappaṭipannesu pañcamattesu bhikkhusatesu avītarāge bhikkhū antarāmagge diṭṭhaājīvakassa santikā bhagavato parinibbānaṃ sutvā pattacīvarāni chaḍḍetvā bāhā paggayha nānappakāraṃ paridevante disvā evamāha.

    कस्मा पन सो एवमाह? भगवति आघातेन। अयं किर सो खन्धके (महाव॰ ३०३) आगते आतुमावत्थुस्मिं नहापितपुब्बको वुड्ढपब्बजितो भगवति कुसिनारतो निक्खमित्वा अड्ढतेळसेहि भिक्खुसतेहि सद्धिं आतुमं गच्छन्ते ‘‘भगवा आगच्छती’’ति सुत्वा आगतकाले ‘‘यागुदानं करिस्सामी’’ति सामणेरभूमियं ठिते द्वे पुत्ते एतदवोच ‘‘भगवा किर ताता आतुमं आगच्छति महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि, गच्छथ तुम्हे ताता खुरभण्डं आदाय नाळियावापकेन अनुघरकं अनुघरकं आहिण्डथ, लोणम्पि तेलम्पि तण्डुलम्पि खादनीयम्पि संहरथ, भगवतो आगतस्स यागुदानं करिस्सामी’’ति। ते तथा अकंसु। अथ भगवति आतुमं आगन्त्वा भुसागारकं पविट्ठे सुभद्दो सायन्हसमयं गामद्वारं गन्त्वा मनुस्से आमन्तेत्वा ‘‘हत्थकम्ममत्तं मे देथा’’ति हत्थकम्मं याचित्वा ‘‘किं भन्ते करोमा’’ति वुत्ते ‘‘इदञ्‍चिदञ्‍च गण्हथा’’ति सब्बूपकरणानि गाहापेत्वा विहारे उद्धनानि कारेत्वा एकं काळकं कासावं निवासेत्वा तादिसमेव पारुपित्वा ‘‘इदं करोथ, इदं करोथा’’ति सब्बरत्तिं विचारेन्तो सतसहस्सं विस्सज्‍जेत्वा भोज्‍जयागुञ्‍च मधुगोळकञ्‍च पटियादापेसि। भोज्‍जयागु नाम भुञ्‍जित्वा पातब्बयागु, तत्थ सप्पिमधुफाणितमच्छमंसपुप्फफलरसादि यं किञ्‍चि खादनीयं नाम अत्थि, तं सब्बं पविसति, कीळितुकामानं सीसमक्खनयोग्गा होति सुगन्धगन्धा।

    Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kira so khandhake (mahāva. 303) āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ gacchante ‘‘bhagavā āgacchatī’’ti sutvā āgatakāle ‘‘yāgudānaṃ karissāmī’’ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca ‘‘bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, gacchatha tumhe tātā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇampi telampi taṇḍulampi khādanīyampi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmī’’ti. Te tathā akaṃsu. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantetvā ‘‘hatthakammamattaṃ me dethā’’ti hatthakammaṃ yācitvā ‘‘kiṃ bhante karomā’’ti vutte ‘‘idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma atthi, taṃ sabbaṃ pavisati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

    अथ भगवा कालस्सेव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो पिण्डाय चरितुं आतुमाभिमुखो पायासि। मनुस्सा तस्स आरोचेसुं ‘‘भगवा पिण्डाय गामं पविसति, तया कस्स यागु पटियादिता’’ति। सो यथानिवत्थपारुतेहेव तेहि काळककासावेहि एकेन हत्थेन दब्बिञ्‍च कटच्छुञ्‍च गहेत्वा ब्रह्मा विय दक्खिणजाणुमण्डलं भूमियं पतिट्ठापेत्वा वन्दित्वा ‘‘पटिग्गण्हतु मे भन्ते भगवा यागु’’न्ति आह। ततो ‘‘जानन्तापि तथागता पुच्छन्ती’’ति खन्धके (महाव॰ ३०३) आगतनयेन भगवा पुच्छित्वा च सुत्वा च तं वुड्ढपब्बजितं विगरहित्वा तस्मिं वत्थुस्मिं अकप्पियसमादापनसिक्खापदं खुरभण्डपरिहरणसिक्खापदञ्‍चाति द्वे सिक्खापदानि पञ्‍ञपेत्वा ‘‘भिक्खवे अनेककप्पकोटियो भोजनं परियेसन्तेहेव वीतिनामिता, इदं पन तुम्हाकं अकप्पियं, अधम्मेन उप्पन्‍नभोजनं इमं परिभुञ्‍जित्वा अनेकानि अत्तभावसहस्सानि अपायेस्वेव निब्बत्तिस्सन्ति, अपेथ मा गण्हथा’’ति भिक्खाचाराभिमुखो अगमासि, एकभिक्खुनापि न किञ्‍चि गहितं।

    Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumābhimukho pāyāsi. Manussā tassa ārocesuṃ ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhāpetvā vanditvā ‘‘paṭiggaṇhatu me bhante bhagavā yāgu’’nti āha. Tato ‘‘jānantāpi tathāgatā pucchantī’’ti khandhake (mahāva. 303) āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādāpanasikkhāpadaṃ khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā ‘‘bhikkhave anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ, adhammena uppannabhojanaṃ imaṃ paribhuñjitvā anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā’’ti bhikkhācārābhimukho agamāsi, ekabhikkhunāpi na kiñci gahitaṃ.

    सुभद्दो अनत्तमनो हुत्वा ‘‘अयं ‘सब्बं जानामी’ति आहिण्डति, सचे न गहेतुकामो पेसेत्वा आरोचेतब्बं अस्स, पक्‍काहारो नाम सब्बचिरं तिट्ठन्तो सत्ताहमत्तं तिट्ठेय्य, इदञ्‍च मम यावजीवं परियत्तं अस्स, सब्बं तेन नासितं, अहितकामो अयं मय्ह’’न्ति भगवति आघातं बन्धित्वा दसबले धरमाने किञ्‍चि वत्तुं नासक्खि। एवं किरस्स अहोसि ‘‘अयं उच्‍चकुला पब्बजितो महापुरिसो, सचे किञ्‍चि वक्खामि, ममंयेव सन्तज्‍जेस्सती’’ति। स्वायं अज्‍ज महाकस्सपत्थेरेन सद्धिं आगच्छन्तो ‘‘परिनिब्बुतो भगवा’’ति सुत्वा लद्धस्सासो विय हट्ठतुट्ठो एवमाह। थेरो पन तं सुत्वा हदये पहारं विय मत्थके पतितसुक्‍कासनिं विय मञ्‍ञि, धम्मसंवेगो चस्स उप्पज्‍जि ‘‘सत्ताहमत्तपरिनिब्बुतो भगवा, अज्‍जापिस्स सुवण्णवण्णं सरीरं धरतियेव, दुक्खेन भगवता आराधितसासने नाम एवं लहुं महन्तं पापकसटं कण्टको उप्पन्‍नो, अलं खो पनेस पापो वड्ढमानो अञ्‍ञेपि एवरूपे सहाये लभित्वा सासनं ओसक्‍कापेतु’’न्ति।

    Subhaddo anattamano hutvā ‘‘ayaṃ ‘sabbaṃ jānāmī’ti āhiṇḍati, sace na gahetukāmo pesetvā ārocetabbaṃ assa, pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya, idañca mama yāvajīvaṃ pariyattaṃ assa, sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayha’’nti bhagavati āghātaṃ bandhitvā dasabale dharamāne kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi ‘‘ayaṃ uccakulā pabbajito mahāpuriso, sace kiñci vakkhāmi, mamaṃyeva santajjessatī’’ti. Svāyaṃ ajja mahākassapattherena saddhiṃ āgacchanto ‘‘parinibbuto bhagavā’’ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha. Thero pana taṃ sutvā hadaye pahāraṃ viya matthake patitasukkāsaniṃ viya maññi, dhammasaṃvego cassa uppajji ‘‘sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahuṃ mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sāsanaṃ osakkāpetu’’nti.

    ततो थेरो चिन्तेसि ‘‘सचे खो पनाहं इमं महल्‍लकं इधेव पिलोतिकं निवासेत्वा छारिकाय ओकिरापेत्वा नीहरापेस्सामि, मनुस्सा ‘समणस्स गोतमस्स सरीरे धरमानेयेव सावका विवदन्ती’ति अम्हाकं दोसं दस्सेस्सन्ति, अधिवासेमि ताव। भगवता हि देसितधम्मो असङ्गहितपुप्फरासिसदिसो, तत्थ यथा वातेन पहटपुप्फानि यतो वा ततो वा गच्छन्ति, एवमेव एवरूपानं वसेन गच्छन्ते गच्छन्ते काले विनये एकं द्वे सिक्खापदानि नस्सिस्सन्ति विनस्सिस्सन्ति, सुत्ते एको द्वे पञ्हवारा नस्सिस्सन्ति, अभिधम्मे एकं द्वे भूमन्तरानि नस्सिस्सन्ति, एवं अनुक्‍कमेन मूले नट्ठे पिसाचसदिसा भविस्साम, तस्मा धम्मविनयसङ्गहं करिस्सामि, एवं सति दळ्हसुत्तेन सङ्गहितपुप्फानि विय अयं धम्मविनयो निच्‍चलो भविस्सति। एतदत्थञ्हि भगवा मय्हं तीणि गावुतानि पच्‍चुग्गमनं अकासि, तीहि ओवादेहि उपसम्पदं अकासि, कायतो चीवरपरिवत्तनं अकासि, आकासे पाणिं चालेत्वा चन्दोपमपटिपदं कथेन्तो मञ्‍ञेव सक्खिं कत्वा कथेसि, तिक्खत्तुं सकलसासनरतनं पटिच्छापेसि, मादिसे भिक्खुम्हि तिट्ठमाने अयं पापो सासने वड्ढिं मा अलत्थु, याव अधम्मो न दिप्पति, धम्मो न पटिबाहीयति, अविनयो न दिप्पति, विनयो न पटिबाहीयति, अधम्मवादिनो न बलवन्तो होन्ति, धम्मवादिनो न दुब्बला होन्ति, अविनयवादिनो न बलवन्तो होन्ति, विनयवादिनो न दुब्बला होन्ति, ताव धम्मञ्‍च विनयञ्‍च सङ्गायिस्सामि, ततो भिक्खू अत्तनो अत्तनो पहोनकं गहेत्वा कप्पियाकप्पिये कथेस्सन्ति, अथायं पापो सयमेव निग्गहं पापुणिस्सति, पुन सीसं उक्खिपितुं न सक्खिस्सति, सासनं इद्धञ्‍चेव फीतञ्‍च भविस्सती’’ति। चिन्तेत्वा सो ‘‘एवं नाम मय्हं चित्तं उप्पन्‍न’’न्ति कस्सचि अनारोचेत्वा भिक्खुसङ्घं समस्सासेत्वा अथ पच्छा धातुभाजनदिवसे धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि। तेन वुत्तं ‘‘आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते…पे॰… धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसी’’ति।

    Tato thero cintesi ‘‘sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsetvā chārikāya okirāpetvā nīharāpessāmi, manussā ‘samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī’ti amhākaṃ dosaṃ dassessanti, adhivāsemi tāva. Bhagavatā hi desitadhammo asaṅgahitapuppharāsisadiso, tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti vinassissanti, sutte eko dve pañhavārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma, tasmā dhammavinayasaṅgahaṃ karissāmi, evaṃ sati daḷhasuttena saṅgahitapupphāni viya ayaṃ dhammavinayo niccalo bhavissati. Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ akāsi, kāyato cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candopamapaṭipadaṃ kathento maññeva sakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanaratanaṃ paṭicchāpesi, mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vaḍḍhiṃ mā alatthu, yāva adhammo na dippati, dhammo na paṭibāhīyati, avinayo na dippati, vinayo na paṭibāhīyati, adhammavādino na balavanto honti, dhammavādino na dubbalā honti, avinayavādino na balavanto honti, vinayavādino na dubbalā honti, tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiye kathessanti, athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī’’ti. Cintetvā so ‘‘evaṃ nāma mayhaṃ cittaṃ uppanna’’nti kassaci anārocetvā bhikkhusaṅghaṃ samassāsetvā atha pacchā dhātubhājanadivase dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Tena vuttaṃ ‘‘āyasmā mahākassapo sattāhaparinibbute…pe… dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesī’’ti.

    तत्थ अलन्ति पटिक्खेपवचनं। आवुसोति परिदेवन्ते भिक्खू आलपति। मा सोचित्थाति चित्ते उप्पन्‍नबलवसोकेन मा सोचित्थ। मा परिदेवित्थाति वाचाय मा परिदेवित्थ ‘‘परिदेवनं विलापो’’ति वचनतो। इदानि असोचनादीसु कारणं दस्सेन्तो ‘‘सुमुत्ता मय’’न्तिआदिमाह। तेन महासमणेनाति निस्सक्‍के करणवचनं, ततो महासमणतो सुट्ठु मुत्ता मयन्ति अत्थो, उपद्दुता च होम तदाति अधिप्पायो। होमाति वा अतीतत्थे वत्तमानवचनं, अहुम्हाति अत्थो, अनुस्सरन्तो धम्मसंवेगवसेनाति अधिप्पायो। धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो। वुत्तञ्हेतं –

    Tattha alanti paṭikkhepavacanaṃ. Āvusoti paridevante bhikkhū ālapati. Mā socitthāti citte uppannabalavasokena mā socittha. Mā paridevitthāti vācāya mā paridevittha ‘‘paridevanaṃ vilāpo’’ti vacanato. Idāni asocanādīsu kāraṇaṃ dassento ‘‘sumuttā maya’’ntiādimāha. Tena mahāsamaṇenāti nissakke karaṇavacanaṃ, tato mahāsamaṇato suṭṭhu muttā mayanti attho, upaddutā ca homa tadāti adhippāyo. Homāti vā atītatthe vattamānavacanaṃ, ahumhāti attho, anussaranto dhammasaṃvegavasenāti adhippāyo. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Vuttañhetaṃ –

    ‘‘सब्बसङ्खतधम्मेसु, ओत्तप्पाकारसण्ठितं।

    ‘‘Sabbasaṅkhatadhammesu, ottappākārasaṇṭhitaṃ;

    ञाणमोहितभारानं, धम्मसंवेगसञ्‍ञित’’न्ति॥

    Ñāṇamohitabhārānaṃ, dhammasaṃvegasaññita’’nti.

    ठानं खो पनेतं विज्‍जतीति तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, हेतु। खोति अवधारणे, एतं कारणं विज्‍जतेव, नो न विज्‍जतीति अत्थो। किं तं कारणन्ति आह ‘‘यं पापभिक्खू’’तिआदि। एत्थ न्ति निपातमत्तं, कारणनिद्देसो वा, येन कारणेन अन्तरधापेय्युं, तदेतं कारणं विज्‍जतीति अत्थो। पापभिक्खूति पापिकाय लामिकाय इच्छाय समन्‍नागता भिक्खू। अतीतो अतिक्‍कन्तो सत्था एत्थ, एतस्साति वा अतीतसत्थुकं, पावचनं। पधानं वचनं पावचनं, धम्मविनयन्ति वुत्तं होति। पक्खं लभित्वाति अलज्‍जीपक्खं लभित्वा। न चिरस्सेवाति न चिरेनेव। याव च धम्मविनयो तिट्ठतीति यत्तकं कालं धम्मो च विनयो च लज्‍जीपुग्गलेसु तिट्ठति।

    Ṭhānaṃ kho panetaṃ vijjatīti tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetu. Khoti avadhāraṇe, etaṃ kāraṇaṃ vijjateva, no na vijjatīti attho. Kiṃ taṃ kāraṇanti āha ‘‘yaṃ pāpabhikkhū’’tiādi. Ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho. Pāpabhikkhūti pāpikāya lāmikāya icchāya samannāgatā bhikkhū. Atīto atikkanto satthā ettha, etassāti vā atītasatthukaṃ, pāvacanaṃ. Padhānaṃ vacanaṃ pāvacanaṃ, dhammavinayanti vuttaṃ hoti. Pakkhaṃ labhitvāti alajjīpakkhaṃ labhitvā. Na cirassevāti na cireneva. Yāva ca dhammavinayo tiṭṭhatīti yattakaṃ kālaṃ dhammo ca vinayo ca lajjīpuggalesu tiṭṭhati.

    वुत्तञ्हेतं भगवताति परिनिब्बानमञ्‍चके निपन्‍नेन भगवता भिक्खू ओवदन्तेन एतं वुत्तन्ति अत्थो। देसितो पञ्‍ञत्तोति धम्मोपि देसितो चेव पञ्‍ञत्तो च। सुत्ताभिधम्मसङ्गहितस्स हि धम्मस्स अभिसज्‍जनं पबोधनं देसना, तस्सेव पकारतो ञापनं विनेय्यसन्ताने ठपनं पञ्‍ञापनं, तस्मा धम्मोपि देसितो चेव पञ्‍ञत्तो चाति वुत्तो। पञ्‍ञत्तोति च ठपितोति अत्थो। विनयोपि देसितो चेव पञ्‍ञत्तो च। विनयतन्तिसङ्गहितस्स हि अत्थस्स कायवाचानं विनयनतो विनयोति लद्धाधिवचनस्स अतिसज्‍जनं पबोधनं देसना, तस्सेव पकारतो ञापनं असङ्करतो ठपनं पञ्‍ञापनं, तस्मा विनयोपि देसितो चेव पञ्‍ञत्तो चाति वुच्‍चति।

    Vuttañhetaṃ bhagavatāti parinibbānamañcake nipannena bhagavatā bhikkhū ovadantena etaṃ vuttanti attho. Desito paññattoti dhammopi desito ceva paññatto ca. Suttābhidhammasaṅgahitassa hi dhammassa abhisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ vineyyasantāne ṭhapanaṃ paññāpanaṃ, tasmā dhammopi desito ceva paññatto cāti vutto. Paññattoti ca ṭhapitoti attho. Vinayopi desito ceva paññatto ca. Vinayatantisaṅgahitassa hi atthassa kāyavācānaṃ vinayanato vinayoti laddhādhivacanassa atisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpanaṃ, tasmā vinayopi desito ceva paññatto cāti vuccati.

    सो वो ममच्‍चयेनाति सो धम्मविनयो तुम्हाकं ममच्‍चयेन सत्था। इदं वुत्तं होति – मया वो ठितेनेव ‘‘इदं लहुकं, इदं गरुकं, इदं सतेकिच्छं, इदं अतेकिच्छं, इदं लोकवज्‍जं, इदं पण्णत्तिवज्‍जं। अयं आपत्ति पुग्गलस्स सन्तिके वुट्ठाति, अयं गणस्स, अयं सङ्घस्स सन्तिके वुट्ठाती’’ति सत्तन्‍नं आपत्तिक्खन्धानं अवीतिक्‍कमनीयतावसेन ओतिण्णवत्थुस्मिं सखन्धकपरिवारो उभतोविभङ्गो महाविनयो नाम देसितो, तं सकलम्पि विनयपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्‍चं साधेस्सति ‘‘इदं वो कत्तब्बं, इदं वो न कत्तब्ब’’न्ति कत्तब्बाकत्तब्बस्स विभागेन अनुसासनतो। ठितेनेव च मया ‘‘इमे चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्‍चिन्द्रियानि, पञ्‍च बलानि, सत्त बोज्झङ्गानि, अरियो अट्ठङ्गिको मग्गो’’ति तेन तेन विनेय्यानं अज्झासयानुरूपेन पकारेन इमे सत्ततिंस बोधिपक्खियधम्मे विभजित्वा सुत्तन्तपिटकं देसितं, तं सकलम्पि सुत्तन्तपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्‍चं साधेस्सति तंतंचरियानुरूपं सम्मापटिपत्तिया अनुसासनतो। ठितेनेव च मया ‘‘पञ्‍चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्‍चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्‍ञा, सत्त चेतना, सत्त चित्तानि, तत्रापि एत्तका धम्मा कामावचरा, एत्तका रूपावचरा, एत्तका अरूपावचरा, एत्तका परियापन्‍ना, एत्तका अपरियापन्‍ना, एत्तका लोकिया, एत्तका लोकुत्तरा’’ति इमे धम्मे विभजित्वा अभिधम्मपिटकं देसितं, तं सकलम्पि अभिधम्मपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्‍चं साधेस्सति, खन्धादिविभागेन ञायमानं चतुसच्‍चसम्बोधावहत्ता सत्थारा सम्मासम्बुद्धेन कत्तब्बकिच्‍चं निप्फादेस्सति। इति सब्बम्पेतं अभिसम्बोधितो याव परिनिब्बाना पञ्‍चचत्तालीस वस्सानि भासितं लपितं, तीणि पिटकानि, पञ्‍च निकाया, नवङ्गानि, चतुरासीति धम्मक्खन्धसहस्सानीति एवं महप्पभेदं होति। इति इमानि चतुरासीति धम्मक्खन्धसहस्सानि तिट्ठन्ति, अहं एकोव परिनिब्बायामि, अहञ्‍च पनिदानि एकोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ति ओवादानुसासनीकिच्‍चस्स निप्फादनतोति।

    So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Idaṃ vuttaṃ hoti – mayā vo ṭhiteneva ‘‘idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ. Ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ gaṇassa, ayaṃ saṅghassa santike vuṭṭhātī’’ti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena otiṇṇavatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo mahāvinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati ‘‘idaṃ vo kattabbaṃ, idaṃ vo na kattabba’’nti kattabbākattabbassa vibhāgena anusāsanato. Ṭhiteneva ca mayā ‘‘ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgāni, ariyo aṭṭhaṅgiko maggo’’ti tena tena vineyyānaṃ ajjhāsayānurūpena pakārena ime sattatiṃsa bodhipakkhiyadhamme vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato. Ṭhiteneva ca mayā ‘‘pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni, tatrāpi ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā’’ti ime dhamme vibhajitvā abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati, khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā satthārā sammāsambuddhena kattabbakiccaṃ nipphādessati. Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsa vassāni bhāsitaṃ lapitaṃ, tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānīti evaṃ mahappabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi, ahañca panidāni ekova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissanti ovādānusāsanīkiccassa nipphādanatoti.

    सासनन्ति परियत्तिपटिपत्तिपटिवेधवसेन तिविधं सासनं, निप्परियायतो पन सत्ततिंस बोधिपक्खियधम्मा। अद्धनियन्ति अद्धानमग्गगामीति अद्धनियं, अद्धानक्खमन्ति अत्थो। चिरट्ठितिकन्ति चिरं ठिति एतस्साति चिरट्ठितिकं, सासनं, अस्स भवेय्याति सम्बन्धो। इदं वुत्तं होति – यथा येन पकारेन इदं सासनं दीघमद्धानं पवत्तितुं समत्थं, ततोयेव चिरट्ठितिकं अस्स, तथा तेन पकारेन धम्मञ्‍च विनयञ्‍च सङ्गायेय्यन्ति।

    Sāsananti pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ, nippariyāyato pana sattatiṃsa bodhipakkhiyadhammā. Addhaniyanti addhānamaggagāmīti addhaniyaṃ, addhānakkhamanti attho. Ciraṭṭhitikanti ciraṃ ṭhiti etassāti ciraṭṭhitikaṃ, sāsanaṃ, assa bhaveyyāti sambandho. Idaṃ vuttaṃ hoti – yathā yena pakārena idaṃ sāsanaṃ dīghamaddhānaṃ pavattituṃ samatthaṃ, tatoyeva ciraṭṭhitikaṃ assa, tathā tena pakārena dhammañca vinayañca saṅgāyeyyanti.

    इदानि सम्मासम्बुद्धेन अत्तनो कतं अनुग्गहविसेसं विभावेन्तो आह ‘‘यञ्‍चाहं भगवता’’तिआदि। तत्थ ‘‘यञ्‍चाह’’न्ति एतस्स ‘‘अनुग्गहितो’’ति एतेन सम्बन्धो। तत्थ न्ति यस्मा, येन कारणेनाति वुत्तं होति। किरियापरामसनं वा एतं, तेन ‘‘अनुग्गहितो’’ति एत्थ अनुग्गण्हनं परामसति। धारेस्ससीतिआदिकं पन भगवा अञ्‍ञतरस्मिं रुक्खमूले महाकस्सपत्थेरेन पञ्‍ञत्तसङ्घाटियं निसिन्‍नो तं चीवरं विकसितपदुमपुप्फवण्णेन पाणिना अन्तरे परामसन्तो आह। वुत्तञ्हेतं कस्सपसंयुत्ते (सं॰ नि॰ २.१५४) महाकस्सपत्थेरेनेव आनन्दत्थेरं आमन्तेत्वा कथेन्तेन –

    Idāni sammāsambuddhena attano kataṃ anuggahavisesaṃ vibhāvento āha ‘‘yañcāhaṃ bhagavatā’’tiādi. Tattha ‘‘yañcāha’’nti etassa ‘‘anuggahito’’ti etena sambandho. Tattha yanti yasmā, yena kāraṇenāti vuttaṃ hoti. Kiriyāparāmasanaṃ vā etaṃ, tena ‘‘anuggahito’’ti ettha anuggaṇhanaṃ parāmasati. Dhāressasītiādikaṃ pana bhagavā aññatarasmiṃ rukkhamūle mahākassapattherena paññattasaṅghāṭiyaṃ nisinno taṃ cīvaraṃ vikasitapadumapupphavaṇṇena pāṇinā antare parāmasanto āha. Vuttañhetaṃ kassapasaṃyutte (saṃ. ni. 2.154) mahākassapatthereneva ānandattheraṃ āmantetvā kathentena –

    ‘‘अथ खो, आवुसो, भगवा मग्गा ओक्‍कम्म येन अञ्‍ञतरं रुक्खमूलं तेनुपसङ्कमि, अथ ख्वाहं, आवुसो, पटपिलोतिकानं सङ्घाटिं चतुग्गुणं पञ्‍ञापेत्वा भगवन्तं एतदवोचं ‘इध, भन्ते, भगवा निसीदतु, यं ममस्स दीघरत्तं हिताय सुखाया’ति। निसीदि खो, आवुसो, भगवा पञ्‍ञत्ते आसने, निसज्‍ज खो मं, आवुसो, भगवा एतदवोच ‘मुदुका खो त्यायं कस्सप पटपिलोतिकानं सङ्घाटी’ति। ‘पटिग्गण्हातु मे, भन्ते, भगवा पटपिलोतिकानं सङ्घाटिं अनुकम्पं उपादाया’ति। ‘धारेस्ससि पन मे त्वं कस्सप साणानि पंसुकूलानि निब्बसनानी’ति। ‘धारेस्सामहं, भन्ते, भगवतो साणानि पंसुकूलानि निब्बसनानी’ति। सो ख्वाहं, आवुसो, पटपिलोतिकानं सङ्घाटिं भगवतो पादासिं, अहं पन भगवतो साणानि पंसुकूलानि निब्बसनानि पटिपज्‍जि’’न्ति (सं॰ नि॰ २.१५४)।

    ‘‘Atha kho, āvuso, bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami, atha khvāhaṃ, āvuso, paṭapilotikānaṃ saṅghāṭiṃ catugguṇaṃ paññāpetvā bhagavantaṃ etadavocaṃ ‘idha, bhante, bhagavā nisīdatu, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’ti. Nisīdi kho, āvuso, bhagavā paññatte āsane, nisajja kho maṃ, āvuso, bhagavā etadavoca ‘mudukā kho tyāyaṃ kassapa paṭapilotikānaṃ saṅghāṭī’ti. ‘Paṭiggaṇhātu me, bhante, bhagavā paṭapilotikānaṃ saṅghāṭiṃ anukampaṃ upādāyā’ti. ‘Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni nibbasanānī’ti. ‘Dhāressāmahaṃ, bhante, bhagavato sāṇāni paṃsukūlāni nibbasanānī’ti. So khvāhaṃ, āvuso, paṭapilotikānaṃ saṅghāṭiṃ bhagavato pādāsiṃ, ahaṃ pana bhagavato sāṇāni paṃsukūlāni nibbasanāni paṭipajji’’nti (saṃ. ni. 2.154).

    तत्थ (सं॰ नि॰ अट्ठ॰ २.२.१५४) मुदुका खो त्यायन्ति मुदुका खो ते अयं। कस्मा भगवा एवमाहाति? थेरेन सह चीवरं परिवत्तेतुकामताय। कस्मा परिवत्तेतुकामो जातोति? थेरं अत्तनो ठाने ठपेतुकामताय। किं सारिपुत्तमोग्गल्‍लाना नत्थीति? अत्थि, एवं पनस्स अहोसि ‘‘इमे न चिरं ठस्सन्ति, कस्सपो पन वीसवस्ससतायुको, ‘सो मयि परिनिब्बुते सत्तपण्णिगुहायं वसित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्‍चवस्ससहस्सपरिमाणं कालं पवत्तनकं करिस्सती’ति अत्तनो नं ठाने ठपेमि, एवं भिक्खू कस्सपस्स सुस्सूसितब्बं मञ्‍ञिस्सन्ती’’ति, तस्मा एवमाह। थेरो पन यस्मा चीवरस्स वा पत्तस्स वा वण्णे कथिते ‘‘इमं तुम्हाकं गण्हथा’’ति चारित्तमेव, तस्मा ‘‘पटिग्गण्हातु मे भन्ते भगवा’’ति आह। धारेस्ससि पन मे त्वं कस्सपाति कस्सप त्वं इमानि परिभोगजिण्णानि पंसुकूलानि पारुपितुं सक्खिस्ससीति वदति। तञ्‍च खो न कायबलं सन्धाय, पटिपत्तिपूरणं पन सन्धाय एवमाह। अयञ्हेत्थ अधिप्पायो – अहं इमं चीवरं पुण्णं नाम दासिं पारुपित्वा आमकसुसाने छड्डितं तुम्बमत्तेहि पाणकेहि सम्परिकिण्णं ते पाणके विधुनित्वा महाअरियवंसे ठत्वा अग्गहेसिं, तस्स मे इमं चीवरं गहितदिवसे दससहस्सचक्‍कवाळे महापथवी महारवं विरवमाना कम्पित्थ, आकासं तटतटायि, चक्‍कवाळदेवता साधुकारं अदंसु ‘‘इमं चीवरं गण्हन्तेन भिक्खुना जातिपंसुकूलिकेन जातिआरञ्‍ञिकेन जातिएकासनिकेन जातिसपदानचारिकेन भवितुं वट्टति, त्वं इमस्स चीवरस्स अनुच्छविकं कातुं सक्खिस्ससी’’ति। थेरोपि अत्तना पञ्‍चन्‍नं हत्थीनं बलं धारेति। सो तं अतक्‍कयित्वा ‘‘अहमेतं पटिपत्तिं पूरेस्सामी’’ति उस्साहेन सुगतचीवरस्स अनुच्छविकं कातुकामो ‘‘धारेस्सामहं भन्ते’’ति आह। पटिपज्‍जिन्ति पटिपन्‍नोसिं। एवं पन चीवरपरिवत्तनं कत्वा थेरेन पारुतचीवरं भगवा पारुपि, सत्थु चीवरं थेरो। तस्मिं समये महापथवी उदकपरियन्तं कत्वा उन्‍नदन्ती कम्पित्थ।

    Tattha (saṃ. ni. aṭṭha. 2.2.154) mudukā kho tyāyanti mudukā kho te ayaṃ. Kasmā bhagavā evamāhāti? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Kiṃ sāriputtamoggallānā natthīti? Atthi, evaṃ panassa ahosi ‘‘ime na ciraṃ ṭhassanti, kassapo pana vīsavassasatāyuko, ‘so mayi parinibbute sattapaṇṇiguhāyaṃ vasitvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ pavattanakaṃ karissatī’ti attano naṃ ṭhāne ṭhapemi, evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī’’ti, tasmā evamāha. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite ‘‘imaṃ tumhākaṃ gaṇhathā’’ti cārittameva, tasmā ‘‘paṭiggaṇhātu me bhante bhagavā’’ti āha. Dhāressasi pana me tvaṃ kassapāti kassapa tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāravaṃ viravamānā kampittha, ākāsaṃ taṭataṭāyi, cakkavāḷadevatā sādhukāraṃ adaṃsu ‘‘imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī’’ti. Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti. So taṃ atakkayitvā ‘‘ahametaṃ paṭipattiṃ pūressāmī’’ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo ‘‘dhāressāmahaṃ bhante’’ti āha. Paṭipajjinti paṭipannosiṃ. Evaṃ pana cīvaraparivattanaṃ katvā therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha.

    साणानि पंसुकूलानीति मतकळेवरं परिवेठेत्वा छड्डितानि तुम्बमत्ते किमी पप्फोटेत्वा गहितानि साणवाकमयानि पंसुकूलचीवरानि। रथिकसुसानसङ्कारकूटादीनं यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन तेसु पंसुकूलमिवाति पंसुकूलं। अथ वा पंसु विय कुच्छितभावं उलति गच्छतीति पंसुकूलन्ति पंसुकूलसद्दस्स अत्थो दट्ठब्बो। निब्बसनानीति निट्ठितवसनकिच्‍चानि, परिभोगजिण्णानीति अत्थो। एत्थ ‘‘किञ्‍चापि एकमेव तं चीवरं, अनेकावयवत्ता पन बहुवचनं कत’’न्ति मज्झिमगण्ठिपदे वुत्तं। चीवरे साधारणपरिभोगेनाति एत्थ अत्तना साधारणपरिभोगेनाति विञ्‍ञायमानत्ता विञ्‍ञायमानत्थस्स च-सद्दस्स पयोगे कामाचारत्ता ‘‘अत्तना’’ति न वुत्तं। ‘‘धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानी’’ति हि वुत्तत्ता अत्तनाव साधारणपरिभोगो विञ्‍ञायति, नाञ्‍ञेन। न हि केवलं सद्दतोयेव सब्बत्थ अत्थनिच्छयो भविस्सति अत्थपकरणादिनापि येभुय्येन अत्थस्स नियमेतब्बत्ता। आचरियधम्मपालत्थेरेन पनेत्थ इदं वुत्तं ‘‘चीवरे साधारणपरिभोगेनाति एत्थ अत्तना समसमट्ठपनेनाति इध अत्तनासद्दं आनेत्वा चीवरे अत्तना साधारणपरिभोगेना’’ति योजेतब्बं।

    Sāṇānipaṃsukūlānīti matakaḷevaraṃ pariveṭhetvā chaḍḍitāni tumbamatte kimī papphoṭetvā gahitāni sāṇavākamayāni paṃsukūlacīvarāni. Rathikasusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti paṃsukūlasaddassa attho daṭṭhabbo. Nibbasanānīti niṭṭhitavasanakiccāni, paribhogajiṇṇānīti attho. Ettha ‘‘kiñcāpi ekameva taṃ cīvaraṃ, anekāvayavattā pana bahuvacanaṃ kata’’nti majjhimagaṇṭhipade vuttaṃ. Cīvare sādhāraṇaparibhogenāti ettha attanā sādhāraṇaparibhogenāti viññāyamānattā viññāyamānatthassa ca-saddassa payoge kāmācārattā ‘‘attanā’’ti na vuttaṃ. ‘‘Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlānī’’ti hi vuttattā attanāva sādhāraṇaparibhogo viññāyati, nāññena. Na hi kevalaṃ saddatoyeva sabbattha atthanicchayo bhavissati atthapakaraṇādināpi yebhuyyena atthassa niyametabbattā. Ācariyadhammapālattherena panettha idaṃ vuttaṃ ‘‘cīvare sādhāraṇaparibhogenāti ettha attanā samasamaṭṭhapanenāti idha attanāsaddaṃ ānetvā cīvare attanā sādhāraṇaparibhogenā’’ti yojetabbaṃ.

    ‘‘यस्स येन हि सम्बन्धो, दूरट्ठम्पि च तस्स तं।

    ‘‘Yassa yena hi sambandho, dūraṭṭhampi ca tassa taṃ;

    अत्थतो ह्यसमानानं, आसन्‍नत्तमकारण’’न्ति॥

    Atthato hyasamānānaṃ, āsannattamakāraṇa’’nti.

    अथ वा भगवता चीवरे साधारणपरिभोगेन भगवता अनुग्गहितोति योजनीयं एकस्सपि करणनिद्देसस्स सहयोगकत्तुत्थजोतकत्तसम्भवतोति। सब्बत्थ ‘‘आचरियधम्मपालत्थेरेना’’ति वुत्ते सुत्तन्तटीकाकारेनाति गहेतब्बं। समानं धारणमेतस्साति साधारणो, परिभोगो। साधारणपरिभोगेन चेव समसमट्ठपनेन च अनुग्गहितोति सम्बन्धो।

    Atha vā bhagavatā cīvare sādhāraṇaparibhogena bhagavatā anuggahitoti yojanīyaṃ ekassapi karaṇaniddesassa sahayogakattutthajotakattasambhavatoti. Sabbattha ‘‘ācariyadhammapālattherenā’’ti vutte suttantaṭīkākārenāti gahetabbaṃ. Samānaṃ dhāraṇametassāti sādhāraṇo, paribhogo. Sādhāraṇaparibhogena ceva samasamaṭṭhapanena ca anuggahitoti sambandho.

    इदानि (सं॰ नि॰ २.१५२) –

    Idāni (saṃ. ni. 2.152) –

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि पीतिया च विरागा उपेक्खको च विहरामि, सतो च सम्पजानो सुखञ्‍च कायेन पटिसंवेदेमि, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति, ततियं झानं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति पीतिया च विरागा उपेक्खको च विहरति…पे॰… ततियं झानं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati…pe… tatiyaṃ jhānaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā dukkhassa ca pahānā pubbeva…pe… catutthaṃ jhānaṃ upasampajja viharati.

    ‘‘अहं , भिक्खवे, यावदे आकङ्खामि सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति सब्बसो रूपसञ्‍ञानं समतिक्‍कमा…पे॰… आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि सब्बसो आकासानञ्‍चायतनं समतिक्‍कम ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म…पे॰… विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkama ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma…pe… viññāṇañcāyatanaṃ upasampajja viharati.

    ‘‘अहं , भिक्खवे, यावदे आकङ्खामि सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति…पे॰… आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati…pe… ākiñcaññāyatanaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति…पे॰… नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरामि। कस्सपोपि…पे॰… सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Kassapopi…pe… saññāvedayitanirodhaṃ upasampajja viharati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि अनेकविहितं इद्धिविधं पच्‍चनुभोमि, एकोपि हुत्वा बहुधा होमि, बहुधापि हुत्वा एको होमि, आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्‍जमानो गच्छामि सेय्यथापि आकासे, पथवियापि उम्मुज्‍जनिमुज्‍जं करोमि सेय्यथापि उदके, उदकेपि अभिज्‍जमाने गच्छामि सेय्यथापि पथवियं, आकासेपि पल्‍लङ्केन कमामि सेय्यथापि पक्खी सकुणो, इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसामि परिमज्‍जामि, याव ब्रह्मलोकापि कायेन वसं वत्तेमि। कस्सपोपि भिक्खवे यावदे आकङ्खति अनेकविहितं इद्धिविधं पच्‍चनुभोति…पे॰… याव ब्रह्मलोकापि कायेन वसं वत्तेति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi, ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi seyyathāpi ākāse, pathaviyāpi ummujjanimujjaṃ karomi seyyathāpi udake, udakepi abhijjamāne gacchāmi seyyathāpi pathaviyaṃ, ākāsepi pallaṅkena kamāmi seyyathāpi pakkhī sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasāmi parimajjāmi, yāva brahmalokāpi kāyena vasaṃ vattemi. Kassapopi bhikkhave yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti.

    ‘‘अहं , भिक्खवे, यावदे आकङ्खामि दिब्बाय सोतधातुया विसुद्धाय अतिक्‍कन्तमानुसिकाय उभो सद्दे सुणामि दिब्बे च मानुसे च ये दूरे सन्तिके च। कस्सपोपि, भिक्खवे, यावदे आकङ्खति दिब्बाय सोतधातुया…पे॰… ये दूरे सन्तिके च।

    ‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike ca. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā…pe… ye dūre santike ca.

    ‘‘अहं , भिक्खवे, यावदे आकङ्खामि परसत्तानं परपुग्गलानं चेतसा चेतो परिच्‍च पजानामि, सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानामि, वीतरागं वा चित्तं ‘वीतरागं चित्त’न्ति पजानामि, सदोसं वा चित्तं…पे॰… वीतदोसं वा चित्तं…पे॰… समोहं वा चित्तं…पे॰… वीतमोहं वा चित्तं…पे॰… संखित्तं वा चित्तं…पे॰… विक्खित्तं वा चित्तं…पे॰… महग्गतं वा चित्तं…पे॰… अमहग्गतं वा चित्तं…पे॰… सउत्तरं वा चित्तं…पे॰… अनुत्तरं वा चित्तं…पे॰… समाहितं वा चित्तं…पे॰… असमाहितं वा चित्तं…पे॰… विमुत्तं वा चित्तं…पे॰… अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति परसत्तानं परपुग्गलानं चेतसा चेतो परिच्‍च पजानाति, सरागं वा चित्तं ‘सरागं चित्त’न्ति पजानाति…पे॰… अविमुत्तं वा चित्तं ‘अविमुत्तं चित्त’न्ति पजानाति।

    ‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi, sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāmi, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāmi, sadosaṃ vā cittaṃ…pe… vītadosaṃ vā cittaṃ…pe… samohaṃ vā cittaṃ…pe… vītamohaṃ vā cittaṃ…pe… saṃkhittaṃ vā cittaṃ…pe… vikkhittaṃ vā cittaṃ…pe… mahaggataṃ vā cittaṃ…pe… amahaggataṃ vā cittaṃ…pe… sauttaraṃ vā cittaṃ…pe… anuttaraṃ vā cittaṃ…pe… samāhitaṃ vā cittaṃ…pe… asamāhitaṃ vā cittaṃ…pe… vimuttaṃ vā cittaṃ…pe… avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti…pe… avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि अनेकविहितं पुब्बेनिवासं अनुस्सरामि। सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्‍चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्‍ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं, तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्‍नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति अनेकविहितं पुब्बेनिवासं अनुस्सरति। सेय्यथिदं – एकम्पि जातिं…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ – ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    ‘‘अहं, भिक्खवे, यावदे आकङ्खामि दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानामि ‘इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानामि। कस्सपोपि, भिक्खवे, यावदे आकङ्खति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति।

    ‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

    ‘‘अहं, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामि। कस्सपोपि, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरती’’ति (सं॰ नि॰ २.१५२) –

    ‘‘Ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti (saṃ. ni. 2.152) –

    एवं नवानुपुब्बविहारछळभिञ्‍ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनत्थाय भगवता वुत्तं कस्सपसंयुत्ते आगतं पाळिमिमं पेय्यालमुखेन आदिग्गहणेन च सङ्खिपित्वा दस्सेन्तो आह ‘‘अहं भिक्खवे’’तिआदि।

    Evaṃ navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanatthāya bhagavatā vuttaṃ kassapasaṃyutte āgataṃ pāḷimimaṃ peyyālamukhena ādiggahaṇena ca saṅkhipitvā dassento āha ‘‘ahaṃ bhikkhave’’tiādi.

    तत्थ यावदे आकङ्खामीति यावदेव इच्छामीति अत्थो। ततोयेव हि मज्झिमगण्ठिपदे चूळगण्ठिपदे च ‘‘यावदेति यावदेवाति वुत्तं होती’’ति लिखितं। संयुत्तनिकायट्ठकथायम्पि ‘‘यावदे आकङ्खामीति यावदेव इच्छामी’’ति अत्थो वुत्तो। तथा हि तत्थ लीनत्थपकासनियं आचरियधम्मपालत्थेरेनेव वुत्तं ‘‘यावदेवाति इमिना समानत्थं यावदेति इदं पद’’न्ति। पोत्थकेसु पन कत्थचि ‘‘यावदेवा’’ति अयमेव पाठो दिस्सति। यानि पन इतो परं ‘‘विविच्‍चेव कामेही’’तिआदिना नयेन चत्तारि रूपावचरकिरियझानानि, ‘‘सब्बसो रूपसञ्‍ञानं समतिक्‍कमा’’तिआदिना नयेन चतस्सो अरूपसमापत्तियो, ‘‘सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोध’’न्तिआदिना नयेन निरोधसमापत्ति, ‘‘अनेकविहितं इद्धिविध’’न्तिआदिना नयेन अभिञ्‍ञा च वुत्ता। तत्थ यं वत्तब्बं सिया, तं अनुपदवण्णनाय चेव भावनाविधानेन च सद्धिं विसुद्धिमग्गे (विसुद्धि॰ १.६९-७०) सब्बसो वित्थारितं। इधापि च वेरञ्‍जकण्डे चत्तारि रूपावचरझानानि तिस्सो च विज्‍जा आवि भविस्सन्ति, तस्मा तत्थ यं वत्तब्बं, तं तत्थेव वण्णयिस्साम।

    Tattha yāvade ākaṅkhāmīti yāvadeva icchāmīti attho. Tatoyeva hi majjhimagaṇṭhipade cūḷagaṇṭhipade ca ‘‘yāvadeti yāvadevāti vuttaṃ hotī’’ti likhitaṃ. Saṃyuttanikāyaṭṭhakathāyampi ‘‘yāvade ākaṅkhāmīti yāvadeva icchāmī’’ti attho vutto. Tathā hi tattha līnatthapakāsaniyaṃ ācariyadhammapālatthereneva vuttaṃ ‘‘yāvadevāti iminā samānatthaṃ yāvadeti idaṃ pada’’nti. Potthakesu pana katthaci ‘‘yāvadevā’’ti ayameva pāṭho dissati. Yāni pana ito paraṃ ‘‘vivicceva kāmehī’’tiādinā nayena cattāri rūpāvacarakiriyajhānāni, ‘‘sabbaso rūpasaññānaṃ samatikkamā’’tiādinā nayena catasso arūpasamāpattiyo, ‘‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodha’’ntiādinā nayena nirodhasamāpatti, ‘‘anekavihitaṃ iddhividha’’ntiādinā nayena abhiññā ca vuttā. Tattha yaṃ vattabbaṃ siyā, taṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ visuddhimagge (visuddhi. 1.69-70) sabbaso vitthāritaṃ. Idhāpi ca verañjakaṇḍe cattāri rūpāvacarajhānāni tisso ca vijjā āvi bhavissanti, tasmā tattha yaṃ vattabbaṃ, taṃ tattheva vaṇṇayissāma.

    नवानुपुब्बविहारछळभिञ्‍ञाप्पभेदेति एत्थ नवानुपुब्बविहारा नाम अनुपटिपाटिया समापज्‍जितब्बभावतो एवंसञ्‍ञिता निरोधसमापत्तिया सह अट्ठ समापत्तियो। छळभिञ्‍ञा नाम आसवक्खयञाणेन सद्धिं पञ्‍चाभिञ्‍ञायोति एवं लोकियलोकुत्तरभेदा सब्बा अभिञ्‍ञायो। उत्तरिमनुस्सधम्मेति उत्तरिमनुस्सानं झायीनञ्‍चेव अरियानञ्‍च धम्मो उत्तरिमनुस्सधम्मो। अथ वा उत्तरि मनुस्सधम्माति उत्तरिमनुस्सधम्मो, मनुस्सधम्मो नाम दसकुसलकम्मपथधम्मो। सो हि विना भावनामनसिकारेन पकतियाव मनुस्सेहि निब्बत्तेतब्बतो मनुस्सत्तभावावहतो वा ‘‘मनुस्सधम्मो’’ति वुच्‍चति, ततो उत्तरि पन झानादीनि ‘‘उत्तरिमनुस्सधम्मो’’ति वेदितब्बानि। अत्तना समसमट्ठपनेनाति अहं यत्तकं कालं यत्तके वा समापत्तिविहारे अभिञ्‍ञायो च वळञ्‍जेमि, तथा कस्सपोपीति एवं यथावुत्तउत्तरिमनुस्सधम्मे अत्तना समसमं कत्वा ठपनेन। इदञ्‍च नवानुपुब्बविहारछळभिञ्‍ञादिभावसामञ्‍ञेन पसंसामत्तं वुत्तन्ति दट्ठब्बं। न हि आयस्मा महाकस्सपो भगवा विय देवसिकं चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्‍जति, यमकपाटिहारियादिवसेन वा अभिञ्‍ञायो वळञ्‍जेति। एत्थ च ‘‘उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेना’’ति इदं निदस्सनमत्तन्ति वेदितब्बं। तथा हि –

    Navānupubbavihārachaḷabhiññāppabhedeti ettha navānupubbavihārā nāma anupaṭipāṭiyā samāpajjitabbabhāvato evaṃsaññitā nirodhasamāpattiyā saha aṭṭha samāpattiyo. Chaḷabhiññā nāma āsavakkhayañāṇena saddhiṃ pañcābhiññāyoti evaṃ lokiyalokuttarabhedā sabbā abhiññāyo. Uttarimanussadhammeti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammo uttarimanussadhammo. Atha vā uttari manussadhammāti uttarimanussadhammo, manussadhammo nāma dasakusalakammapathadhammo. So hi vinā bhāvanāmanasikārena pakatiyāva manussehi nibbattetabbato manussattabhāvāvahato vā ‘‘manussadhammo’’ti vuccati, tato uttari pana jhānādīni ‘‘uttarimanussadhammo’’ti veditabbāni. Attanā samasamaṭṭhapanenāti ahaṃ yattakaṃ kālaṃ yattake vā samāpattivihāre abhiññāyo ca vaḷañjemi, tathā kassapopīti evaṃ yathāvuttauttarimanussadhamme attanā samasamaṃ katvā ṭhapanena. Idañca navānupubbavihārachaḷabhiññādibhāvasāmaññena pasaṃsāmattaṃ vuttanti daṭṭhabbaṃ. Na hi āyasmā mahākassapo bhagavā viya devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajjati, yamakapāṭihāriyādivasena vā abhiññāyo vaḷañjeti. Ettha ca ‘‘uttarimanussadhamme attanā samasamaṭṭhapanenā’’ti idaṃ nidassanamattanti veditabbaṃ. Tathā hi –

    ‘‘ओवद कस्सप भिक्खू, करोहि कस्सप भिक्खूनं धम्मिं कथं, अहं वा कस्सप भिक्खू ओवदेय्यं त्वं वा, अहं वा कस्सप भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति (सं॰ नि॰ २.१४९)।

    ‘‘Ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā kassapa bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā’’ti (saṃ. ni. 2.149).

    एवम्पि अत्तना समसमट्ठाने ठपेतियेव, तस्स किमञ्‍ञं आणण्यं भविस्सति अञ्‍ञत्र धम्मविनयसङ्गायनाति अधिप्पायो। तत्थ ‘‘तस्साति तस्स अनुग्गहस्सा’’ति मज्झिमगण्ठिपदे वुत्तं। तस्स मेति वा अत्थो गहेतब्बो। पोत्थकेसु हि कत्थचि ‘‘तस्स मे’’ति पाठोयेव दिस्सति, धम्मविनयसङ्गायनं ठपेत्वा अञ्‍ञं किं नाम तस्स मे आणण्यं अणणभावो भविस्सतीति अत्थो। ‘‘ननु मं भगवा’’तिआदिना वुत्तमेवत्थं उपमावसेन विभावेति। सककवचइस्सरियानुप्पदानेनाति एत्थ चीवरस्स निदस्सनवसेन कवचस्स गहणं कतं, समापत्तिया निदस्सनवसेन इस्सरियं गहितं। कुलवंसप्पतिट्ठापकन्ति कुलवंसस्स कुलप्पवेणिया पतिट्ठापकं। ‘‘मे सद्धम्मवंसप्पतिट्ठापको’’ति निच्‍चसापेक्खत्ता समासो दट्ठब्बो, मे सद्धम्मवंसस्स पतिट्ठापको पवत्तकोति वुत्तं होति। वुत्तवचनमनुस्सरन्तो अनुग्गहेसीति चिन्तयन्तो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसीति सम्बन्धो, धातुभाजनदिवसे तत्थ सन्‍निपतितानं भिक्खूनं उस्साहं जनेसीति अत्थो।

    Evampi attanā samasamaṭṭhāne ṭhapetiyeva, tassa kimaññaṃ āṇaṇyaṃ bhavissati aññatra dhammavinayasaṅgāyanāti adhippāyo. Tattha ‘‘tassāti tassa anuggahassā’’ti majjhimagaṇṭhipade vuttaṃ. Tassa meti vā attho gahetabbo. Potthakesu hi katthaci ‘‘tassa me’’ti pāṭhoyeva dissati, dhammavinayasaṅgāyanaṃ ṭhapetvā aññaṃ kiṃ nāma tassa me āṇaṇyaṃ aṇaṇabhāvo bhavissatīti attho. ‘‘Nanu maṃ bhagavā’’tiādinā vuttamevatthaṃ upamāvasena vibhāveti. Sakakavacaissariyānuppadānenāti ettha cīvarassa nidassanavasena kavacassa gahaṇaṃ kataṃ, samāpattiyā nidassanavasena issariyaṃ gahitaṃ. Kulavaṃsappatiṭṭhāpakanti kulavaṃsassa kulappaveṇiyā patiṭṭhāpakaṃ. ‘‘Me saddhammavaṃsappatiṭṭhāpako’’ti niccasāpekkhattā samāso daṭṭhabbo, me saddhammavaṃsassa patiṭṭhāpako pavattakoti vuttaṃ hoti. Vuttavacanamanussaranto anuggahesīti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho, dhātubhājanadivase tattha sannipatitānaṃ bhikkhūnaṃ ussāhaṃ janesīti attho.

    इदानि यथावुत्तमत्थं पाळिया विभावेन्तो आह ‘‘यथाहा’’तिआदि। तत्थ एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं। एकं समयन्ति च भुम्मत्थे उपयोगवचनं, एकस्मिं समयेति वुत्तं होति। पावायाति पावानगरतो, तत्थ पिण्डाय चरित्वा कुसिनारं गमिस्सामीति अद्धानमग्गप्पटिपन्‍नोति वुत्तं होति। अद्धानमग्गोति च दीघमग्गो वुच्‍चति। दीघपरियायो हेत्थ अद्धानसद्दो। महता भिक्खुसङ्घेन सद्धिन्ति गुणमहत्तेनपि सङ्ख्यामहत्तेनपि महता। भिक्खूनं सङ्घेन भिक्खुसङ्घेन, समणगणेन सद्धिं एकतोति अत्थो। ‘‘पञ्‍चमत्तेही’’तिआदिना सङ्ख्यामहत्तं विभावेति। मत्त-सद्दो चेत्थ पमाणवचनो ‘‘भोजने मत्तञ्‍ञुता’’तिआदीसु विय। सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बन्ति सब्बं सुभद्दकण्डं इध आनेत्वा वित्थारतो दस्सेतब्बन्ति अधिप्पायो।

    Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha ‘‘yathāhā’’tiādi. Tattha ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ samayanti ca bhummatthe upayogavacanaṃ, ekasmiṃ samayeti vuttaṃ hoti. Pāvāyāti pāvānagarato, tattha piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipannoti vuttaṃ hoti. Addhānamaggoti ca dīghamaggo vuccati. Dīghapariyāyo hettha addhānasaddo. Mahatā bhikkhusaṅghena saddhinti guṇamahattenapi saṅkhyāmahattenapi mahatā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, samaṇagaṇena saddhiṃ ekatoti attho. ‘‘Pañcamattehī’’tiādinā saṅkhyāmahattaṃ vibhāveti. Matta-saddo cettha pamāṇavacano ‘‘bhojane mattaññutā’’tiādīsu viya. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti sabbaṃ subhaddakaṇḍaṃ idha ānetvā vitthārato dassetabbanti adhippāyo.

    ‘‘ततो परन्ति ततो भिक्खूनं उस्साहजननतो पर’’न्ति आचरियधम्मपालत्थेरेन वुत्तं। महागण्ठिपदे पन ‘‘ततो परन्ति सुभद्दकण्डतो पर’’न्ति वुत्तं। इदमेवेत्थ सारतो पच्‍चेतब्बन्ति नो तक्‍को। अयमेव हि उस्साहजननप्पकारो, यदिदं ‘‘हन्द मयं, आवुसो, धम्मञ्‍च विनयञ्‍च सङ्गायेय्याम, पुरे अधम्मो दिप्पती’’तिआदि, तस्मा उस्साहजननतो परन्ति न वत्तब्बं हेट्ठा उस्साहजननप्पकारस्स पाळियं अवुत्तत्ता। अयञ्हेत्थ पाळिक्‍कमो –

    ‘‘Tato paranti tato bhikkhūnaṃ ussāhajananato para’’nti ācariyadhammapālattherena vuttaṃ. Mahāgaṇṭhipade pana ‘‘tato paranti subhaddakaṇḍato para’’nti vuttaṃ. Idamevettha sārato paccetabbanti no takko. Ayameva hi ussāhajananappakāro, yadidaṃ ‘‘handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippatī’’tiādi, tasmā ussāhajananato paranti na vattabbaṃ heṭṭhā ussāhajananappakārassa pāḷiyaṃ avuttattā. Ayañhettha pāḷikkamo –

    ‘‘अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि, एकमिदाहं, आवुसो, समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्‍नो महता भिक्खुसङ्घेन सद्धिं पञ्‍चमत्तेहि भिक्खुसतेहि। अथ ख्वाहं, आवुसो, मग्गा ओक्‍कम्म अञ्‍ञतरस्मिं रुक्खमूले निसीदिं।

    ‘‘Atha kho āyasmā mahākassapo bhikkhū āmantesi, ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha khvāhaṃ, āvuso, maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ.

    ‘‘तेन खो पन समयेन अञ्‍ञतरो आजीवको कुसिनाराय मन्दारवपुप्फं गहेत्वा पावं अद्धानमग्गप्पटिपन्‍नो होति। अद्दसं खो अहं, आवुसो, तं आजीवकं दूरतोव आगच्छन्तं, दिस्वान तं आजीवकं एतदवोचं ‘अपावुसो, अम्हाकं सत्थारं जानासी’ति ? ‘आम, आवुसो, जानामि। अज्‍ज सत्ताहपरिनिब्बुतो समणो गोतमो, ततो मे इदं मन्दारवपुप्फं गहितन्ति। तत्रावुसो, ये ते भिक्खू अवीतरागा, अप्पेकच्‍चे बाहा पग्गय्ह कन्दन्ति, छिन्‍नपातं पपतन्ति आवट्टन्ति विवट्टन्ति, ‘अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहित’न्ति। ये पन ते भिक्खू वीतरागा, ते सता सम्पजाना अधिवासेन्ति ‘अनिच्‍चा सङ्खारा, तं कुतेत्थ लब्भा’’’ति।

    ‘‘Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggappaṭipanno hoti. Addasaṃ kho ahaṃ, āvuso, taṃ ājīvakaṃ dūratova āgacchantaṃ, disvāna taṃ ājīvakaṃ etadavocaṃ ‘apāvuso, amhākaṃ satthāraṃ jānāsī’ti ? ‘Āma, āvuso, jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo, tato me idaṃ mandāravapupphaṃ gahitanti. Tatrāvuso, ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti āvaṭṭanti vivaṭṭanti, ‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahita’nti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti ‘aniccā saṅkhārā, taṃ kutettha labbhā’’’ti.

    ‘‘अथ ख्वाहं, आवुसो, ते भिक्खू एतदवोचं – ‘अलं, आवुसो, मा सोचित्थ मा परिदेवित्थ, नन्वेतं, आवुसो, भगवता पटिकच्‍चेव अक्खातं ‘सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो अञ्‍ञथाभावो। तं कुतेत्थ, आवुसो, लब्भा, यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्‍जी’ति नेतं ठानं विज्‍जती’’ति।

    ‘‘Atha khvāhaṃ, āvuso, te bhikkhū etadavocaṃ – ‘alaṃ, āvuso, mā socittha mā paridevittha, nanvetaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, āvuso, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjī’ti netaṃ ṭhānaṃ vijjatī’’ti.

    ‘‘तेन खो पन समयेन, आवुसो, सुभद्दो नाम वुड्ढपब्बजितो तस्सं परिसायं निसिन्‍नो होति। अथ खो आवुसो सुभद्दो वुड्ढपब्बजितो ते भिक्खू एतदवोच ‘अलं, आवुसो, मा सोचित्थ मा परिदेवित्थ, सुमुत्ता मयं तेन महासमणेन, उपद्दुता च मयं होम’ ‘इदं वो कप्पति, इदं वो न कप्पती’ति, ‘इदानि पन मयं यं इच्छिस्साम, तं करिस्साम, यं न इच्छिस्साम, न तं करिस्सामा’ति। हन्द मयं आवुसो धम्मञ्‍च विनयञ्‍च सङ्गायेय्याम, पुरे अधम्मो दिप्पति, धम्मो पटिबाहीयति, अविनयो पुरे दिप्पति, विनयो पटिबाहीयति, पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति, पुरे अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति।

    ‘‘Tena kho pana samayena, āvuso, subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca ‘alaṃ, āvuso, mā socittha mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca mayaṃ homa’ ‘idaṃ vo kappati, idaṃ vo na kappatī’ti, ‘idāni pana mayaṃ yaṃ icchissāma, taṃ karissāma, yaṃ na icchissāma, na taṃ karissāmā’ti. Handa mayaṃ āvuso dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippati, dhammo paṭibāhīyati, avinayo pure dippati, vinayo paṭibāhīyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, pure avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti.

    ‘‘‘तेन हि, भन्ते, थेरो भिक्खू उच्‍चिनतू’ति। अथ खो आयस्मा महाकस्सपो एकेनूनपञ्‍चअरहन्तसतानि उच्‍चिनि। भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं ‘अयं, भन्ते, आयस्मा आनन्दो किञ्‍चापि सेक्खो, अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं, बहु चानेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो। तेन हि, भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्‍चिनतू’’’तिआदि (चूळव॰ ४३७)।

    ‘‘‘Tena hi, bhante, thero bhikkhū uccinatū’ti. Atha kho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ‘ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho, abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū’’’tiādi (cūḷava. 437).

    तस्मा ततो परन्ति एत्थ सुभद्दकण्डतो परन्ति एवमत्थो दट्ठब्बो। ‘‘सब्बं सुभद्दकण्डं वित्थारतो वेदितब्ब’’न्ति हि इमिना ‘‘यं न इच्छिस्साम, न तं करिस्सामा’’ति एतं परियन्तं सुभद्दकण्डपाळिं दस्सेत्वा इदानि अवसेसं उस्साहजननप्पकारप्पवत्तं पाळिमेव दस्सेन्तो ‘‘हन्द मयं आवुसो’’तिआदिमाह।

    Tasmā tato paranti ettha subhaddakaṇḍato paranti evamattho daṭṭhabbo. ‘‘Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabba’’nti hi iminā ‘‘yaṃ na icchissāma, na taṃ karissāmā’’ti etaṃ pariyantaṃ subhaddakaṇḍapāḷiṃ dassetvā idāni avasesaṃ ussāhajananappakārappavattaṃ pāḷimeva dassento ‘‘handa mayaṃ āvuso’’tiādimāha.

    तत्थ पुरे अधम्मो दिप्पतीति एत्थ अधम्मो नाम दसकुसलकम्मपथधम्मपटिपक्खभूतो अधम्मो। पुरे दिप्पतीति अपि नाम दिप्पति। अथ वा याव अधम्मो धम्मं पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो। आसन्‍ने हि अनागते अयं पुरेसद्दो। दिप्पतीति दिप्पिस्सति। पुरे-सद्दयोगेन हि अनागतत्थे अयं वत्तमानपयोगो यथा ‘‘पुरा वस्सति देवो’’ति। केचि पनेत्थ एवं वण्णयन्ति ‘‘पुरेति पच्छा अनागते यथा अद्धानं गच्छन्तस्स गन्तब्बमग्गो ‘पुरे’ति वुच्‍चति, तथा इध दट्ठब्ब’’न्ति। अविनयोति पहानविनयसंवरविनयानं पटिपक्खभूतो अविनयो। ‘‘विनयवादिनो दुब्बला होन्ती’’ति एवं इति-सद्दोपि एत्थ दट्ठब्बो, ‘‘ततो परं आहा’’ति इमिना सम्बन्धो। पोत्थकेसु पन कत्थचि इति-सद्दो न दिस्सति, पाळियं पन दीघनिकायट्ठकथायञ्‍च अत्थेव इति-सद्दो।

    Tattha pure adhammo dippatīti ettha adhammo nāma dasakusalakammapathadhammapaṭipakkhabhūto adhammo. Pure dippatīti api nāma dippati. Atha vā yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Āsanne hi anāgate ayaṃ puresaddo. Dippatīti dippissati. Pure-saddayogena hi anāgatatthe ayaṃ vattamānapayogo yathā ‘‘purā vassati devo’’ti. Keci panettha evaṃ vaṇṇayanti ‘‘pureti pacchā anāgate yathā addhānaṃ gacchantassa gantabbamaggo ‘pure’ti vuccati, tathā idha daṭṭhabba’’nti. Avinayoti pahānavinayasaṃvaravinayānaṃ paṭipakkhabhūto avinayo. ‘‘Vinayavādino dubbalā hontī’’ti evaṃ iti-saddopi ettha daṭṭhabbo, ‘‘tato paraṃ āhā’’ti iminā sambandho. Potthakesu pana katthaci iti-saddo na dissati, pāḷiyaṃ pana dīghanikāyaṭṭhakathāyañca attheva iti-saddo.

    तेन हीति उय्योजनत्थे निपातो। उच्‍चिनने उय्योजेन्ता हि तं महाकस्सपत्थेरं एवमाहंसु। भिक्खू उच्‍चिनतूति सङ्गीतिया अनुरूपे भिक्खू उच्‍चिनित्वा गण्हातूति अत्थो। ‘‘सकलनवङ्ग…पे॰… परिग्गहेसी’’ति एतेन सुक्खविपस्सकखीणासवपरियन्तानं यथावुत्तपुग्गलानं सतिपि आगमाधिगमसब्भावे सह पटिसम्भिदाहि तेविज्‍जादिगुणयुत्तानं आगमाधिगमसम्पत्तिया उक्‍कंसगतत्ता सङ्गीतिया बहूपकारतं दस्सेति। तत्थ सकलनवङ्गसत्थुसासनपरियत्तिधरेति सकलं सुत्तगेय्यादि नवङ्गं एत्थ, एतस्स वा अत्थीति सकलनवङ्गं, सत्थुसासनं। अत्थकामेन परियापुणितब्बतो दिट्ठधम्मिकादिपुरिसत्तपरियत्तभावतो च परियत्तीति तीणि पिटकानि वुच्‍चन्ति, तं सकलनवङ्गसत्थुसासनसङ्खातं परियत्तिं धारेन्तीति सकलनवङ्गसत्थुसासनपरियत्तिधरा, तादिसेति अत्थो। बहूनं नानप्पकारानं किलेसानं सक्‍कायदिट्ठिया च अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्‍जना। दुविधा पुथुज्‍जना अन्धपुथुज्‍जना कल्याणपुथुज्‍जनाति। तत्थ येसं खन्धधातुआयतनादीसु उग्गहपरिपुच्छासवनधारणपच्‍चवेक्खणानि नत्थि, ते अन्धपुथुज्‍जना। येसं तानि अत्थि, ते कल्याणपुथुज्‍जना। ते इध ‘‘पुथुज्‍जना’’ति अधिप्पेता। समथभावनासिनेहाभावेन सुक्खा लूखा असिनिद्धा विपस्सना एतेसन्ति सुक्खविपस्सका

    Tena hīti uyyojanatthe nipāto. Uccinane uyyojentā hi taṃ mahākassapattheraṃ evamāhaṃsu. Bhikkhū uccinatūti saṅgītiyā anurūpe bhikkhū uccinitvā gaṇhātūti attho. ‘‘Sakalanavaṅga…pe… pariggahesī’’ti etena sukkhavipassakakhīṇāsavapariyantānaṃ yathāvuttapuggalānaṃ satipi āgamādhigamasabbhāve saha paṭisambhidāhi tevijjādiguṇayuttānaṃ āgamādhigamasampattiyā ukkaṃsagatattā saṅgītiyā bahūpakārataṃ dasseti. Tattha sakalanavaṅgasatthusāsanapariyattidhareti sakalaṃ suttageyyādi navaṅgaṃ ettha, etassa vā atthīti sakalanavaṅgaṃ, satthusāsanaṃ. Atthakāmena pariyāpuṇitabbato diṭṭhadhammikādipurisattapariyattabhāvato ca pariyattīti tīṇi piṭakāni vuccanti, taṃ sakalanavaṅgasatthusāsanasaṅkhātaṃ pariyattiṃ dhārentīti sakalanavaṅgasatthusāsanapariyattidharā, tādiseti attho. Bahūnaṃ nānappakārānaṃ kilesānaṃ sakkāyadiṭṭhiyā ca avihatattā tā janenti, tāhi vā janitāti puthujjanā. Duvidhā puthujjanā andhaputhujjanā kalyāṇaputhujjanāti. Tattha yesaṃ khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇāni natthi, te andhaputhujjanā. Yesaṃ tāni atthi, te kalyāṇaputhujjanā. Te idha ‘‘puthujjanā’’ti adhippetā. Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā etesanti sukkhavipassakā.

    तिपिटकसब्बपरियत्तिप्पभेदधरेति तिण्णं पिटकानं समाहारो तिपिटकं, तिपिटकसङ्खातं नवङ्गादिवसेन अनेकधा भिन्‍नं सब्बपरियत्तिप्पभेदं धारेन्तीति तिपिटकसब्बपरियत्तिप्पभेदधरा, तादिसेति अत्थो। अनु अनु तंसमङ्गीनं भावेति वड्ढेतीति अनुभावो, अनुभावो एव आनुभावो, पभावो। महन्तो आनुभावो येसं ते महानुभावातेविज्‍जादिभेदेति तिस्सो विज्‍जायेव तेविज्‍जा, ता आदि येसं छळभिञ्‍ञादीनं ते तेविज्‍जादयो, ते भेदा अनेकप्पकारा भिन्‍ना एतेसन्ति तेविज्‍जादिभेदा, खीणासवा, तादिसेति अत्थो। अथ वा तिस्सो विज्‍जा एतस्स अत्थीति तेविज्‍जो, सो आदि येसं छळभिञ्‍ञादीनं ते तेविज्‍जादयो, ते भेदा येसं खीणासवानं ते तेविज्‍जादिभेदा, तादिसेति अत्थो। ये सन्धाय इदं वुत्तन्ति ये भिक्खू सन्धाय इदं ‘‘अथ खो आयस्मा’’तिआदिवचनं सङ्गीतिक्खन्धके (चूळव॰ ४३७) वुत्तन्ति अत्थो।

    Tipiṭakasabbapariyattippabhedadhareti tiṇṇaṃ piṭakānaṃ samāhāro tipiṭakaṃ, tipiṭakasaṅkhātaṃ navaṅgādivasena anekadhā bhinnaṃ sabbapariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā, tādiseti attho. Anu anu taṃsamaṅgīnaṃ bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, pabhāvo. Mahanto ānubhāvo yesaṃ te mahānubhāvā. Tevijjādibhedeti tisso vijjāyeva tevijjā, tā ādi yesaṃ chaḷabhiññādīnaṃ te tevijjādayo, te bhedā anekappakārā bhinnā etesanti tevijjādibhedā, khīṇāsavā, tādiseti attho. Atha vā tisso vijjā etassa atthīti tevijjo, so ādi yesaṃ chaḷabhiññādīnaṃ te tevijjādayo, te bhedā yesaṃ khīṇāsavānaṃ te tevijjādibhedā, tādiseti attho. Ye sandhāya idaṃ vuttanti ye bhikkhū sandhāya idaṃ ‘‘atha kho āyasmā’’tiādivacanaṃ saṅgītikkhandhake (cūḷava. 437) vuttanti attho.

    किस्स पनाति कस्मा पन। सिक्खतीति सेक्खो, अथ वा सिक्खनं सिक्खा, सायेव तस्स सीलन्ति सेक्खो। सो हि अपरियोसितसिक्खत्ता च तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो न असेक्खो विय परिनिट्ठितसिक्खो तत्थ पटिपस्सद्धुस्साहो, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो। अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेक्खो। अथ वा इक्खति एतायाति इक्खा, मग्गफलसम्मादिट्ठि। सह इक्खायाति सेक्खो। उपरिमग्गत्तयकिच्‍चस्स अपरियोसितत्ता सह करणीयेनाति सकरणीयोअस्साति अनेन। असम्मुखा पटिग्गहितं नाम नत्थीति ननु च –

    Kissa panāti kasmā pana. Sikkhatīti sekkho, atha vā sikkhanaṃ sikkhā, sāyeva tassa sīlanti sekkho. So hi apariyositasikkhattā ca tadadhimuttattā ca ekantena sikkhanasīlo na asekkho viya pariniṭṭhitasikkho tattha paṭipassaddhussāho, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Atha vā ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi. Saha ikkhāyāti sekkho. Uparimaggattayakiccassa apariyositattā saha karaṇīyenāti sakaraṇīyo. Assāti anena. Asammukhā paṭiggahitaṃ nāma natthīti nanu ca –

    ‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो।

    ‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

    चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति॥ (थेरगा॰ १०२७) –

    Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

    वुत्तत्ता कथमेतं युज्‍जतीति? द्वे सहस्सानि भिक्खुतोति वुत्तम्पि भगवतो सन्तिके पटिग्गहितमेवाति कत्वा वुत्तन्ति नायं विरोधो। बहुकारत्ताति बहुउपकारत्ता। उपकारवचनो हेत्थ कारसद्दो। अस्साति भवेय्य।

    Vuttattā kathametaṃ yujjatīti? Dve sahassāni bhikkhutoti vuttampi bhagavato santike paṭiggahitamevāti katvā vuttanti nāyaṃ virodho. Bahukārattāti bahuupakārattā. Upakāravacano hettha kārasaddo. Assāti bhaveyya.

    अतिविय विस्सत्थोति अतिविय विस्सासिको। न्ति आनन्दत्थेरं, ‘‘ओवदती’’ति इमिना सम्बन्धो। आनन्दत्थेरस्स येभुय्येन नवकाय परिसाय विब्भमनेन महाकस्सपत्थेरो एवमाह ‘‘न वायं कुमारको मत्तमञ्‍ञासी’’ति। तथा हि परिनिब्बुते सत्थरि महाकस्सपत्थेरो सत्थुपरिनिब्बाने सन्‍निपतितस्स भिक्खुसङ्घस्स मज्झे निसीदित्वा धम्मविनयसङ्गायनत्थं पञ्‍चसते भिक्खू उच्‍चिनित्वा ‘‘आवुसो, राजगहे वस्सं वसन्ता धम्मविनयं सङ्गायेय्याम, तुम्हे पुरे वस्सूपनायिकाय अत्तनो अत्तनो पलिबोधं पच्छिन्दित्वा राजगहे सन्‍निपतथा’’ति वत्वा अत्तना राजगहं गतो। आनन्दत्थेरोपि भगवतो पत्तचीवरमादाय महाजनं सञ्‍ञापेन्तो सावत्थिं गन्त्वा ततो निक्खम्म राजगहं गच्छन्तो दक्खिणगिरिस्मिं चारिकं चरि। तस्मिं समये आनन्दत्थेरस्स तिंसमत्ता सद्धिविहारिका येभुय्येन कुमारभूता एकवस्सिकदुवस्सिकभिक्खू चेव अनुपसम्पन्‍ना च विब्भमिंसु। कस्मा पनेते पब्बजिता, कस्मा विब्भमिंसूति? तेसं किर मातापितरो चिन्तेसुं ‘‘आनन्दत्थेरो सत्थुविस्सासिको अट्ठ वरे याचित्वा उपट्ठहति, इच्छितिच्छितट्ठानं सत्थारं गहेत्वा गन्तुं सक्‍कोति, अम्हाकं दारके एतस्स सन्तिके पब्बाजेस्साम, सो सत्थारं गहेत्वा आगमिस्सति, तस्मिं आगते मयं महासक्‍कारं कातुं लभिस्सामा’’ति इमिना ताव कारणेन नेसं ञातका ते पब्बाजेसुं। सत्थरि पन परिनिब्बुते तेसं सा पत्थना उपच्छिन्‍ना, अथ ने एकदिवसेनेव उप्पब्बाजेसुं।

    Ativiya vissatthoti ativiya vissāsiko. Nanti ānandattheraṃ, ‘‘ovadatī’’ti iminā sambandho. Ānandattherassa yebhuyyena navakāya parisāya vibbhamanena mahākassapatthero evamāha ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Tathā hi parinibbute satthari mahākassapatthero satthuparinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā ‘‘āvuso, rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyeyyāma, tumhe pure vassūpanāyikāya attano attano palibodhaṃ pacchinditvā rājagahe sannipatathā’’ti vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaramādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇagirismiṃ cārikaṃ cari. Tasmiṃ samaye ānandattherassa tiṃsamattā saddhivihārikā yebhuyyena kumārabhūtā ekavassikaduvassikabhikkhū ceva anupasampannā ca vibbhamiṃsu. Kasmā panete pabbajitā, kasmā vibbhamiṃsūti? Tesaṃ kira mātāpitaro cintesuṃ ‘‘ānandatthero satthuvissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbājessāma, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā’’ti iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ. Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha ne ekadivaseneva uppabbājesuṃ.

    अथ आनन्दत्थेरं दक्खिणगिरिस्मिं चारिकं चरित्वा राजगहमागतं दिस्वा महाकस्सपत्थेरो एवमाह ‘‘न वायं कुमारको मत्तमञ्‍ञासी’’ति। वुत्तञ्हेतं कस्सपसंयुत्ते –

    Atha ānandattheraṃ dakkhiṇagirismiṃ cārikaṃ caritvā rājagahamāgataṃ disvā mahākassapatthero evamāha ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Vuttañhetaṃ kassapasaṃyutte –

    ‘‘अथ किञ्‍चरहि त्वं, आवुसो आनन्द, इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्‍ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मञ्‍ञे चरसि, कुलूपघातं मञ्‍ञे चरसि, ओलुज्‍जति खो ते, आवुसो आनन्द, परिसा, पलुज्‍जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमञ्‍ञासीति।

    ‘‘Atha kiñcarahi tvaṃ, āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te, āvuso ānanda, parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsīti.

    ‘‘अपि मे भन्ते कस्सप सिरस्मिं पलितानि जातानि, अथ च पन मयं अज्‍जापि आयस्मतो महाकस्सपस्स कुमारकवादा न मुच्‍चामाति। तथा हि पन त्वं, आवुसो आनन्द, इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्‍ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मञ्‍ञे चरसि, कुलूपघातं मञ्‍ञे चरसि, ओलुज्‍जति खो ते, आवुसो आनन्द, परिसा, पलुज्‍जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमञ्‍ञासी’’ति (सं॰ नि॰ २.१५४)।

    ‘‘Api me bhante kassapa sirasmiṃ palitāni jātāni, atha ca pana mayaṃ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmāti. Tathā hi pana tvaṃ, āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te, āvuso ānanda, parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsī’’ti (saṃ. ni. 2.154).

    तत्थ (सं॰ नि॰ अट्ठ॰ २.२.१५४) सस्सघातं मञ्‍ञेचरसीति सस्सं घातेन्तो विय आहिण्डसि। कुलूपघातं मञ्‍ञे चरसीति कुलानि उपघातेन्तो विय हनन्तो विय आहनन्तो विय आहिण्डसि। ओलुज्‍जतीति पलुज्‍जति भिज्‍जति। पलुज्‍जन्ति खो ते आवुसो नवप्पायाति, आवुसो, एवं एते तुय्हं पायेन येभुय्येन नवका एकवस्सिकदुवस्सिकदहरा चेव सामणेरा च पलुज्‍जन्ति। न वायं कुमारको मत्तमञ्‍ञासीति अयं कुमारको अत्तनो पमाणं न वत जानातीति थेरं तज्‍जेन्तो आह। कुमारकवादा न मुच्‍चामाति कुमारकवादतो न मुच्‍चाम। तथा हि पन त्वन्ति इदमस्स एवं वत्तब्बताय कारणदस्सनत्थं वुत्तं। अयञ्हेत्थ अधिप्पायो – यस्मा त्वं इमेहि नवकेहि भिक्खूहि इन्द्रियसंवररहितेहि सद्धिं विचरसि, तस्मा कुमारकेहि सद्धिं चरन्तो ‘‘कुमारको’’ति वत्तब्बतं अरहसीति।

    Tattha (saṃ. ni. aṭṭha. 2.2.154) sassaghātaṃ maññecarasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya hananto viya āhananto viya āhiṇḍasi. Olujjatīti palujjati bhijjati. Palujjanti kho te āvuso navappāyāti, āvuso, evaṃ ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikadaharā ceva sāmaṇerā ca palujjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānātīti theraṃ tajjento āha. Kumārakavādā na muccāmāti kumārakavādato na muccāma. Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayañhettha adhippāyo – yasmā tvaṃ imehi navakehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ caranto ‘‘kumārako’’ti vattabbataṃ arahasīti.

    ‘‘न वायं कुमारको मत्तमञ्‍ञासी’’ति एत्थ वा-सद्दो पदपूरणे। वा-सद्दो हि उपमानसमुच्‍चयसंसयववस्सग्गपदपूरणविकप्पादीसु बहूसु अत्थेसु दिस्सति। तथा हेस ‘‘पण्डितो वापि तेन सो’’तिआदीसु (ध॰ प॰ ६३) उपमाने दिस्सति, सदिसभावेति अत्थो। ‘‘तं वापि धीरा मुनि वेदयन्ती’’तिआदीसु (सु॰ नि॰ २१३) समुच्‍चये। ‘‘के वा इमे कस्स वा’’तिआदीसु (पारा॰ २९६) संसये। ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी॰ नि॰ १.१८१) ववस्सग्गे। ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा’’तिआदीसु (म॰ नि॰ १.१७०; सं॰ नि॰ २.१३) विकप्पेति। इध पन पदपूरणे दट्ठब्बो। तेनेव च आचरियधम्मपालत्थेरेन वुत्तं ‘‘वासद्दस्स अत्थुद्धारं करोन्तेन ‘न वायं कुमारको मत्तमञ्‍ञासी’तिआदीसु (सं॰ नि॰ २.१५४) पदपूरणे’’ति। अट्ठकथायम्पि (सं॰ नि॰ अट्ठ॰ २.२.१५४) एत्तकमेव वुत्तं ‘‘न वायं कुमारको मत्तमञ्‍ञासीति अयं कुमारको अत्तनो पमाणं न वत जानातीति थेरं तज्‍जेन्तो आहा’’ति। एत्थापि वताति वचनसिलिट्ठताय वुत्तं। यं पनेत्थ केनचि वुत्तं ‘‘न वायन्ति एत्थ वाति विभासा, अञ्‍ञासिपि न अञ्‍ञासिपीति अत्थो’’ति । तं तस्स मतिमत्तन्ति दट्ठब्बं। न हेत्थ अयमत्थो सम्भवति, तस्मा अत्तनो पमाणं नाञ्‍ञासीति एवमत्थो वेदितब्बो। तत्राति एवं सति। छन्दागमनं वियाति एत्थ छन्दा आगमनं वियाति पदच्छेदो कातब्बो, छन्देन आगमनं पवत्तनं वियाति अत्थो, छन्देन अकत्तब्बकरणं वियाति वुत्तं होति। छन्दं वा आगच्छति सम्पयोगवसेनाति छन्दागमनं, तथा पवत्तो अपायगमनीयो अकुसलचित्तुप्पादो। अथ वा अननुरूपं गमनं अगमनं, छन्देन अगमनं छन्दागमनं, छन्देन सिनेहेन अननुरूपं गमनं पवत्तनं अकत्तब्बकरणं वियाति वुत्तं होति। असेक्खपटिसम्भिदाप्पत्तेति असेक्खभूता पटिसम्भिदा असेक्खपटिसम्भिदा, तं पत्ते, पटिलद्धअसेक्खपटिसम्भिदेति अत्थो। अनुमतियाति अनुञ्‍ञाय, याचनायाति वुत्तं होति।

    ‘‘Na vāyaṃ kumārako mattamaññāsī’’ti ettha -saddo padapūraṇe. -saddo hi upamānasamuccayasaṃsayavavassaggapadapūraṇavikappādīsu bahūsu atthesu dissati. Tathā hesa ‘‘paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamāne dissati, sadisabhāveti attho. ‘‘Taṃ vāpi dhīrā muni vedayantī’’tiādīsu (su. ni. 213) samuccaye. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsaye. ‘‘Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vavassagge. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170; saṃ. ni. 2.13) vikappeti. Idha pana padapūraṇe daṭṭhabbo. Teneva ca ācariyadhammapālattherena vuttaṃ ‘‘vāsaddassa atthuddhāraṃ karontena ‘na vāyaṃ kumārako mattamaññāsī’tiādīsu (saṃ. ni. 2.154) padapūraṇe’’ti. Aṭṭhakathāyampi (saṃ. ni. aṭṭha. 2.2.154) ettakameva vuttaṃ ‘‘na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānātīti theraṃ tajjento āhā’’ti. Etthāpi vatāti vacanasiliṭṭhatāya vuttaṃ. Yaṃ panettha kenaci vuttaṃ ‘‘na vāyanti ettha vāti vibhāsā, aññāsipi na aññāsipīti attho’’ti . Taṃ tassa matimattanti daṭṭhabbaṃ. Na hettha ayamattho sambhavati, tasmā attano pamāṇaṃ nāññāsīti evamattho veditabbo. Tatrāti evaṃ sati. Chandāgamanaṃ viyāti ettha chandā āgamanaṃ viyāti padacchedo kātabbo, chandena āgamanaṃ pavattanaṃ viyāti attho, chandena akattabbakaraṇaṃ viyāti vuttaṃ hoti. Chandaṃ vā āgacchati sampayogavasenāti chandāgamanaṃ, tathā pavatto apāyagamanīyo akusalacittuppādo. Atha vā ananurūpaṃ gamanaṃ agamanaṃ, chandena agamanaṃ chandāgamanaṃ, chandena sinehena ananurūpaṃ gamanaṃ pavattanaṃ akattabbakaraṇaṃ viyāti vuttaṃ hoti. Asekkhapaṭisambhidāppatteti asekkhabhūtā paṭisambhidā asekkhapaṭisambhidā, taṃ patte, paṭiladdhaasekkhapaṭisambhideti attho. Anumatiyāti anuññāya, yācanāyāti vuttaṃ hoti.

    ‘‘किञ्‍चापि सेक्खो’’ति इदं न सेक्खानं अगतिगमनसब्भावेन वुत्तं, असेक्खानंयेव पन उच्‍चिनितत्ताति दट्ठब्बं। पठममग्गेनेव हि चत्तारि अगतिगमनानि पहीयन्ति, तस्मा किञ्‍चापि सेक्खो, तथापि थेरो आयस्मन्तम्पि आनन्दं उच्‍चिनतूति एवमेत्थ सम्बन्धो वेदितब्बो। न पन किञ्‍चापि सेक्खो, तथापि अभब्बो अगतिं गन्तुन्ति योजेतब्बं। ‘‘अभब्बो’’तिआदिना पन धम्मसङ्गीतिया तस्स अरहभावं दस्सेन्ता विज्‍जमाने गुणे कथेन्ति। तत्थ छन्दाति छन्देन, सिनेहेनाति अत्थो। अगतिं गन्तुन्ति अगन्तब्बं गन्तुं, अकत्तब्बं कातुन्ति वुत्तं होति। इमानि पन चत्तारि अगतिगमनानि भण्डभाजनीये च विनिच्छयट्ठाने च लब्भन्ति। तत्थ भण्डभाजनीये ताव अत्तनो भारभूतानं भिक्खूनं अमनापे भण्डे सम्पत्ते तं परिवत्तित्वा मनापं देन्तो छन्दागतिं गच्छति नाम। अत्तनो पन अभारभूतानं मनापे भण्डे सम्पत्ते तं परिवत्तित्वा अमनापं देन्तो दोसागतिं गच्छति नाम। भण्डेसु भाजनीयवत्थुञ्‍च ठितिकञ्‍च अजानन्तो मोहागतिं गच्छति नाम। मुखरानं वा राजादिनिस्सितानं वा ‘‘इमे मे अमनापे भण्डे दिन्‍ने अनत्थं करेय्यु’’न्ति भयेन परिवत्तित्वा मनापं देन्तो भयागतिं गच्छति नाम। यो पन एवं न गच्छति, सब्बेसं तुलाभूतो पमाणभूतो मज्झत्तोव हुत्वा यं यस्स पापुणाति, तदेव तस्स देति, अयं चतुब्बिधम्पि अगतिं न गच्छति नाम। विनिच्छयट्ठाने पन अत्तनो भारभूतस्स गरुकापत्तिं लहुकापत्तिं कत्वा कथेन्तो छन्दागतिं गच्छति नाम। इतरस्स लहुकापत्तिं गरुकापत्तिं कत्वा कथेन्तो दोसागतिं गच्छति नाम। आपत्तिवुट्ठानं पन समुच्‍चयक्खन्धकञ्‍च अजानन्तो मोहागतिं गच्छति नाम। मुखरस्स वा राजपूजितस्स वा ‘‘अयं मे गरुकं कत्वा आपत्तिं कथेन्तस्स अनत्थम्पि करेय्या’’ति गरुकमेव लहुकापत्तिं कथेन्तो भयागतिं गच्छति नाम। यो पन सब्बेसं यथाभूतमेव कथेसि, अयं चतुब्बिधम्पि अगतिगमनं न गच्छति नाम। थेरोपि तादिसो चतुन्‍नम्पि अगतिगमनानं पठममग्गेनेव पहीनत्ता, तस्मा सङ्गायनवसेन धम्मविनयविनिच्छये सम्पत्ते छन्दादिवसेन अञ्‍ञथा अकथेत्वा यथाभूतमेव कथेतीति वुत्तं ‘‘अभब्बो…पे॰… अगतिं गन्तु’’न्ति। परियत्तोति अधीतो, उग्गहितोति अत्थो।

    ‘‘Kiñcāpi sekkho’’ti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānaṃyeva pana uccinitattāti daṭṭhabbaṃ. Paṭhamamaggeneva hi cattāri agatigamanāni pahīyanti, tasmā kiñcāpi sekkho, tathāpi thero āyasmantampi ānandaṃ uccinatūti evamettha sambandho veditabbo. Na pana kiñcāpi sekkho, tathāpi abhabbo agatiṃ gantunti yojetabbaṃ. ‘‘Abhabbo’’tiādinā pana dhammasaṅgītiyā tassa arahabhāvaṃ dassentā vijjamāne guṇe kathenti. Tattha chandāti chandena, sinehenāti attho. Agatiṃ gantunti agantabbaṃ gantuṃ, akattabbaṃ kātunti vuttaṃ hoti. Imāni pana cattāri agatigamanāni bhaṇḍabhājanīye ca vinicchayaṭṭhāne ca labbhanti. Tattha bhaṇḍabhājanīye tāva attano bhārabhūtānaṃ bhikkhūnaṃ amanāpe bhaṇḍe sampatte taṃ parivattitvā manāpaṃ dento chandāgatiṃ gacchati nāma. Attano pana abhārabhūtānaṃ manāpe bhaṇḍe sampatte taṃ parivattitvā amanāpaṃ dento dosāgatiṃ gacchati nāma. Bhaṇḍesu bhājanīyavatthuñca ṭhitikañca ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ vā rājādinissitānaṃ vā ‘‘ime me amanāpe bhaṇḍe dinne anatthaṃ kareyyu’’nti bhayena parivattitvā manāpaṃ dento bhayāgatiṃ gacchati nāma. Yo pana evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhattova hutvā yaṃ yassa pāpuṇāti, tadeva tassa deti, ayaṃ catubbidhampi agatiṃ na gacchati nāma. Vinicchayaṭṭhāne pana attano bhārabhūtassa garukāpattiṃ lahukāpattiṃ katvā kathento chandāgatiṃ gacchati nāma. Itarassa lahukāpattiṃ garukāpattiṃ katvā kathento dosāgatiṃ gacchati nāma. Āpattivuṭṭhānaṃ pana samuccayakkhandhakañca ajānanto mohāgatiṃ gacchati nāma. Mukharassa vā rājapūjitassa vā ‘‘ayaṃ me garukaṃ katvā āpattiṃ kathentassa anatthampi kareyyā’’ti garukameva lahukāpattiṃ kathento bhayāgatiṃ gacchati nāma. Yo pana sabbesaṃ yathābhūtameva kathesi, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma. Theropi tādiso catunnampi agatigamanānaṃ paṭhamamaggeneva pahīnattā, tasmā saṅgāyanavasena dhammavinayavinicchaye sampatte chandādivasena aññathā akathetvā yathābhūtameva kathetīti vuttaṃ ‘‘abhabbo…pe… agatiṃ gantu’’nti. Pariyattoti adhīto, uggahitoti attho.

    उच्‍चिनितेनाति उच्‍चिनित्वा गहितेन। एतदहोसीति एतं परिवितक्‍कनं अहोसि। राजगहं खो महागोचरन्ति एत्थ ‘‘राजगहन्ति राजगहसामन्तं गहेत्वा वुत्त’’न्ति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं। गावो चरन्ति एत्थाति गोचरो, गोचरो विय गोचरो, भिक्खाचरणट्ठानं। सो महन्तो अस्स, एत्थाति वा महागोचरं, राजगहं। थावरकम्मन्ति चिरट्ठायिकम्मं। विसभागपुग्गलो सुभद्दसदिसो। उक्‍कोटेय्याति निवारेय्याति अत्थो। ञत्तिदुतियेन कम्मेन सावेसीति –

    Uccinitenāti uccinitvā gahitena. Etadahosīti etaṃ parivitakkanaṃ ahosi. Rājagahaṃ kho mahāgocaranti ettha ‘‘rājagahanti rājagahasāmantaṃ gahetvā vutta’’nti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Gāvo caranti etthāti gocaro, gocaro viya gocaro, bhikkhācaraṇaṭṭhānaṃ. So mahanto assa, etthāti vā mahāgocaraṃ, rājagahaṃ. Thāvarakammanti ciraṭṭhāyikammaṃ. Visabhāgapuggalo subhaddasadiso. Ukkoṭeyyāti nivāreyyāti attho. Ñattidutiyena kammena sāvesīti –

    ‘‘सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स पत्तकल्‍लं, सङ्घो इमानि पञ्‍च भिक्खुसतानि सम्मन्‍नेय्य ‘राजगहे वस्सं वसन्तानि धम्मञ्‍च विनयञ्‍च सङ्गायितुं, न अञ्‍ञेहि भिक्खूहि राजगहे वस्सं वसितब्ब’न्ति, एसा ञत्ति।

    ‘‘Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho imāni pañca bhikkhusatāni sammanneyya ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, esā ñatti.

    ‘‘सुणातु मे, आवुसो, सङ्घो, सङ्घो इमानि पञ्‍च भिक्खुसतानि सम्मन्‍नति ‘राजगहे वस्सं वसन्तानि धम्मञ्‍च विनयञ्‍च सङ्गायितुं, न अञ्‍ञेहि भिक्खूहि राजगहे वस्सं वसितब्ब’न्ति, यस्सायस्मतो खमति इमेसं पञ्‍चन्‍नं भिक्खुसतानं सम्मुति ‘राजगहे वस्सं वसन्तानं धम्मञ्‍च विनयञ्‍च सङ्गायितुं, न अञ्‍ञेहि भिक्खूहि राजगहे वस्सं वसितब्ब’न्ति, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।

    ‘‘Suṇātu me, āvuso, saṅgho, saṅgho imāni pañca bhikkhusatāni sammannati ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti ‘rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

    ‘‘सम्मतानि सङ्घेन इमानि पञ्‍च भिक्खुसतानि ‘राजगहे वस्सं वसन्तानि धम्मञ्‍च विनयञ्‍च सङ्गायितुं, न अञ्‍ञेहि भिक्खूहि राजगहे वस्सं वसितब्ब’न्ति, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (चूळव॰ ४३७) –

    ‘‘Sammatāni saṅghena imāni pañca bhikkhusatāni ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (cūḷava. 437) –

    एवं ञत्तिदुतियेन कम्मेन सावेसि। इदं सन्धाय वुत्तं ‘‘तं सङ्गीतिक्खन्धके वुत्तनयेनेव ञातब्ब’’न्ति।

    Evaṃ ñattidutiyena kammena sāvesi. Idaṃ sandhāya vuttaṃ ‘‘taṃ saṅgītikkhandhake vuttanayeneva ñātabba’’nti.

    अयं पन कम्मवाचा तथागतस्स परिनिब्बानतो एकवीसतिमे दिवसे कता। वुत्तञ्हेतं दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.पठमसङ्गीतिकथा) ‘‘अयं पन कम्मवाचा तथागतस्स परिनिब्बानतो एकवीसतिमे दिवसे कता। भगवा हि विसाखपुण्णमायं पच्‍चूससमये परिनिब्बुतो, अथस्स सत्ताहं सुवण्णवण्णं सरीरं गन्धमालादीहि पूजयिंसु। एवं सत्ताहं साधुकीळनदिवसा नाम अहेसुं। ततो सत्ताहं चितकाय अग्गिना झायि, सत्ताहं सत्तिपञ्‍जरं कत्वा सन्थागारसालायं धातुपूजं करिंसूति एकवीसति दिवसा गता। जेट्ठमूलसुक्‍कपक्खपञ्‍चमियं पन धातुयो भाजयिंसु। एतस्मिं धातुभाजनदिवसे सन्‍निपतितस्स महाभिक्खुसङ्घस्स सुभद्देन वुड्ढपब्बजितेन कतं अनाचारं आरोचेत्वा वुत्तनयेनेव भिक्खू उच्‍चिनित्वा अयं कम्मवाचा कता। इमञ्‍च पन कम्मवाचं कत्वा थेरो भिक्खू आमन्तेसि ‘आवुसो इदानि तुम्हाकं चत्तालीसदिवसा ओकासो, ततो परं अयं नाम नो पलिबोधो अत्थीति वत्तुं न लब्भा, तस्मा एत्थन्तरे यस्स रोगपलिबोधो वा आचरियुपज्झायपलिबोधो वा मातापितुपलिबोधो वा अत्थि, पत्तं वा पन पचितब्बं चीवरं वा कातब्बं, सो तं पलिबोधं छिन्दित्वा करणीयं करोतू’ति। एवञ्‍च पन वत्वा थेरो अत्तनो पञ्‍चसताय परिसाय परिवुतो राजगहं गतो, अञ्‍ञेपि महाथेरा अत्तनो अत्तनो परिवारं गहेत्वा सोकसल्‍लसमप्पितं महाजनं अस्सासेतुकामा तं तं दिसं पक्‍कन्ता। पुण्णत्थेरो पन सत्तसतभिक्खुपरिवारो ‘तथागतस्स परिनिब्बानट्ठानं आगतागतं महाजनं अस्सासेस्सामी’ति कुसिनारायमेव अट्ठासि। आयस्मा आनन्दो यथा पुब्बे अपरिनिब्बुतस्स, एवं परिनिब्बुतस्सपि भगवतो सयमेव पत्तचीवरमादाय पञ्‍चहि भिक्खुसतेहि सद्धिं येन सावत्थि तेन चारिकं पक्‍कामि। गच्छतो पनस्स परिवारा भिक्खू गणनपथं वीतिवत्ता’’ति। तस्मा तथागतस्स परिनिब्बानतो तीसु सत्ताहेसु अतिक्‍कन्तेसु एकवीसतिमे दिवसे इमं कम्मवाचं सावेत्वा थेरो राजगहं पक्‍कन्तोति वेदितब्बं।

    Ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Vuttañhetaṃ dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā) ‘‘ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Bhagavā hi visākhapuṇṇamāyaṃ paccūsasamaye parinibbuto, athassa sattāhaṃ suvaṇṇavaṇṇaṃ sarīraṃ gandhamālādīhi pūjayiṃsu. Evaṃ sattāhaṃ sādhukīḷanadivasā nāma ahesuṃ. Tato sattāhaṃ citakāya agginā jhāyi, sattāhaṃ sattipañjaraṃ katvā santhāgārasālāyaṃ dhātupūjaṃ kariṃsūti ekavīsati divasā gatā. Jeṭṭhamūlasukkapakkhapañcamiyaṃ pana dhātuyo bhājayiṃsu. Etasmiṃ dhātubhājanadivase sannipatitassa mahābhikkhusaṅghassa subhaddena vuḍḍhapabbajitena kataṃ anācāraṃ ārocetvā vuttanayeneva bhikkhū uccinitvā ayaṃ kammavācā katā. Imañca pana kammavācaṃ katvā thero bhikkhū āmantesi ‘āvuso idāni tumhākaṃ cattālīsadivasā okāso, tato paraṃ ayaṃ nāma no palibodho atthīti vattuṃ na labbhā, tasmā etthantare yassa rogapalibodho vā ācariyupajjhāyapalibodho vā mātāpitupalibodho vā atthi, pattaṃ vā pana pacitabbaṃ cīvaraṃ vā kātabbaṃ, so taṃ palibodhaṃ chinditvā karaṇīyaṃ karotū’ti. Evañca pana vatvā thero attano pañcasatāya parisāya parivuto rājagahaṃ gato, aññepi mahātherā attano attano parivāraṃ gahetvā sokasallasamappitaṃ mahājanaṃ assāsetukāmā taṃ taṃ disaṃ pakkantā. Puṇṇatthero pana sattasatabhikkhuparivāro ‘tathāgatassa parinibbānaṭṭhānaṃ āgatāgataṃ mahājanaṃ assāsessāmī’ti kusinārāyameva aṭṭhāsi. Āyasmā ānando yathā pubbe aparinibbutassa, evaṃ parinibbutassapi bhagavato sayameva pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ yena sāvatthi tena cārikaṃ pakkāmi. Gacchato panassa parivārā bhikkhū gaṇanapathaṃ vītivattā’’ti. Tasmā tathāgatassa parinibbānato tīsu sattāhesu atikkantesu ekavīsatime divase imaṃ kammavācaṃ sāvetvā thero rājagahaṃ pakkantoti veditabbaṃ.

    यदि एवं कस्मा पन इध मङ्गलसुत्तट्ठकथायञ्‍च (खु॰ पा॰ अट्ठ॰ ५.पठममहासङ्गीतिकथा) ‘‘सत्तसु साधुकीळनदिवसेसु सत्तसु च धातुपूजादिवसेसु वीतिवत्तेसू’’ति वुत्तं? सत्तसु धातुपूजादिवसेसु गहितेसु तदविनाभावतो मज्झे चितकाय झापनसत्ताहम्पि गहितमेवाति कत्वा विसुं न वुत्तं विय दिस्सति। यदि एवं अथ कस्मा ‘‘अड्ढमासो अतिक्‍कन्तो, दियड्ढमासो सेसो’’ति च वुत्तन्ति? नायं दोसो। अप्पकञ्हि ऊनमधिकं वा गणनूपगं न होति, तस्मा समुदायो अप्पकेन अधिकोपि अनधिको विय होतीति कत्वा अड्ढमासतो अधिकेपि पञ्‍च दिवसे ‘‘अड्ढमासो अतिक्‍कन्तो’’ति वुत्तं ‘‘द्वासीतिखन्धकवत्तानं कत्थचि असीतिखन्धकवत्तानी’’ति वचनं विय। तथा अप्पकेन ऊनोपि च समुदायो अनूनो विय होतीति कत्वा ‘‘दियड्ढमासतो ऊनेपि पञ्‍च दिवसे दियड्ढमासो सेसो’’ति च वुत्तं। सतिपट्ठानविभङ्गट्ठकथायञ्हि (विभ॰ अट्ठ॰ ३५६) छमासतो ऊनेपि अड्ढमासे ‘‘छ मासे सज्झायो कातब्बो’’ति वुत्तवचनं विय। तत्थ हि तचपञ्‍चकादीसु चतूसु पञ्‍चकेसु द्वीसु च छक्‍केसु एकेकस्मिं अनुलोमतो पञ्‍चाहं, पटिलोमतो पञ्‍चाहं, अनुलोमपटिलोमतो पञ्‍चाहं, तथा पुरिमपुरिमेहि पञ्‍चकछक्‍केहि सद्धिं अनुलोमतो पञ्‍चाहं, पटिलोमतो पञ्‍चाहं, अनुलोमपटिलोमतो पञ्‍चाहन्ति एवं विसुं तिपञ्‍चाहं एकतो तिपञ्‍चाहञ्‍च सज्झायं कत्वा छमासं सज्झायो कातब्बोति वचनं विय। तत्थ हि वक्‍कपञ्‍चकादीसु तीसु पञ्‍चकेसु द्वीसु च छक्‍केसु विसुं हेट्ठिमेहि एकतो च सज्झाये पञ्‍चन्‍नं पञ्‍चन्‍नं पञ्‍चकानं वसेन पञ्‍चमासपरिपुण्णा लब्भन्ति, तचपञ्‍चके पन विसुं तिपञ्‍चाहमेवाति अड्ढमासोयेवेको लब्भतीति अड्ढमासाधिकपञ्‍चमासा लब्भन्ति।

    Yadi evaṃ kasmā pana idha maṅgalasuttaṭṭhakathāyañca (khu. pā. aṭṭha. 5.paṭhamamahāsaṅgītikathā) ‘‘sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesū’’ti vuttaṃ? Sattasu dhātupūjādivasesu gahitesu tadavinābhāvato majjhe citakāya jhāpanasattāhampi gahitamevāti katvā visuṃ na vuttaṃ viya dissati. Yadi evaṃ atha kasmā ‘‘aḍḍhamāso atikkanto, diyaḍḍhamāso seso’’ti ca vuttanti? Nāyaṃ doso. Appakañhi ūnamadhikaṃ vā gaṇanūpagaṃ na hoti, tasmā samudāyo appakena adhikopi anadhiko viya hotīti katvā aḍḍhamāsato adhikepi pañca divase ‘‘aḍḍhamāso atikkanto’’ti vuttaṃ ‘‘dvāsītikhandhakavattānaṃ katthaci asītikhandhakavattānī’’ti vacanaṃ viya. Tathā appakena ūnopi ca samudāyo anūno viya hotīti katvā ‘‘diyaḍḍhamāsato ūnepi pañca divase diyaḍḍhamāso seso’’ti ca vuttaṃ. Satipaṭṭhānavibhaṅgaṭṭhakathāyañhi (vibha. aṭṭha. 356) chamāsato ūnepi aḍḍhamāse ‘‘cha māse sajjhāyo kātabbo’’ti vuttavacanaṃ viya. Tattha hi tacapañcakādīsu catūsu pañcakesu dvīsu ca chakkesu ekekasmiṃ anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhaṃ, tathā purimapurimehi pañcakachakkehi saddhiṃ anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhanti evaṃ visuṃ tipañcāhaṃ ekato tipañcāhañca sajjhāyaṃ katvā chamāsaṃ sajjhāyo kātabboti vacanaṃ viya. Tattha hi vakkapañcakādīsu tīsu pañcakesu dvīsu ca chakkesu visuṃ heṭṭhimehi ekato ca sajjhāye pañcannaṃ pañcannaṃ pañcakānaṃ vasena pañcamāsaparipuṇṇā labbhanti, tacapañcake pana visuṃ tipañcāhamevāti aḍḍhamāsoyeveko labbhatīti aḍḍhamāsādhikapañcamāsā labbhanti.

    एवं सति यथा तत्थ अड्ढमासे ऊनेपि मासपरिच्छेदेन परिच्छिज्‍जमाने सज्झाये छ मासा परिच्छेदका होन्तीति परिच्छिज्‍जमानस्स सज्झायस्स सत्तमासादिमासन्तरगमननिवारणत्थं छमासग्गहणं कतं, न सकलछमासे सज्झायप्पवत्तिदस्सनत्थं, एवमिधापि मासवसेन काले परिच्छिज्‍जमाने ऊनेपि पञ्‍चदिवसे दियड्ढमासो परिच्छेदको होतीति परिच्छिज्‍जमानस्स कालस्स द्विमासादिमासन्तरगमननिवारणत्थं ‘‘दियड्ढमासो सेसो’’ति दियड्ढमासग्गहणं कतन्ति एवमेत्थ अत्थो गहेतब्बो। अञ्‍ञथा च अट्ठकथावचनानं अञ्‍ञमञ्‍ञविरोधो आपज्‍जति। एकाहमेव वा भगवतो सरीरं चितकाय झायीति खुद्दकभाणकानं अधिप्पायोति गहेतब्बं। एवञ्हि सति परिनिब्बानतो सत्तसु साधुकीळनदिवसेसु वीतिवत्तेसु अट्ठमियं चितकाय भगवतो सरीरं झापेत्वा ततो परं सत्तसु दिवसेसु धातुपूजं अकंसूति अड्ढमासो अतिक्‍कन्तो, गिम्हानं दियड्ढो च मासो सेसो होति। परिनिब्बानसुत्तन्तपाळियम्पि हि चितकाय झापनसत्ताहं न आगतं, द्वेयेव सत्ताहानि आगतानि, उपपरिक्खित्वा पन यं रुच्‍चति, तं गहेतब्बं। इतो अञ्‍ञेन वा पकारेन यथा न विरुज्झति, तथा कारणं परियेसितब्बं। यं पनेत्थ केनचि वुत्तं ‘‘अड्ढमासो अतिक्‍कन्तोति एत्थ एको दिवसो नट्ठो। सो पाटिपददिवसो कोलाहलदिवसो नाम, तस्मा इध न गहितो’’ति। तं न सुन्दरं परिनिब्बानसुत्तन्तपाळियं पाटिपददिवसतोयेव पट्ठाय सत्ताहस्स वुत्तत्ता अट्ठकथायञ्‍च परिनिब्बानदिवसेनपि सद्धिं तिण्णं सत्ताहानं गहितत्ता। तथा हि परिनिब्बानदिवसेन सद्धिं तिण्णं सत्ताहानं गहितत्ता जेट्ठमूलसुक्‍कपञ्‍चमी एकवीसतिमो दिवसो होति।

    Evaṃ sati yathā tattha aḍḍhamāse ūnepi māsaparicchedena paricchijjamāne sajjhāye cha māsā paricchedakā hontīti paricchijjamānassa sajjhāyassa sattamāsādimāsantaragamananivāraṇatthaṃ chamāsaggahaṇaṃ kataṃ, na sakalachamāse sajjhāyappavattidassanatthaṃ, evamidhāpi māsavasena kāle paricchijjamāne ūnepi pañcadivase diyaḍḍhamāso paricchedako hotīti paricchijjamānassa kālassa dvimāsādimāsantaragamananivāraṇatthaṃ ‘‘diyaḍḍhamāso seso’’ti diyaḍḍhamāsaggahaṇaṃ katanti evamettha attho gahetabbo. Aññathā ca aṭṭhakathāvacanānaṃ aññamaññavirodho āpajjati. Ekāhameva vā bhagavato sarīraṃ citakāya jhāyīti khuddakabhāṇakānaṃ adhippāyoti gahetabbaṃ. Evañhi sati parinibbānato sattasu sādhukīḷanadivasesu vītivattesu aṭṭhamiyaṃ citakāya bhagavato sarīraṃ jhāpetvā tato paraṃ sattasu divasesu dhātupūjaṃ akaṃsūti aḍḍhamāso atikkanto, gimhānaṃ diyaḍḍho ca māso seso hoti. Parinibbānasuttantapāḷiyampi hi citakāya jhāpanasattāhaṃ na āgataṃ, dveyeva sattāhāni āgatāni, upaparikkhitvā pana yaṃ ruccati, taṃ gahetabbaṃ. Ito aññena vā pakārena yathā na virujjhati, tathā kāraṇaṃ pariyesitabbaṃ. Yaṃ panettha kenaci vuttaṃ ‘‘aḍḍhamāso atikkantoti ettha eko divaso naṭṭho. So pāṭipadadivaso kolāhaladivaso nāma, tasmā idha na gahito’’ti. Taṃ na sundaraṃ parinibbānasuttantapāḷiyaṃ pāṭipadadivasatoyeva paṭṭhāya sattāhassa vuttattā aṭṭhakathāyañca parinibbānadivasenapi saddhiṃ tiṇṇaṃ sattāhānaṃ gahitattā. Tathā hi parinibbānadivasena saddhiṃ tiṇṇaṃ sattāhānaṃ gahitattā jeṭṭhamūlasukkapañcamī ekavīsatimo divaso hoti.

    सत्तसु साधुकीळनदिवसेसूति एत्थ साधुकीळनं नाम संवेगवत्थुं कित्तेत्वा कित्तेत्वा अनिच्‍चतापटिसंयुत्तानि गीतानि गायित्वा पूजावसेन कीळनतो सुन्दरं कीळनन्ति साधुकीळनं। अथ वा सपरहितसाधनट्ठेन साधु, तेसं संवेगवत्थुं कित्तेत्वा कित्तेत्वा कीळनं साधुकीळनं, उळारपुञ्‍ञपसवनतो सम्परायिकत्थाविरोधिकीळाविहारोति अत्थो। एत्थ च पुरिमस्मिं सत्ताहे साधुकीळाय एकदेसेन कतत्ता साधुकीळनदिवसा नाम ते जाता। विसेसतो पन धातुपूजादिवसेसुयेव साधुकीळनं अकंसु। ततोयेव च महापरिनिब्बानसुत्तन्तपाळियं –

    Sattasu sādhukīḷanadivasesūti ettha sādhukīḷanaṃ nāma saṃvegavatthuṃ kittetvā kittetvā aniccatāpaṭisaṃyuttāni gītāni gāyitvā pūjāvasena kīḷanato sundaraṃ kīḷananti sādhukīḷanaṃ. Atha vā saparahitasādhanaṭṭhena sādhu, tesaṃ saṃvegavatthuṃ kittetvā kittetvā kīḷanaṃ sādhukīḷanaṃ, uḷārapuññapasavanato samparāyikatthāvirodhikīḷāvihāroti attho. Ettha ca purimasmiṃ sattāhe sādhukīḷāya ekadesena katattā sādhukīḷanadivasā nāma te jātā. Visesato pana dhātupūjādivasesuyeva sādhukīḷanaṃ akaṃsu. Tatoyeva ca mahāparinibbānasuttantapāḷiyaṃ –

    ‘‘अथ खो कोसिनारका मल्‍ला भगवतो सरीरानि सत्ताहं सन्थागारे सत्तिपञ्‍जरं करित्वा धनुपाकारं परिक्खिपापेत्वा नच्‍चेहि गीतेहि वादितेहि मालेहि गन्धेहि सक्‍करिंसु गरुं करिंसु मानेसुं पूजेसु’’न्ति (दी॰ नि॰ २.२३५)।

    ‘‘Atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesu’’nti (dī. ni. 2.235).

    एतस्स अट्ठकथायं (दी॰ नि॰ अट्ठ॰ २.२३५) वुत्तं –

    Etassa aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.235) vuttaṃ –

    ‘‘कस्मा पनेते एवमकंसूति? इतो पुरिमेसु द्वीसु सत्ताहेसु ते भिक्खुसङ्घस्स ठाननिसज्‍जोकासं करोन्ता खादनीयभोजनीयादीनि संविदहन्ता साधुकीळिकाय ओकासं न लभिंसु। ततो नेसं अहोसि ‘इमं सत्ताहं साधुकीळितं कीळिस्साम, ठानं खो पनेतं विज्‍जति, यं अम्हाकं पमत्तभावं ञत्वा कोचिदेव आगन्त्वा धातुयो गण्हेय्य, तस्मा आरक्खं ठपेत्वा कीळिस्सामा’ति, तेन ते एवमकंसू’’ति।

    ‘‘Kasmā panete evamakaṃsūti? Ito purimesu dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyabhojanīyādīni saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi ‘imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati, yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā’ti, tena te evamakaṃsū’’ti.

    तस्मा विसेसतो साधुकीळिका धातुपूजादिवसेसुयेवाति दट्ठब्बं। ते पन धातुपूजाय कतत्ता ‘‘धातुपूजादिवसा’’ति पाकटा जाताति आह ‘‘सत्तसु च धातुपूजादिवसेसू’’ति। उपकट्ठाति आसन्‍ना। वस्सं उपनेन्ति उपगच्छन्ति एत्थाति वस्सूपनायिकाएकं मग्गं गतोति चारिकं चरित्वा महाजनं अस्सासेतुं एकेन मग्गेन गतो। एवं अनुरुद्धत्थेरादयोपि तेसु तेसु जनपदेसु चारिकं चरित्वा महाजनं अस्सासेन्ता गताति दट्ठब्बं। येन सावत्थि, तेन चारिकं पक्‍कामीति यत्थ सावत्थि, तत्थ चारिकं पक्‍कामि, येन वा दिसाभागेन सावत्थि पक्‍कमितब्बा होति, तेन दिसाभागेन चारिकं पक्‍कामीति अत्थो।

    Tasmā visesato sādhukīḷikā dhātupūjādivasesuyevāti daṭṭhabbaṃ. Te pana dhātupūjāya katattā ‘‘dhātupūjādivasā’’ti pākaṭā jātāti āha ‘‘sattasu ca dhātupūjādivasesū’’ti. Upakaṭṭhāti āsannā. Vassaṃ upanenti upagacchanti etthāti vassūpanāyikā. Ekaṃ maggaṃ gatoti cārikaṃ caritvā mahājanaṃ assāsetuṃ ekena maggena gato. Evaṃ anuruddhattherādayopi tesu tesu janapadesu cārikaṃ caritvā mahājanaṃ assāsentā gatāti daṭṭhabbaṃ. Yena sāvatthi, tena cārikaṃ pakkāmīti yattha sāvatthi, tattha cārikaṃ pakkāmi, yena vā disābhāgena sāvatthi pakkamitabbā hoti, tena disābhāgena cārikaṃ pakkāmīti attho.

    तत्राति तस्सं सावत्थियं। सुदन्ति निपातमत्तं। अनिच्‍चतादिपटिसंयुत्तायाति ‘‘सब्बे सङ्खारा अनिच्‍चा’’तिआदिनयप्पवत्ताय। असमुच्छिन्‍नतण्हानुसयत्ता अविज्‍जातण्हाभिसङ्खतेन कम्मुना भवयोनिगतिठितिसत्तावासेसु खन्धपञ्‍चकसङ्खातं अत्तभावं जनेति अभिनिब्बत्तेतीति जनो, किलेसे जनेति, अजनि, जनिस्सतीति वा जनो, महन्तो जनोति महाजनो, तं महाजनं, बहुजनन्ति अत्थो। सञ्‍ञापेत्वाति समस्सासेत्वा। गन्धकुटिया द्वारं विवरित्वाति परिभोगचेतियभावतो गन्धकुटिं वन्दित्वा गन्धकुटिया द्वारं विवरीति वेदितब्बं। तेनेव दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.पठममहासङ्गीतिकथा) ‘‘गन्धकुटिं वन्दित्वा’’ति वुत्तं। मिलातं मालाकचवरं मिलातमालाकचवरंयथाठाने ठपेत्वाति पठमठितट्ठानं अनतिक्‍कमित्वा यथाठितट्ठानेयेव ठपेत्वाति अत्थो। भगवतो ठितकाले करणीयं वत्तं सब्बमकासीति सेनासने कत्तब्बवत्तं सन्धाय वुत्तं। करोन्तो च न्हानकोट्ठके सम्मज्‍जनउदकूपट्ठानादिकालेसु गन्धकुटिं गन्त्वा ‘‘ननु भगवा अयं तुम्हाकं न्हानकालो, अयं धम्मदेसनाकालो, अयं भिक्खूनं ओवाददानकालो, अयं सीहसेय्यं कप्पनकालो, अयं मुखधोवनकालो’’तिआदिना नयेन परिदेवमानोव अकासि। तमेनं अञ्‍ञतरा देवता ‘‘भन्ते आनन्द, तुम्हे एवं परिदेवमाना कथं अञ्‍ञे अस्सासयिस्सथा’’ति संवेजेसि। सो तस्सा वचनेन संविग्गहदयो सन्थम्भित्वा तथागतस्स परिनिब्बानतो पभुति ठाननिसज्‍जबहुलताय उस्सन्‍नधातुकं कायं समस्सासेतुं खीरविरेचनं पिवि। इदानि तं दस्सेन्तो ‘‘अथ थेरो’’तिआदिमाह।

    Tatrāti tassaṃ sāvatthiyaṃ. Sudanti nipātamattaṃ. Aniccatādipaṭisaṃyuttāyāti ‘‘sabbe saṅkhārā aniccā’’tiādinayappavattāya. Asamucchinnataṇhānusayattā avijjātaṇhābhisaṅkhatena kammunā bhavayonigatiṭhitisattāvāsesu khandhapañcakasaṅkhātaṃ attabhāvaṃ janeti abhinibbattetīti jano, kilese janeti, ajani, janissatīti vā jano, mahanto janoti mahājano, taṃ mahājanaṃ, bahujananti attho. Saññāpetvāti samassāsetvā. Gandhakuṭiyā dvāraṃ vivaritvāti paribhogacetiyabhāvato gandhakuṭiṃ vanditvā gandhakuṭiyā dvāraṃ vivarīti veditabbaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ‘‘gandhakuṭiṃ vanditvā’’ti vuttaṃ. Milātaṃ mālākacavaraṃ milātamālākacavaraṃ. Yathāṭhāne ṭhapetvāti paṭhamaṭhitaṭṭhānaṃ anatikkamitvā yathāṭhitaṭṭhāneyeva ṭhapetvāti attho. Bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsīti senāsane kattabbavattaṃ sandhāya vuttaṃ. Karonto ca nhānakoṭṭhake sammajjanaudakūpaṭṭhānādikālesu gandhakuṭiṃ gantvā ‘‘nanu bhagavā ayaṃ tumhākaṃ nhānakālo, ayaṃ dhammadesanākālo, ayaṃ bhikkhūnaṃ ovādadānakālo, ayaṃ sīhaseyyaṃ kappanakālo, ayaṃ mukhadhovanakālo’’tiādinā nayena paridevamānova akāsi. Tamenaṃ aññatarā devatā ‘‘bhante ānanda, tumhe evaṃ paridevamānā kathaṃ aññe assāsayissathā’’ti saṃvejesi. So tassā vacanena saṃviggahadayo santhambhitvā tathāgatassa parinibbānato pabhuti ṭhānanisajjabahulatāya ussannadhātukaṃ kāyaṃ samassāsetuṃ khīravirecanaṃ pivi. Idāni taṃ dassento ‘‘atha thero’’tiādimāha.

    उस्सन्‍नधातुकन्ति उपचितसेम्हादिधातुकं कायं। समस्सासेतुन्ति सन्तप्पेतुं। दुतियदिवसेति देवताय संवेजितदिवसतो। ‘‘जेतवनविहारं पविट्ठदिवसतो वा दुतियदिवसे’’ति वदन्ति। विरिच्‍चति एतेनाति विरेचनं, ओसधपरिभावितं खीरमेव विरेचनन्ति खीरविरेचनंयं सन्धायाति यं भेसज्‍जपानं सन्धाय। अङ्गसुभताय सुभोति एवं लद्धनामत्ता सुभेन माणवेनपहितं माणवकन्ति ‘‘सत्था परिनिब्बुतो आनन्दत्थेरो किरस्स पत्तचीवरं गहेत्वा आगतो, महाजनो च तं दस्सनाय उपसङ्कमती’’ति सुत्वा ‘‘विहारं खो पन गन्त्वा महाजनमज्झे न सक्‍का सुखेन पटिसन्थारं वा कातुं धम्मकथं वा सोतुं, गेहं आगतंयेव नं दिस्वा सुखेन पटिसन्थारं करिस्सामि, एका च मे कङ्खा अत्थि, तम्पि नं पुच्छिस्सामी’’ति चिन्तेत्वा सुभेन माणवेन पेसितं माणवकं। एतदवोचाति एतं ‘‘अकालो खो’’तिआदिकं आनन्दत्थेरो अवोच। अकालो खोति अज्‍ज गन्तुं युत्तकालो न होति। कस्माति चे आह ‘‘अत्थि मे अज्‍जा’’तिआदि। भेसज्‍जमत्ताति अप्पमत्तकं भेसज्‍जं। अप्पत्थो हि अयं मत्तासद्दो ‘‘मत्ता सुखपरिच्‍चागा’’तिआदीसु विय।

    Ussannadhātukanti upacitasemhādidhātukaṃ kāyaṃ. Samassāsetunti santappetuṃ. Dutiyadivaseti devatāya saṃvejitadivasato. ‘‘Jetavanavihāraṃ paviṭṭhadivasato vā dutiyadivase’’ti vadanti. Viriccati etenāti virecanaṃ, osadhaparibhāvitaṃ khīrameva virecananti khīravirecanaṃ. Yaṃ sandhāyāti yaṃ bhesajjapānaṃ sandhāya. Aṅgasubhatāya subhoti evaṃ laddhanāmattā subhena māṇavena. Pahitaṃ māṇavakanti ‘‘satthā parinibbuto ānandatthero kirassa pattacīvaraṃ gahetvā āgato, mahājano ca taṃ dassanāya upasaṅkamatī’’ti sutvā ‘‘vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā kātuṃ dhammakathaṃ vā sotuṃ, gehaṃ āgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi, ekā ca me kaṅkhā atthi, tampi naṃ pucchissāmī’’ti cintetvā subhena māṇavena pesitaṃ māṇavakaṃ. Etadavocāti etaṃ ‘‘akālo kho’’tiādikaṃ ānandatthero avoca. Akālo khoti ajja gantuṃ yuttakālo na hoti. Kasmāti ce āha ‘‘atthi me ajjā’’tiādi. Bhesajjamattāti appamattakaṃ bhesajjaṃ. Appattho hi ayaṃ mattāsaddo ‘‘mattā sukhapariccāgā’’tiādīsu viya.

    दुतियदिवसेति खीरविरेचनं पीतदिवसतो दुतियदिवसे। चेतकत्थेरेनाति चेतियरट्ठे जातत्ता ‘‘चेतको’’ति एवंलद्धनामेन। सुभेन माणवेन पुट्ठोति ‘‘येसु धम्मेसु भवं गोतमो इमं लोकं पतिट्ठापेसि, ते तस्स अच्‍चयेन नट्ठा नु खो, धरन्ति, सचे धरन्ति, आनन्दो जानिस्सति, हन्द नं पुच्छामी’’ति एवं चिन्तेत्वा ‘‘येसं सो भवं गोतमो धम्मानं वण्णवादी अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिट्ठापेसि, कतमेसानं खो भो आनन्द धम्मानं सो भवं गोतमो वण्णवादी अहोसी’’तिआदिना (दी॰ नि॰ १.४४८) सुभेन माणवेन पुट्ठो। अथस्स थेरो तीणि पिटकानि सीलक्खन्धादीहि तीहि खन्धेहि सङ्गहेत्वा दस्सेन्तो ‘‘तिण्णं खो, माणव, खन्धानं सो भगवा वण्णवादी’’तिआदिना सुभसुत्तमभासि। तं सन्धाय वुत्तं ‘‘दीघनिकाये सुभसुत्तं नाम दसमं सुत्तमभासी’’ति।

    Dutiyadivaseti khīravirecanaṃ pītadivasato dutiyadivase. Cetakattherenāti cetiyaraṭṭhe jātattā ‘‘cetako’’ti evaṃladdhanāmena. Subhena māṇavena puṭṭhoti ‘‘yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhāpesi, te tassa accayena naṭṭhā nu kho, dharanti, sace dharanti, ānando jānissati, handa naṃ pucchāmī’’ti evaṃ cintetvā ‘‘yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi, katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosī’’tiādinā (dī. ni. 1.448) subhena māṇavena puṭṭho. Athassa thero tīṇi piṭakāni sīlakkhandhādīhi tīhi khandhehi saṅgahetvā dassento ‘‘tiṇṇaṃ kho, māṇava, khandhānaṃ so bhagavā vaṇṇavādī’’tiādinā subhasuttamabhāsi. Taṃ sandhāya vuttaṃ ‘‘dīghanikāye subhasuttaṃ nāma dasamaṃ suttamabhāsī’’ti.

    खण्डफुल्‍लपटिसङ्खरणन्ति एत्थ खण्डन्ति छिन्‍नं। फुल्‍लन्ति भिन्‍नं। तेसं पटिसङ्खरणं पुन सम्मा पाकतिककरणं, अभिनवकरणन्ति वुत्तं होति। राजगहन्ति एवंनामकं नगरं। तञ्हि मन्धतुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्‍चति। छड्डितपतितउक्‍लापाति छड्डिता च पतिता च उक्‍लापा च अहेसुन्ति अत्थो। इदं वुत्तं होति – भगवतो परिनिब्बानट्ठानं गच्छन्तेहि भिक्खूहि छड्डिता विस्सट्ठा, ततोयेव च उपचिकादीहि खादितत्ता इतो चितो च पतिता, सम्मज्‍जनाभावेन आकिण्णकचवरत्ता उक्‍लापा च अहेसुन्ति। इममेवत्थं दस्सेन्तो आह ‘‘भगवतो ही’’तिआदि। परिच्छेदवसेन वेणियति दिस्सतीति परिवेणंतत्थाति तेसु विहारेसु। खण्डफुल्‍लपटिसङ्खरणन्ति इमिना सम्बन्धो। पठमं मासन्ति वस्सानस्स पठमं मासं, अच्‍चन्तसंयोगे चेतं उपयोगवचनं। सेनासनवत्तानं पञ्‍ञत्तत्ता सेनासनक्खन्धके च सेनासनपटिबद्धानं बहूनं वचनतो ‘‘भगवता…पे॰… वण्णित’’न्ति वुत्तं।

    Khaṇḍaphullapaṭisaṅkharaṇanti ettha khaṇḍanti chinnaṃ. Phullanti bhinnaṃ. Tesaṃ paṭisaṅkharaṇaṃ puna sammā pākatikakaraṇaṃ, abhinavakaraṇanti vuttaṃ hoti. Rājagahanti evaṃnāmakaṃ nagaraṃ. Tañhi mandhatumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Chaḍḍitapatitauklāpāti chaḍḍitā ca patitā ca uklāpā ca ahesunti attho. Idaṃ vuttaṃ hoti – bhagavato parinibbānaṭṭhānaṃ gacchantehi bhikkhūhi chaḍḍitā vissaṭṭhā, tatoyeva ca upacikādīhi khāditattā ito cito ca patitā, sammajjanābhāvena ākiṇṇakacavarattā uklāpā ca ahesunti. Imamevatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Paricchedavasena veṇiyati dissatīti pariveṇaṃ. Tatthāti tesu vihāresu. Khaṇḍaphullapaṭisaṅkharaṇanti iminā sambandho. Paṭhamaṃ māsanti vassānassa paṭhamaṃ māsaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ. Senāsanavattānaṃ paññattattā senāsanakkhandhake ca senāsanapaṭibaddhānaṃ bahūnaṃ vacanato ‘‘bhagavatā…pe… vaṇṇita’’nti vuttaṃ.

    दुतियदिवसेति ‘‘खण्डफुल्‍लपटिसङ्खरणं करोमा’’ति चिन्तितदिवसतो दुतियदिवसे। सो च वस्सूपनायिकदिवसतो दुतियदिवसोति वेदितब्बो। ते हि थेरा आसाळ्हीपुण्णमाय उपोसथं कत्वा पाटिपदे सन्‍निपतित्वा वस्सं उपगन्त्वा एवं चिन्तेसुं। अजातसत्तु राजाति अजातो हुत्वा पितुनो पच्‍चत्थिको जातोति ‘‘अजातसत्तू’’ति लद्धवोहारो राजा। तस्मिं किर कुच्छिगते देविया एवरूपो दोहळो उप्पज्‍जि ‘‘अहो वताहं रञ्‍ञो दक्खिणबाहुतो लोहितं पिवेय्य’’न्ति । अथ तस्सा कथेतुं असक्‍कोन्तिया किसभावं दुब्बण्णभावञ्‍च दिस्वा राजा सयमेव पुच्छित्वा ञत्वा च वेज्‍जे पक्‍कोसापेत्वा सुवण्णसत्थकेन बाहुं फालेत्वा सुवण्णसरकेन लोहितं गहेत्वा उदकेन सम्भिन्दित्वा पायेसि। नेमित्तका तं सुत्वा ‘‘एस गब्भो रञ्‍ञो सत्तु भविस्सति, इमिना राजा हञ्‍ञिस्सती’’ति ब्याकरिंसु, तस्मा ‘‘अजातोयेव रञ्‍ञो सत्तु भविस्सती’’ति नेमित्तकेहि निद्दिट्ठत्ता अजातसत्तु नाम जातो। किन्ति कारणपुच्छनत्थे निपातो, कस्माति अत्थो। पटिवेदेसुन्ति निवेदेसुं, जानापेसुन्ति अत्थो। विस्सत्थाति निरासङ्कचित्ता। आणाचक्‍कन्ति आणायेव अप्पटिहतवुत्तिया पवत्तनट्ठेन चक्‍कन्ति आणाचक्‍कं। सन्‍निसज्‍जट्ठानन्ति सन्‍निपतित्वा निसीदनट्ठानं।

    Dutiyadivaseti ‘‘khaṇḍaphullapaṭisaṅkharaṇaṃ karomā’’ti cintitadivasato dutiyadivase. So ca vassūpanāyikadivasato dutiyadivasoti veditabbo. Te hi therā āsāḷhīpuṇṇamāya uposathaṃ katvā pāṭipade sannipatitvā vassaṃ upagantvā evaṃ cintesuṃ. Ajātasattu rājāti ajāto hutvā pituno paccatthiko jātoti ‘‘ajātasattū’’ti laddhavohāro rājā. Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji ‘‘aho vatāhaṃ rañño dakkhiṇabāhuto lohitaṃ piveyya’’nti . Atha tassā kathetuṃ asakkontiyā kisabhāvaṃ dubbaṇṇabhāvañca disvā rājā sayameva pucchitvā ñatvā ca vejje pakkosāpetvā suvaṇṇasatthakena bāhuṃ phāletvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi. Nemittakā taṃ sutvā ‘‘esa gabbho rañño sattu bhavissati, iminā rājā haññissatī’’ti byākariṃsu, tasmā ‘‘ajātoyeva rañño sattu bhavissatī’’ti nemittakehi niddiṭṭhattā ajātasattu nāma jāto. Kinti kāraṇapucchanatthe nipāto, kasmāti attho. Paṭivedesunti nivedesuṃ, jānāpesunti attho. Vissatthāti nirāsaṅkacittā. Āṇācakkanti āṇāyeva appaṭihatavuttiyā pavattanaṭṭhena cakkanti āṇācakkaṃ. Sannisajjaṭṭhānanti sannipatitvā nisīdanaṭṭhānaṃ.

    राजभवनविभूतिन्ति राजभवनसम्पत्तिं। अवहसन्तमिवाति अवहासं कुरुमानं विय। सिरिया निकेतमिवाति सिरिया वसनट्ठानमिव। एकनिपाततित्थमिव च देवमनुस्सनयनविहङ्गानन्ति एकस्मिं पानीयतित्थे सन्‍निपतन्ता पक्खिनो विय सब्बेसं जनानं चक्खूनि मण्डपेयेव निपतन्तीति देवमनुस्सानं नयनसङ्खातविहङ्गानं एकनिपाततित्थमिव च। लोकरामणेय्यकमिव सम्पिण्डितन्ति एकत्थ सम्पिण्डितं रासिकतं लोके रमणीयभावं विय। यदि लोके विज्‍जमानं रमणीयत्तं सब्बमेव आनेत्वा एकत्थ सम्पिण्डितं सिया, तं वियाति वुत्तं होति। ‘‘दट्ठब्बसारमण्डन्ति फेग्गुरहितसारं विय कसटविनिमुत्तं पसन्‍नभूतं विय च दट्ठब्बेसु दट्ठुं अरहरूपेसु सारभूतं पसन्‍नभूतञ्‍चा’’ति तीसुपि गण्ठिपदेसु वुत्तं। दट्ठब्बो दस्सनीयो सारभूतो विसिट्ठतरो मण्डो मण्डनं अलङ्कारो एतस्साति दट्ठब्बसारमण्डो, मण्डपोति एवमेत्थ अत्थो गहेतब्बोति अम्हाकं खन्ति, उपपरिक्खित्वा युत्ततरं गहेतब्बं। मण्डं सूरियरस्मिं पाति निवारेतीति मण्डपोविविध…पे॰… चारुवितानन्ति एत्थ कुसुमदामानि च तानि ओलम्बकानि चाति कुसुमदामओलम्बकानि। एत्थ च विसेसनस्स परनिपातो दट्ठब्बो, ओलम्बककुसुमदामानीति अत्थो। तानि विविधानि अनेकप्पकारानि विनिग्गलन्तं वमेन्तं निक्खामेन्तमिव चारु सोभनं वितानं एत्थाति विविधकुसुमदामओलम्बकविनिग्गलन्तचारुवितानो, मण्डपो, तं अलङ्करित्वाति योजेतब्बं। रतनविचित्रमणिकओट्टिमतलमिवाति नानापुप्फूपहारविचित्तसुपरिनिट्ठितभूमिकम्मत्तायेव नानारतनेहि विचित्तभूतमणिकोट्टिमतलमिवाति अत्थो। एत्थ च रतनविचित्तग्गहणं नानापुप्फूपहारविचित्तताय निदस्सनं, मणिकोट्टिमतलग्गहणं सुपरिनिट्ठितभूमिपरिकम्मतायाति वेदितब्बं। मणियो कोट्टेत्वा कततलत्ता मणिकोट्टनेन निब्बत्ततलन्ति मणिकोट्टिमतलं। न्ति मण्डपं। पुप्फूपहारो पुप्फपूजा। उत्तराभिमुखन्ति उत्तरदिसाभिमुखं। आसनारहन्ति निसीदनारहं। दन्तखचितन्ति दन्तेहि रचितं, दन्तेहि कतन्ति वुत्तं होति। एत्थाति आसने। निट्ठितं भन्ते मम किच्‍चन्ति मया कत्तब्बकिच्‍चं निट्ठितन्ति अत्थो।

    Rājabhavanavibhūtinti rājabhavanasampattiṃ. Avahasantamivāti avahāsaṃ kurumānaṃ viya. Siriyā niketamivāti siriyā vasanaṭṭhānamiva. Ekanipātatitthamiva ca devamanussanayanavihaṅgānanti ekasmiṃ pānīyatitthe sannipatantā pakkhino viya sabbesaṃ janānaṃ cakkhūni maṇḍapeyeva nipatantīti devamanussānaṃ nayanasaṅkhātavihaṅgānaṃ ekanipātatitthamiva ca. Lokarāmaṇeyyakamiva sampiṇḍitanti ekattha sampiṇḍitaṃ rāsikataṃ loke ramaṇīyabhāvaṃ viya. Yadi loke vijjamānaṃ ramaṇīyattaṃ sabbameva ānetvā ekattha sampiṇḍitaṃ siyā, taṃ viyāti vuttaṃ hoti. ‘‘Daṭṭhabbasāramaṇḍanti pheggurahitasāraṃ viya kasaṭavinimuttaṃ pasannabhūtaṃ viya ca daṭṭhabbesu daṭṭhuṃ araharūpesu sārabhūtaṃ pasannabhūtañcā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Daṭṭhabbo dassanīyo sārabhūto visiṭṭhataro maṇḍo maṇḍanaṃ alaṅkāro etassāti daṭṭhabbasāramaṇḍo, maṇḍapoti evamettha attho gahetabboti amhākaṃ khanti, upaparikkhitvā yuttataraṃ gahetabbaṃ. Maṇḍaṃ sūriyarasmiṃ pāti nivāretīti maṇḍapo. Vividha…pe… cāruvitānanti ettha kusumadāmāni ca tāni olambakāni cāti kusumadāmaolambakāni. Ettha ca visesanassa paranipāto daṭṭhabbo, olambakakusumadāmānīti attho. Tāni vividhāni anekappakārāni viniggalantaṃ vamentaṃ nikkhāmentamiva cāru sobhanaṃ vitānaṃ etthāti vividhakusumadāmaolambakaviniggalantacāruvitāno, maṇḍapo, taṃ alaṅkaritvāti yojetabbaṃ. Ratanavicitramaṇikaoṭṭimatalamivāti nānāpupphūpahāravicittasupariniṭṭhitabhūmikammattāyeva nānāratanehi vicittabhūtamaṇikoṭṭimatalamivāti attho. Ettha ca ratanavicittaggahaṇaṃ nānāpupphūpahāravicittatāya nidassanaṃ, maṇikoṭṭimatalaggahaṇaṃ supariniṭṭhitabhūmiparikammatāyāti veditabbaṃ. Maṇiyo koṭṭetvā katatalattā maṇikoṭṭanena nibbattatalanti maṇikoṭṭimatalaṃ. Nanti maṇḍapaṃ. Pupphūpahāro pupphapūjā. Uttarābhimukhanti uttaradisābhimukhaṃ. Āsanārahanti nisīdanārahaṃ. Dantakhacitanti dantehi racitaṃ, dantehi katanti vuttaṃ hoti. Etthāti āsane. Niṭṭhitaṃ bhante mama kiccanti mayā kattabbakiccaṃ niṭṭhitanti attho.

    तस्मिं पन दिवसे एकच्‍चे भिक्खू आयस्मन्तं आनन्दं सन्धाय एवमाहंसु ‘‘इमस्मिं भिक्खुसङ्घे एको भिक्खु विस्सगन्धं वायन्तो विचरती’’ति। थेरो तं सुत्वा ‘‘इमस्मिं भिक्खुसङ्घे अञ्‍ञो विस्सगन्धं वायन्तो विचरणकभिक्खु नाम नत्थि, अद्धा एते मं सन्धाय वदन्ती’’ति संवेगं आपज्‍जि। एकच्‍चे नं आहंसुयेव ‘‘स्वे, आवुसो, सन्‍निपातो’’तिआदि। इदानि तं दस्सेन्तो आह ‘‘भिक्खू आयस्मन्तं आनन्दं आहंसू’’तिआदि। तेनाति तस्मा। आवज्‍जेसीति उपनामेसि। अनुपादायाति तण्हादिट्ठिवसेन कञ्‍चि धम्मं अगहेत्वा, येहि वा किलेसेहि सब्बेहि विमुच्‍चति, तेसं लेसमत्तम्पि अगहेत्वाति अत्थो। आसवेहीति भवतो आभवग्गं धम्मतो वा आगोत्रभुं सवनतो पवत्तनतो आसवसञ्‍ञितेहि किलेसेहि। लक्खणवचनञ्‍चेतं आसवेहीति, तदेकट्ठताय पन सब्बेहिपि किलेसेहि, सब्बेहिपि पापधम्मेहि चित्तं विमुच्‍चतियेव। चित्तं विमुच्‍चीति चित्तं अरहत्तमग्गक्खणे आसवेहि विमुच्‍चमानं कत्वा अरहत्तफलक्खणे विमुच्‍चीति अत्थो। चङ्कमेनाति चङ्कमनकिरियाय। विवट्टूपनिस्सयभूतं कतं उपचितं पुञ्‍ञं एतेनाति कतपुञ्‍ञो, अरहत्ताधिगमाय कताधिकारोति अत्थो। पधानमनुयुञ्‍जाति वीरियं अनुयुञ्‍ज, अरहत्ताधिगमाय अनुयोगं करोहीति अत्थो। कथादोसो नाम नत्थीति कथाय अपरज्झं नाम नत्थि। अच्‍चारद्धं वीरियन्ति अतिविय आरद्धं वीरियं। उद्धच्‍चायाति उद्धतभावाय। वीरियसमतं योजेमीति चङ्कमनवीरियस्स अधिमत्तत्ता तस्स पहानवसेन समाधिना समरसतापादनेन वीरियसमतं योजेमि।

    Tasmiṃ pana divase ekacce bhikkhū āyasmantaṃ ānandaṃ sandhāya evamāhaṃsu ‘‘imasmiṃ bhikkhusaṅghe eko bhikkhu vissagandhaṃ vāyanto vicaratī’’ti. Thero taṃ sutvā ‘‘imasmiṃ bhikkhusaṅghe añño vissagandhaṃ vāyanto vicaraṇakabhikkhu nāma natthi, addhā ete maṃ sandhāya vadantī’’ti saṃvegaṃ āpajji. Ekacce naṃ āhaṃsuyeva ‘‘sve, āvuso, sannipāto’’tiādi. Idāni taṃ dassento āha ‘‘bhikkhū āyasmantaṃ ānandaṃ āhaṃsū’’tiādi. Tenāti tasmā. Āvajjesīti upanāmesi. Anupādāyāti taṇhādiṭṭhivasena kañci dhammaṃ agahetvā, yehi vā kilesehi sabbehi vimuccati, tesaṃ lesamattampi agahetvāti attho. Āsavehīti bhavato ābhavaggaṃ dhammato vā āgotrabhuṃ savanato pavattanato āsavasaññitehi kilesehi. Lakkhaṇavacanañcetaṃ āsavehīti, tadekaṭṭhatāya pana sabbehipi kilesehi, sabbehipi pāpadhammehi cittaṃ vimuccatiyeva. Cittaṃ vimuccīti cittaṃ arahattamaggakkhaṇe āsavehi vimuccamānaṃ katvā arahattaphalakkhaṇe vimuccīti attho. Caṅkamenāti caṅkamanakiriyāya. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ etenāti katapuñño, arahattādhigamāya katādhikāroti attho. Padhānamanuyuñjāti vīriyaṃ anuyuñja, arahattādhigamāya anuyogaṃ karohīti attho. Kathādoso nāma natthīti kathāya aparajjhaṃ nāma natthi. Accāraddhaṃ vīriyanti ativiya āraddhaṃ vīriyaṃ. Uddhaccāyāti uddhatabhāvāya. Vīriyasamataṃ yojemīti caṅkamanavīriyassa adhimattattā tassa pahānavasena samādhinā samarasatāpādanena vīriyasamataṃ yojemi.

    दुतियदिवसेति थेरेन अरहत्तप्पत्तदिवसतो दुतियदिवसे। धम्मसभायं सन्‍निपतिताति पक्खस्स पञ्‍चमियं सन्‍निपतिंसु। अत्तनो अरहत्तप्पत्तिं ञापेतुकामोति ‘‘सेक्खताय धम्मसङ्गीतिया गहेतुं अयुत्तम्पि बहुस्सुतत्ता गण्हिस्सामा’’ति चिन्तेत्वा निसिन्‍नानं थेरानं ‘‘इदानि अरहत्तप्पत्तो’’ति सोमनस्सुप्पादनत्थं ‘‘अप्पमत्तो होही’’ति दिन्‍नओवादस्स सफलतादीपनत्थं अत्तुपनायिकं अकत्वा अञ्‍ञब्याकरणस्स भगवता संवण्णितत्ता च थेरो अत्तनो अरहत्तप्पत्तिं ञापेतुकामो अहोसीति वेदितब्बं। यथावुड्ढन्ति वुड्ढपटिपाटिं अनतिक्‍कमित्वा। एकेति मज्झिमभाणकानंयेव एके। पुब्बे वुत्तम्पि हि सब्बं मज्झिमभाणका वदन्तियेवाति वेदितब्बं। दीघभाणका (दी॰ नि॰ अट्ठ॰ १.पठममहासङ्गीतिकथा) पनेत्थ एवं वदन्ति –

    Dutiyadivaseti therena arahattappattadivasato dutiyadivase. Dhammasabhāyaṃ sannipatitāti pakkhassa pañcamiyaṃ sannipatiṃsu. Attano arahattappattiṃ ñāpetukāmoti ‘‘sekkhatāya dhammasaṅgītiyā gahetuṃ ayuttampi bahussutattā gaṇhissāmā’’ti cintetvā nisinnānaṃ therānaṃ ‘‘idāni arahattappatto’’ti somanassuppādanatthaṃ ‘‘appamatto hohī’’ti dinnaovādassa saphalatādīpanatthaṃ attupanāyikaṃ akatvā aññabyākaraṇassa bhagavatā saṃvaṇṇitattā ca thero attano arahattappattiṃ ñāpetukāmo ahosīti veditabbaṃ. Yathāvuḍḍhanti vuḍḍhapaṭipāṭiṃ anatikkamitvā. Eketi majjhimabhāṇakānaṃyeva eke. Pubbe vuttampi hi sabbaṃ majjhimabhāṇakā vadantiyevāti veditabbaṃ. Dīghabhāṇakā (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā) panettha evaṃ vadanti –

    ‘‘अथ खो आयस्मा आनन्दो अरहा समानो सन्‍निपातं अगमासि। कथं अगमासि? ‘इदानिम्हि सन्‍निपातमज्झं पविसनारहो’ति हट्ठतुट्ठचित्तो एकंसं चीवरं कत्वा बन्धना मुत्ततालपक्‍कं विय पण्डुकम्बले निक्खित्तजातिमणि विय विगतवलाहके नभे समुग्गतपुण्णचन्दो विय बालातपसम्फस्सविकसितरेणुपिञ्‍जरगब्भं पदुमं विय च परिसुद्धेन परियोदातेन सप्पभेन सस्सिरिकेन मुखवरेन अत्तनो अरहत्तप्पत्तिं आरोचयमानो विय च अगमासि। अथ नं दिस्वा आयस्मतो महाकस्सपस्स एतदहोसि ‘सोभति वत भो अरहत्तप्पत्तो आनन्दो, सचे सत्था धरेय्य, अद्धा अज्‍ज आनन्दस्स साधुकारं ददेय्य, हन्द इमस्साहं इदानि सत्थारा दातब्बं साधुकारं ददामी’ति तिक्खत्तुं साधुकारमदासी’’ति।

    ‘‘Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Kathaṃ agamāsi? ‘Idānimhi sannipātamajjhaṃ pavisanāraho’ti haṭṭhatuṭṭhacitto ekaṃsaṃ cīvaraṃ katvā bandhanā muttatālapakkaṃ viya paṇḍukambale nikkhittajātimaṇi viya vigatavalāhake nabhe samuggatapuṇṇacando viya bālātapasamphassavikasitareṇupiñjaragabbhaṃ padumaṃ viya ca parisuddhena pariyodātena sappabhena sassirikena mukhavarena attano arahattappattiṃ ārocayamāno viya ca agamāsi. Atha naṃ disvā āyasmato mahākassapassa etadahosi ‘sobhati vata bho arahattappatto ānando, sace satthā dhareyya, addhā ajja ānandassa sādhukāraṃ dadeyya, handa imassāhaṃ idāni satthārā dātabbaṃ sādhukāraṃ dadāmī’ti tikkhattuṃ sādhukāramadāsī’’ti.

    आकासेन आगन्त्वा निसीदीतिपि एकेति एत्थ पन तेसं तेसं तथा तथा गहेत्वा आगतमत्तं ठपेत्वा विसुं विसुं वचने अञ्‍ञं विसेसकारणं नत्थीति वदन्ति। उपतिस्सत्थेरो पनाह ‘‘सत्तमासं कताय धम्मसङ्गीतिया कदाचि पथवियं निमुज्‍जित्वा आगतत्ता तं गहेत्वा एके वदन्ति। कदाचि आकासेन आगतत्ता तं गहेत्वा एके वदन्ती’’ति।

    Ākāsena āgantvā nisīdītipi eketi ettha pana tesaṃ tesaṃ tathā tathā gahetvā āgatamattaṃ ṭhapetvā visuṃ visuṃ vacane aññaṃ visesakāraṇaṃ natthīti vadanti. Upatissatthero panāha ‘‘sattamāsaṃ katāya dhammasaṅgītiyā kadāci pathaviyaṃ nimujjitvā āgatattā taṃ gahetvā eke vadanti. Kadāci ākāsena āgatattā taṃ gahetvā eke vadantī’’ti.

    भिक्खू आमन्तेसीति भिक्खू आलपि अभासि सम्बोधेसीति अयमेत्थ अत्थो। अञ्‍ञत्र पन ञापनेपि होति। यथाह – ‘‘आमन्तयामि वो, भिक्खवे, (दी॰ नि॰ २.२१८) पटिवेदयामि वो, भिक्खवे’’ति (अ॰ नि॰ ७.७२)। पक्‍कोसनेपि दिस्सति। यथाह ‘‘एहि त्वं, भिक्खु, मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ॰ नि॰ ९.११)। आवुसोति आमन्तनाकारदीपनं। कं धुरं कत्वाति कं जेट्ठकं कत्वा। किं आनन्दो नप्पहोतीति अट्ठकथाचरियेहि ठपितपुच्छा। नप्पहोतीति न सक्‍कोति। एतदग्गन्ति एसो अग्गो। लिङ्गविपल्‍लासेन हि अयं निद्देसो। यदिदन्ति च यो अयन्ति अत्थो, यदिदं खन्धपञ्‍चकन्ति वा योजेतब्बं। सम्मन्‍नीति सम्मतं अकासि। उपालिं विनयं पुच्छेय्यन्ति पुच्छधातुस्स द्विकम्मकत्ता वुत्तं। बीजनिं गहेत्वाति एत्थ बीजनीगहणं धम्मकथिकानं धम्मताति वेदितब्बं। भगवापि हि धम्मकथिकानं धम्मतादस्सनत्थमेव विचित्तबीजनिं गण्हाति। न हि अञ्‍ञथा सब्बस्सपि लोकस्स अलङ्कारभूतं परमुक्‍कंसगतसिक्खासंयमानं बुद्धानं मुखचन्दमण्डलं पटिच्छादेतब्बं होति। ‘‘पठमं, आवुसो उपालि, पाराजिकं कत्थ पञ्‍ञत्त’’न्ति कस्मा वुत्तं, ननु तस्स सङ्गीतिया पुरिमकाले पठमभावो न युत्तोति? नो न युत्तो भगवता पञ्‍ञत्तानुक्‍कमेन पातिमोक्खुद्देसानुक्‍कमेन च पठमभावस्स सिद्धत्ता। येभुय्येन हि तीणि पिटकानि भगवतो धरमानकाले ठितानुक्‍कमेनेव सङ्गीतानि, विसेसतो विनयाभिधम्मपिटकानीति दट्ठब्बं। किस्मिं वत्थुस्मिं मेथुनधम्मेति च निमित्तत्थे भुम्मवचनं।

    Bhikkhūāmantesīti bhikkhū ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – ‘‘āmantayāmi vo, bhikkhave, (dī. ni. 2.218) paṭivedayāmi vo, bhikkhave’’ti (a. ni. 7.72). Pakkosanepi dissati. Yathāha ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11). Āvusoti āmantanākāradīpanaṃ. Kaṃ dhuraṃ katvāti kaṃ jeṭṭhakaṃ katvā. Kiṃ ānando nappahotīti aṭṭhakathācariyehi ṭhapitapucchā. Nappahotīti na sakkoti. Etadagganti eso aggo. Liṅgavipallāsena hi ayaṃ niddeso. Yadidanti ca yo ayanti attho, yadidaṃ khandhapañcakanti vā yojetabbaṃ. Sammannīti sammataṃ akāsi. Upāliṃ vinayaṃ puccheyyanti pucchadhātussa dvikammakattā vuttaṃ. Bījaniṃ gahetvāti ettha bījanīgahaṇaṃ dhammakathikānaṃ dhammatāti veditabbaṃ. Bhagavāpi hi dhammakathikānaṃ dhammatādassanatthameva vicittabījaniṃ gaṇhāti. Na hi aññathā sabbassapi lokassa alaṅkārabhūtaṃ paramukkaṃsagatasikkhāsaṃyamānaṃ buddhānaṃ mukhacandamaṇḍalaṃ paṭicchādetabbaṃ hoti. ‘‘Paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññatta’’nti kasmā vuttaṃ, nanu tassa saṅgītiyā purimakāle paṭhamabhāvo na yuttoti? No na yutto bhagavatā paññattānukkamena pātimokkhuddesānukkamena ca paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāle ṭhitānukkameneva saṅgītāni, visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. Kismiṃ vatthusmiṃ methunadhammeti ca nimittatthe bhummavacanaṃ.

    वत्थुम्पि पुच्छीतिआदि ‘‘कत्थ पञ्‍ञत्त’’न्तिआदिना दस्सितेन सह ततो अवसिट्ठम्पि सङ्गहेत्वा दस्सनवसेन वुत्तं। किं पनेत्थ पठमपाराजिकपाळियं किञ्‍चि अपनेतब्बं वा पक्खिपितब्बं वा आसि नासीति? बुद्धस्स भगवतो भासिते अपनेतब्बं नाम नत्थि। न हि तथागता एकब्यञ्‍जनम्पि निरत्थकं वदन्ति, सावकानं पन देवतानं वा भासिते अपनेतब्बम्पि होति, तं धम्मसङ्गाहकत्थेरा अपनयिंसु, पक्खिपितब्बं पन सब्बत्थापि अत्थि, तस्मा यं यत्थ पक्खिपितुं युत्तं, तं तत्थ पक्खिपिंसुयेव। किं पन तन्ति चे? ‘‘तेन समयेना’’ति वा ‘‘तेन खो पन समयेना’’ति वा ‘‘अथ खो’’इति वा ‘‘एवं वुत्ते’’ति वा ‘‘एतदवोचा’’ति वा एवमादिकं सम्बन्धवचनमत्तं। एवं पक्खिपितब्बयुत्तं पक्खिपित्वा पन इदं पठमपाराजिकन्ति ठपेसुं । पठमपाराजिके सङ्गहमारुळ्हे पञ्‍च अरहन्तसतानि सङ्गहं आरोपितनयेनेव गणसज्झायमकंसु। ‘‘तेन समयेन बुद्धो भगवा वेरञ्‍जायं विहरती’’ति च नेसं सज्झायारम्भकालेयेव साधुकारं ददमाना विय महापथवी उदकपरियन्तं कत्वा कम्पित्थ। ते एतेनेव नयेन सेसपाराजिकानिपि सङ्गहं आरोपेत्वा ‘‘इदं पाराजिककण्ड’’न्ति ठपेसुं। एवं तेरस सङ्घादिसेसानि ‘‘तेरसक’’न्तिआदीनि वत्वा वीसाधिकानि द्वे सिक्खापदसतानि ‘‘महाविभङ्गो’’ति कित्तेत्वा ठपेसुं। महाविभङ्गावसानेपि पुरिमनयेनेव महापथवी अकम्पित्थ। ततो भिक्खुनिविभङ्गे अट्ठ सिक्खापदानि ‘‘पाराजिककण्डं नामा’’तिआदीनि वत्वा तीणि सिक्खापदसतानि चत्तारि च सिक्खापदानि ‘‘भिक्खुनिविभङ्गो’’ति कित्तेत्वा ‘‘अयं उभतोविभङ्गो नाम चतुसट्ठिभाणवारो’’ति ठपेसुं। उभतोविभङ्गावसानेपि वुत्तनयेनेव पथवी अकम्पित्थ। एतेनेवुपायेन असीतिभाणवारपरिमाणं खन्धकं पञ्‍चवीसतिभाणवारपरिमाणं परिवारञ्‍च सङ्गहं आरोपेत्वा ‘‘इदं विनयपिटकं नामा’’ति ठपेसुं। विनयपिटकावसानेपि वुत्तनयेनेव पथवीकम्पो अहोसि। तं आयस्मन्तं उपालित्थेरं पटिच्छापेसुं ‘‘आवुसो, इदं तुय्हं निस्सितके वाचेही’’ति एवमेत्थ अवुत्तोपि विसेसो वेदितब्बो।

    Vatthumpi pucchītiādi ‘‘kattha paññatta’’ntiādinā dassitena saha tato avasiṭṭhampi saṅgahetvā dassanavasena vuttaṃ. Kiṃ panettha paṭhamapārājikapāḷiyaṃ kiñci apanetabbaṃ vā pakkhipitabbaṃ vā āsi nāsīti? Buddhassa bhagavato bhāsite apanetabbaṃ nāma natthi. Na hi tathāgatā ekabyañjanampi niratthakaṃ vadanti, sāvakānaṃ pana devatānaṃ vā bhāsite apanetabbampi hoti, taṃ dhammasaṅgāhakattherā apanayiṃsu, pakkhipitabbaṃ pana sabbatthāpi atthi, tasmā yaṃ yattha pakkhipituṃ yuttaṃ, taṃ tattha pakkhipiṃsuyeva. Kiṃ pana tanti ce? ‘‘Tena samayenā’’ti vā ‘‘tena kho pana samayenā’’ti vā ‘‘atha kho’’iti vā ‘‘evaṃ vutte’’ti vā ‘‘etadavocā’’ti vā evamādikaṃ sambandhavacanamattaṃ. Evaṃ pakkhipitabbayuttaṃ pakkhipitvā pana idaṃ paṭhamapārājikanti ṭhapesuṃ . Paṭhamapārājike saṅgahamāruḷhe pañca arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu. ‘‘Tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti ca nesaṃ sajjhāyārambhakāleyeva sādhukāraṃ dadamānā viya mahāpathavī udakapariyantaṃ katvā kampittha. Te eteneva nayena sesapārājikānipi saṅgahaṃ āropetvā ‘‘idaṃ pārājikakaṇḍa’’nti ṭhapesuṃ. Evaṃ terasa saṅghādisesāni ‘‘terasaka’’ntiādīni vatvā vīsādhikāni dve sikkhāpadasatāni ‘‘mahāvibhaṅgo’’ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasānepi purimanayeneva mahāpathavī akampittha. Tato bhikkhunivibhaṅge aṭṭha sikkhāpadāni ‘‘pārājikakaṇḍaṃ nāmā’’tiādīni vatvā tīṇi sikkhāpadasatāni cattāri ca sikkhāpadāni ‘‘bhikkhunivibhaṅgo’’ti kittetvā ‘‘ayaṃ ubhatovibhaṅgo nāma catusaṭṭhibhāṇavāro’’ti ṭhapesuṃ. Ubhatovibhaṅgāvasānepi vuttanayeneva pathavī akampittha. Etenevupāyena asītibhāṇavāraparimāṇaṃ khandhakaṃ pañcavīsatibhāṇavāraparimāṇaṃ parivārañca saṅgahaṃ āropetvā ‘‘idaṃ vinayapiṭakaṃ nāmā’’ti ṭhapesuṃ. Vinayapiṭakāvasānepi vuttanayeneva pathavīkampo ahosi. Taṃ āyasmantaṃ upālittheraṃ paṭicchāpesuṃ ‘‘āvuso, idaṃ tuyhaṃ nissitake vācehī’’ti evamettha avuttopi viseso veditabbo.

    एवं विनयपिटकं सङ्गहमारोपेत्वा सुत्तन्तपिटकं सङ्गायिंसु। इदानि तं दस्सेन्तो आह ‘‘विनयं सङ्गायित्वा’’तिआदि। महाकस्सपत्थेरो आनन्दत्थेरं धम्मं पुच्छीति एत्थ अयमनुक्‍कमो वेदितब्बो – आनन्दत्थेरे दन्तखचितं बीजनिं गहेत्वा धम्मासने निसिन्‍ने आयस्मा महाकस्सपत्थेरो भिक्खू पुच्छि ‘‘कतरं, आवुसो, पिटकं पठमं सङ्गायामा’’ति? ‘‘सुत्तन्तपिटकं, भन्तेति। सुत्तन्तपिटके चतस्सो सङ्गीतियो, तासु पठमं कतरं सङ्गीतिन्ति? दीघसङ्गीतिं, भन्तेति। दीघसङ्गीतियं चतुत्तिंस सुत्तानि, तयो च वग्गा, तेसु पठमं कतरं वग्गन्ति। सीलक्खन्धवग्गं, भन्तेति। सीलक्खन्धवग्गे तेरस सुत्तन्ता, तेसु पठमं कतरं सुत्तन्ति? ब्रह्मजालसुत्तं नाम भन्ते तिविधसीलालङ्कतं नानाविधमिच्छाजीवकुहनलपनादिविद्धंसनं द्वासट्ठिदिट्ठिजालविनिवेठनं दससहस्सिलोकधातुपकम्पनं, तं पठमं सङ्गायामा’’ति। अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति?

    Evaṃ vinayapiṭakaṃ saṅgahamāropetvā suttantapiṭakaṃ saṅgāyiṃsu. Idāni taṃ dassento āha ‘‘vinayaṃ saṅgāyitvā’’tiādi. Mahākassapatthero ānandattheraṃ dhammaṃ pucchīti ettha ayamanukkamo veditabbo – ānandatthere dantakhacitaṃ bījaniṃ gahetvā dhammāsane nisinne āyasmā mahākassapatthero bhikkhū pucchi ‘‘kataraṃ, āvuso, piṭakaṃ paṭhamaṃ saṅgāyāmā’’ti? ‘‘Suttantapiṭakaṃ, bhanteti. Suttantapiṭake catasso saṅgītiyo, tāsu paṭhamaṃ kataraṃ saṅgītinti? Dīghasaṅgītiṃ, bhanteti. Dīghasaṅgītiyaṃ catuttiṃsa suttāni, tayo ca vaggā, tesu paṭhamaṃ kataraṃ vagganti. Sīlakkhandhavaggaṃ, bhanteti. Sīlakkhandhavagge terasa suttantā, tesu paṭhamaṃ kataraṃ suttanti? Brahmajālasuttaṃ nāma bhante tividhasīlālaṅkataṃ nānāvidhamicchājīvakuhanalapanādividdhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ, taṃ paṭhamaṃ saṅgāyāmā’’ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti?

    अन्तरा च भन्ते राजगहं अन्तरा च नाळन्दन्ति एत्थ अन्तरा-सद्दो कारणखणचित्तवेमज्झविवरादीसु दिस्सति। तथा हि ‘‘तदन्तरं को जानेय्य अञ्‍ञत्र तथागता’’ति (अ॰ नि॰ ६.४४; १०.७५) च, ‘‘जना सङ्गम्म मन्तेन्ति, मञ्‍च तञ्‍च किमन्तर’’न्ति (सं॰ नि॰ १.२२८) च आदीसु कारणे अन्तरासद्दो वत्तति। ‘‘अद्दस मं भन्ते अञ्‍ञतरा इत्थी विज्‍जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म॰ नि॰ २.१४९) खणे। ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा॰ २०) चित्ते। ‘‘अन्तरा वोसानमापादी’’तिआदीसु वेमज्झे। ‘‘अपि चायं तपोदा द्विन्‍नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा॰ २३१) विवरे। स्वायमिध विवरे वत्तति, तस्मा राजगहस्स च नाळन्दाय च विवरेति एवमेत्थ अत्थो दट्ठब्बो, अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं। ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्‍च नदिञ्‍च याती’’ति एवं एकमेव अन्तरासद्दं पयुज्‍जन्ति, सो दुतियपदेनपि योजेतब्बो होति। अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनप्पसङ्गे अन्तरासद्दयोगेन उपयोगवचनस्स इच्छितत्ता। इध पन योजेत्वा एवं वुत्तो। राजागारकेति तत्थ रञ्‍ञो कीळनत्थं पटिभानचित्तविचित्रं अगारं अकंसु, तं राजागारकन्ति पवुच्‍चति, तस्मिं। अम्बलट्ठिकाति रञ्‍ञो उय्यानं। तस्स किर द्वारसमीपे तरुणो अम्बरुक्खो अत्थि, तं अम्बलट्ठिकाति वदन्ति। तस्स अविदूरभवत्ता उय्यानम्पि अम्बलट्ठिकात्वेव सङ्ख्यं गतं ‘‘वरुणानगर’’न्तिआदीसु विय।

    Antarāca bhante rājagahaṃ antarā ca nāḷandanti ettha antarā-saddo kāraṇakhaṇacittavemajjhavivarādīsu dissati. Tathā hi ‘‘tadantaraṃ ko jāneyya aññatra tathāgatā’’ti (a. ni. 6.44; 10.75) ca, ‘‘janā saṅgamma mantenti, mañca tañca kimantara’’nti (saṃ. ni. 1.228) ca ādīsu kāraṇe antarāsaddo vattati. ‘‘Addasa maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. ‘‘Antarā vosānamāpādī’’tiādīsu vemajjhe. ‘‘Api cāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati, tasmā rājagahassa ca nāḷandāya ca vivareti evamettha attho daṭṭhabbo, antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanappasaṅge antarāsaddayogena upayogavacanassa icchitattā. Idha pana yojetvā evaṃ vutto. Rājāgāraketi tattha rañño kīḷanatthaṃ paṭibhānacittavicitraṃ agāraṃ akaṃsu, taṃ rājāgārakanti pavuccati, tasmiṃ. Ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇo ambarukkho atthi, taṃ ambalaṭṭhikāti vadanti. Tassa avidūrabhavattā uyyānampi ambalaṭṭhikātveva saṅkhyaṃ gataṃ ‘‘varuṇānagara’’ntiādīsu viya.

    सुप्पियञ्‍च परिब्बाजकन्ति एत्थ सुप्पियोति तस्स नामं, परिब्बाजकोति सञ्‍जयस्स अन्तेवासी छन्‍नपरिब्बाजको। ब्रह्मदत्तञ्‍च माणवकन्ति एत्थ ब्रह्मदत्तोति तस्स नामं। माणवोति सत्तोपि चोरोपि तरुणोपि वुच्‍चति। तथा हि –

    Suppiyañca paribbājakanti ettha suppiyoti tassa nāmaṃ, paribbājakoti sañjayassa antevāsī channaparibbājako. Brahmadattañca māṇavakanti ettha brahmadattoti tassa nāmaṃ. Māṇavoti sattopi coropi taruṇopi vuccati. Tathā hi –

    ‘‘चोदिता देवदूतेहि, ये पमज्‍जन्ति माणवा।

    ‘‘Coditā devadūtehi, ye pamajjanti māṇavā;

    ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा’’ति॥ (म॰ नि॰ ३.२७१; अ॰ नि॰ ३.३६) –

    Te dīgharattaṃ socanti, hīnakāyūpagā narā’’ti. (ma. ni. 3.271; a. ni. 3.36) –

    आदीसु सत्तो माणवोति वुत्तो। ‘‘माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपी’’तिआदीसु (म॰ नि॰ २.१४९) चोरो। ‘‘अम्बट्ठमाणवो अङ्गको माणवो’’तिआदीसु (दी॰ नि॰ १.२५८-२६१, ३१६) तरुणो माणवोति वुत्तो। इधापि अयमेव अधिप्पेतो। इदं वुत्तं होति ‘‘ब्रह्मदत्तं नाम तरुणपुरिसं आरब्भा’’ति। जीवकम्बवनेति जीवकस्स कोमारभच्‍चस्स अम्बवने। अथ ‘‘कं आरब्भा’’ति अवत्वा ‘‘केनसद्धि’’न्ति कस्मा वुत्तं? न एतं सुत्तं भगवता एव वुत्तं, रञ्‍ञापि ‘‘यथा नु खो इमानि पुथुसिप्पायतनानी’’तिआदिना किञ्‍चि किञ्‍चि वुत्तं अत्थि, तस्मा एवं वुत्तन्ति दट्ठब्बं। वेदेहिपुत्तेनाति अयं कोसलरञ्‍ञो धीताय पुत्तो, न विदेहरञ्‍ञो, ‘‘वेदेही’’ति पन पण्डिताधिवचनमेतं। विदन्ति एतेनाति वेदो, ञाणस्सेतं अधिवचनं। वेदेन ईहति घटति वायमतीति वेदेही, वेदेहिया पुत्तो वेदेहिपुत्तो, तेन।

    Ādīsu satto māṇavoti vutto. ‘‘Māṇavehipi samāgacchanti katakammehipi akatakammehipī’’tiādīsu (ma. ni. 2.149) coro. ‘‘Ambaṭṭhamāṇavo aṅgako māṇavo’’tiādīsu (dī. ni. 1.258-261, 316) taruṇo māṇavoti vutto. Idhāpi ayameva adhippeto. Idaṃ vuttaṃ hoti ‘‘brahmadattaṃ nāma taruṇapurisaṃ ārabbhā’’ti. Jīvakambavaneti jīvakassa komārabhaccassa ambavane. Atha ‘‘kaṃ ārabbhā’’ti avatvā ‘‘kenasaddhi’’nti kasmā vuttaṃ? Na etaṃ suttaṃ bhagavatā eva vuttaṃ, raññāpi ‘‘yathā nu kho imāni puthusippāyatanānī’’tiādinā kiñci kiñci vuttaṃ atthi, tasmā evaṃ vuttanti daṭṭhabbaṃ. Vedehiputtenāti ayaṃ kosalarañño dhītāya putto, na videharañño, ‘‘vedehī’’ti pana paṇḍitādhivacanametaṃ. Vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ. Vedena īhati ghaṭati vāyamatīti vedehī, vedehiyā putto vedehiputto, tena.

    एतेनेवुपायेन पञ्‍च निकाये पुच्छीति एत्थ अयमनुक्‍कमो वेदितब्बो। वुत्तनयेन ब्रह्मजालस्स पुच्छाविसज्‍जनावसाने पञ्‍च अरहन्तसतानि सज्झायमकंसु। वुत्तनयेनेव च पथवीकम्पो अहोसि। एवं ब्रह्मजालं सङ्गायित्वा ततो परं ‘‘सामञ्‍ञफलं पनावुसो आनन्द, कत्थ भासित’’न्तिआदिना पुच्छाविसज्‍जनानुक्‍कमेन सद्धिं ब्रह्मजालेन तेरससुत्तन्तं सङ्गायित्वा ‘‘अयं सीलक्खन्धवग्गो नामा’’ति कित्तेत्वा ठपेसुं। तदनन्तरं महावग्गं, तदनन्तरं पाथिकवग्गन्ति एवं तिवग्गसङ्गहं चतुत्तिंससुत्तन्तपटिमण्डितं चतुसट्ठिभाणवारपरिमाणं तन्तिं सङ्गायित्वा ‘‘अयं दीघनिकायो नामा’’ति वत्वा आयस्मन्तं आनन्दत्थेरं पटिच्छापेसुं ‘‘आवुसो, इमं तुय्हं निस्सितके वाचेही’’ति। ततो अनन्तरं असीतिभाणवारपरिमाणं मज्झिमनिकायं सङ्गायित्वा धम्मसेनापतिसारिपुत्तत्थेरस्स निस्सितके पटिच्छापेसुं ‘‘इमं तुम्हे परिहरथा’’ति। तदनन्तरं भाणवारसतपरिमाणं संयुत्तनिकायं सङ्गायित्वा महाकस्सपत्थेरं पटिच्छापेसुं ‘‘भन्ते, इमं तुम्हाकं निस्सितके वाचेथा’’ति। तदनन्तरं वीसतिभाणवारसतपअमाणं अङ्गुत्तरनिकायं सङ्गायित्वा अनुरुद्धत्थेरं पटिच्छापेसुं ‘‘इमं तुम्हाकं निस्सितके वाचेथा’’ति।

    Etenevupāyena pañca nikāye pucchīti ettha ayamanukkamo veditabbo. Vuttanayena brahmajālassa pucchāvisajjanāvasāne pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva ca pathavīkampo ahosi. Evaṃ brahmajālaṃ saṅgāyitvā tato paraṃ ‘‘sāmaññaphalaṃ panāvuso ānanda, kattha bhāsita’’ntiādinā pucchāvisajjanānukkamena saddhiṃ brahmajālena terasasuttantaṃ saṅgāyitvā ‘‘ayaṃ sīlakkhandhavaggo nāmā’’ti kittetvā ṭhapesuṃ. Tadanantaraṃ mahāvaggaṃ, tadanantaraṃ pāthikavagganti evaṃ tivaggasaṅgahaṃ catuttiṃsasuttantapaṭimaṇḍitaṃ catusaṭṭhibhāṇavāraparimāṇaṃ tantiṃ saṅgāyitvā ‘‘ayaṃ dīghanikāyo nāmā’’ti vatvā āyasmantaṃ ānandattheraṃ paṭicchāpesuṃ ‘‘āvuso, imaṃ tuyhaṃ nissitake vācehī’’ti. Tato anantaraṃ asītibhāṇavāraparimāṇaṃ majjhimanikāyaṃ saṅgāyitvā dhammasenāpatisāriputtattherassa nissitake paṭicchāpesuṃ ‘‘imaṃ tumhe pariharathā’’ti. Tadanantaraṃ bhāṇavārasataparimāṇaṃ saṃyuttanikāyaṃ saṅgāyitvā mahākassapattheraṃ paṭicchāpesuṃ ‘‘bhante, imaṃ tumhākaṃ nissitake vācethā’’ti. Tadanantaraṃ vīsatibhāṇavārasatapaamāṇaṃ aṅguttaranikāyaṃ saṅgāyitvā anuruddhattheraṃ paṭicchāpesuṃ ‘‘imaṃ tumhākaṃ nissitake vācethā’’ti.

    तदनन्तरं –

    Tadanantaraṃ –

    ‘‘धम्मसङ्गणिं विभङ्गञ्‍च, कथावत्थुञ्‍च पुग्गलं।

    ‘‘Dhammasaṅgaṇiṃ vibhaṅgañca, kathāvatthuñca puggalaṃ;

    धातुयमकं पट्ठानं, अभिधम्मोति वुच्‍चती’’ति॥ –

    Dhātuyamakaṃ paṭṭhānaṃ, abhidhammoti vuccatī’’ti. –

    एवं संवण्णितं सुखुमञाणगोचरं तन्तिं सङ्गायित्वा ‘‘इदं अभिधम्मपिटकं नामा’’ति वत्वा पञ्‍च अरहन्तसतानि सज्झायमकंसु। वुत्तनयेनेव पथवीकम्पो अहोसि। ततो परं जातकं महानिद्देसो पटिसम्भिदामग्गो अपदानं सुत्तनिपातो खुद्दकपाठो धम्मपदं उदानं इतिवुत्तकं विमानवत्थु पेतवत्थु थेरगाथा थेरीगाथाति इमं तन्तिं सङ्गायित्वा ‘‘खुद्दकगन्थो नाम अय’’न्ति च वत्वा अभिधम्मपिटकस्मिंयेव सङ्गहं आरोपयिंसूति दीघभाणका वदन्ति। मज्झिमभाणका पन ‘‘चरियापिटकबुद्धवंसेहि सद्धिं सब्बम्पि तं खुद्दकगन्थं सुत्तन्तपिटके परियापन्‍न’’न्ति वदन्ति। अयमेत्थ अधिप्पायो – जातकादिके खुद्दकनिकायपरियापन्‍ने येभुय्येन च धम्मनिद्देसभूते तादिसे अभिधम्मपिटके सङ्गण्हितुं युत्तं, न पन दीघनिकायादिप्पकारे सुत्तन्तपिटके, नापि पञ्‍ञत्तिनिद्देसभूते विनयपिटकेति। दीघभाणका ‘‘जातकादीनं अभिधम्मपिटके सङ्गहो’’ति वदन्ति। चरियापिटकबुद्धवंसानञ्‍चेत्थ अग्गहणं जातकगतिकत्ता। मज्झिमभाणका पन अट्ठुप्पत्तिवसेन देसितानं जातकादीनं यथानुलोमदेसनाभावतो तादिसे सुत्तन्तपिटके सङ्गहो युत्तो, न पन सभावधम्मनिद्देसभूते यथाधम्मसासने अभिधम्मपिटकेति जातकादीनं सुत्तपरियापन्‍नतं वदन्ति। तत्थ युत्तं विचारेत्वा गहेतब्बं। खुद्दकनिकायस्स सेसनिकायानं विय अपाकटत्ता सेसे ठपेत्वा खुद्दकनिकायं पाकटं कत्वा दस्सेन्तो ‘‘तत्थ खुद्दकनिकायो नामा’’तिआदिमाह। तत्थाति तेसु निकायेसु। तत्थाति खुद्दकनिकाये।

    Evaṃ saṃvaṇṇitaṃ sukhumañāṇagocaraṃ tantiṃ saṅgāyitvā ‘‘idaṃ abhidhammapiṭakaṃ nāmā’’ti vatvā pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva pathavīkampo ahosi. Tato paraṃ jātakaṃ mahāniddeso paṭisambhidāmaggo apadānaṃ suttanipāto khuddakapāṭho dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthāti imaṃ tantiṃ saṅgāyitvā ‘‘khuddakagantho nāma aya’’nti ca vatvā abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsūti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana ‘‘cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampi taṃ khuddakaganthaṃ suttantapiṭake pariyāpanna’’nti vadanti. Ayamettha adhippāyo – jātakādike khuddakanikāyapariyāpanne yebhuyyena ca dhammaniddesabhūte tādise abhidhammapiṭake saṅgaṇhituṃ yuttaṃ, na pana dīghanikāyādippakāre suttantapiṭake, nāpi paññattiniddesabhūte vinayapiṭaketi. Dīghabhāṇakā ‘‘jātakādīnaṃ abhidhammapiṭake saṅgaho’’ti vadanti. Cariyāpiṭakabuddhavaṃsānañcettha aggahaṇaṃ jātakagatikattā. Majjhimabhāṇakā pana aṭṭhuppattivasena desitānaṃ jātakādīnaṃ yathānulomadesanābhāvato tādise suttantapiṭake saṅgaho yutto, na pana sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiṭaketi jātakādīnaṃ suttapariyāpannataṃ vadanti. Tattha yuttaṃ vicāretvā gahetabbaṃ. Khuddakanikāyassa sesanikāyānaṃ viya apākaṭattā sese ṭhapetvā khuddakanikāyaṃ pākaṭaṃ katvā dassento ‘‘tattha khuddakanikāyo nāmā’’tiādimāha. Tatthāti tesu nikāyesu. Tatthāti khuddakanikāye.

    एवं निमित्तपयोजनकालदेसकारककरणप्पकारेहि पठममहासङ्गीतिं दस्सेत्वा इदानि तत्थ ववत्थापितेसु धम्मविनयेसु नानप्पकारकोसल्‍लत्थं एकविधादिभेदे दस्सेतुं ‘‘तदेतं सब्बम्पी’’तिआदिमाह। तत्थ अनुत्तरं सम्मासम्बोधिन्ति एत्थ अनावरणञाणपदट्ठानं मग्गञाणं मग्गञाणपदट्ठानञ्‍च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्‍चति। पच्‍चवेक्खन्तेन वाति उदानादिवसेन पवत्तधम्मं सन्धायाह। विमुत्तिरसन्ति अरहत्तफलस्सादं विमुत्तिसम्पत्तिकं वा अग्गफलनिप्फादनतो, विमुत्तिकिच्‍चं वा किलेसानं अच्‍चन्तविमुत्तिसम्पादनतो।

    Evaṃ nimittapayojanakāladesakārakakaraṇappakārehi paṭhamamahāsaṅgītiṃ dassetvā idāni tattha vavatthāpitesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ ‘‘tadetaṃ sabbampī’’tiādimāha. Tattha anuttaraṃ sammāsambodhinti ettha anāvaraṇañāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Paccavekkhantena vāti udānādivasena pavattadhammaṃ sandhāyāha. Vimuttirasanti arahattaphalassādaṃ vimuttisampattikaṃ vā aggaphalanipphādanato, vimuttikiccaṃ vā kilesānaṃ accantavimuttisampādanato.

    किञ्‍चापि अविसेसेन सब्बम्पि बुद्धवचनं किलेसविनयनेन विनयो, यथानुसिट्ठं पटिपज्‍जमाने अपायपतनादितो धारणेन धम्मो च होति , इधाधिप्पेते पन धम्मविनये निद्धारेतुं ‘‘तत्थ विनयपिटक’’न्तिआदिमाह। खन्धादिवसेन सभावधम्मदेसनाबाहुल्‍लतो आह ‘‘अवसेसं बुद्धवचनं धम्मो’’ति। अथ वा यदिपि धम्मोयेव विनयो परियत्तिआदिभावतो, तथापि विनयसद्दसन्‍निधानो अभिन्‍नाधिकरणभावेन पयुत्तो धम्मसद्दो विनयतन्तिविपरीतं तन्तिं दीपेति यथा ‘‘पुञ्‍ञञाणसम्भारो, गोबलीबद्द’’न्तिआदि।

    Kiñcāpi avisesena sabbampi buddhavacanaṃ kilesavinayanena vinayo, yathānusiṭṭhaṃ paṭipajjamāne apāyapatanādito dhāraṇena dhammo ca hoti , idhādhippete pana dhammavinaye niddhāretuṃ ‘‘tattha vinayapiṭaka’’ntiādimāha. Khandhādivasena sabhāvadhammadesanābāhullato āha ‘‘avasesaṃ buddhavacanaṃ dhammo’’ti. Atha vā yadipi dhammoyeva vinayo pariyattiādibhāvato, tathāpi vinayasaddasannidhāno abhinnādhikaraṇabhāvena payutto dhammasaddo vinayatantiviparītaṃ tantiṃ dīpeti yathā ‘‘puññañāṇasambhāro, gobalībadda’’ntiādi.

    अनेकजातिसंसारन्ति अयं गाथा भगवता अत्तनो सब्बञ्‍ञुतञ्‍ञाणपदट्ठानं अरहत्तप्पत्तिं पच्‍चवेक्खन्तेन एकूनवीसतिमस्स पच्‍चवेक्खणञाणस्स अनन्तरं भासिता। तेनाह ‘‘इदं पठमबुद्धवचन’’न्ति। इदं किर सब्बबुद्धेहि अविजहितउदानं। अयमस्स सङ्खेपत्थो (ध॰ प॰ अट्ठ॰ २.१५४) – अहं इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन तं दट्ठुं सक्‍का, तस्स बोधिञाणस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं अनेकजातिसतसहस्ससङ्ख्यं संसारवट्टं अनिब्बिसं अनिब्बिसन्तो तं ञाणं अविन्दन्तो अलभन्तोयेव सन्धाविस्सं संसरिं। यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो।

    Anekajātisaṃsāranti ayaṃ gāthā bhagavatā attano sabbaññutaññāṇapadaṭṭhānaṃ arahattappattiṃ paccavekkhantena ekūnavīsatimassa paccavekkhaṇañāṇassa anantaraṃ bhāsitā. Tenāha ‘‘idaṃ paṭhamabuddhavacana’’nti. Idaṃ kira sabbabuddhehi avijahitaudānaṃ. Ayamassa saṅkhepattho (dha. pa. aṭṭha. 2.154) – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhyaṃ saṃsāravaṭṭaṃ anibbisaṃ anibbisanto taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ. Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho.

    दिट्ठोसीति इदानि मया सब्बञ्‍ञुतञ्‍ञाणं पटिविज्झन्तेन दिट्ठो असि। पुन गेहन्ति पुन इमं अत्तभावसङ्खातं मम गेहं न काहसि न करिस्ससि। तव सब्बा अनवसेसा किलेसफासुका मया भग्गा। इमस्स तया कतस्स अत्तभावगेहस्स कूटं अविज्‍जासङ्खातं कण्णिकमण्डलं विसङ्खतं विद्धंसितं। विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं अनुपविट्ठं इदानि मम चित्तं, अहञ्‍च तण्हानं खयसङ्खातं अरहत्तमग्गं अरहत्तफलं वा अज्झगा अधिगतो पत्तोस्मीति अत्थो। गण्ठिपदेसु पन ‘‘विसङ्खारगतन्ति चित्तमेव तण्हानं खयसङ्खातं अरहत्तमग्गं अरहत्तफलं वा अज्झगा अधिगतो पत्तो’’ति एवम्पि अत्थो वुत्तो। अयं मनसा पवत्तितधम्मानं आदि। ‘‘यदा हवे पातुभवन्ति धम्माति अयं पन वाचाय पवत्तितधम्मानं आदी’’ति वदन्ति। अन्तोजप्पनवसेन किर भगवा ‘‘अनेकजातिसंसार’’न्तिआदिमाह।

    Diṭṭhosīti idāni mayā sabbaññutaññāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Tava sabbā anavasesā kilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa kūṭaṃ avijjāsaṅkhātaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ idāni mama cittaṃ, ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ arahattaphalaṃ vā ajjhagā adhigato pattosmīti attho. Gaṇṭhipadesu pana ‘‘visaṅkhāragatanti cittameva taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ arahattaphalaṃ vā ajjhagā adhigato patto’’ti evampi attho vutto. Ayaṃ manasā pavattitadhammānaṃ ādi. ‘‘Yadā have pātubhavanti dhammāti ayaṃ pana vācāya pavattitadhammānaṃ ādī’’ti vadanti. Antojappanavasena kira bhagavā ‘‘anekajātisaṃsāra’’ntiādimāha.

    केचीति खन्धकभाणका। पठमं वुत्तो पन धम्मपदभाणकानं अधिप्पायोति वेदितब्बो। एत्थ च खन्धकभाणका वदन्ति ‘‘धम्मपदभाणकानं गाथा मनसा देसितत्ता तदा महतो जनस्स उपकाराय न होति, अम्हाकं पन गाथा वचीभेदं कत्वा देसितत्ता तदा सुणन्तानं देवब्रह्मानं उपकाराय अहोसि, तस्मा इदमेव पठमबुद्धवचन’’न्ति। धम्मपदभाणका पन ‘‘देसनाय जनस्स उपकारानुपकारभावो लक्खणं न होति, भगवता मनसा देसितत्तायेव इदं पठमबुद्धवचन’’न्ति वदन्ति, तस्मा उभयम्पि अञ्‍ञमञ्‍ञं विरुद्धं न होतीति वेदितब्बं। ननु च यदि ‘‘अनेकजातिसंसार’’न्ति मनसा देसितं, अथ कस्मा धम्मपदअट्ठकथायं (ध॰ प॰ अट्ठ॰ २.१५३-१५४) ‘‘अनेकजातिसंसारन्ति इमं धम्मदेसनं सत्था बोधिरुक्खमूले निसिन्‍नो उदानवसेन उदानेत्वा अपरभागे आनन्दत्थेरेन पुट्ठो कथेसी’’ति वुत्तन्ति? तत्थापि मनसा उदानेत्वाति एवमत्थो गहेतब्बो। अथ वा मनसाव देसितन्ति एवं गहणे किं कारणन्ति चे? यदि वचीभेदं कत्वा देसितं सिया, उदानपाळियं आरुळ्हं भवेय्य, तस्मा उदानपाळियं अनारुळ्हभावोयेव वचीभेदं अकत्वा मनसा देसितभावे कारणन्ति वदन्ति।

    Kecīti khandhakabhāṇakā. Paṭhamaṃ vutto pana dhammapadabhāṇakānaṃ adhippāyoti veditabbo. Ettha ca khandhakabhāṇakā vadanti ‘‘dhammapadabhāṇakānaṃ gāthā manasā desitattā tadā mahato janassa upakārāya na hoti, amhākaṃ pana gāthā vacībhedaṃ katvā desitattā tadā suṇantānaṃ devabrahmānaṃ upakārāya ahosi, tasmā idameva paṭhamabuddhavacana’’nti. Dhammapadabhāṇakā pana ‘‘desanāya janassa upakārānupakārabhāvo lakkhaṇaṃ na hoti, bhagavatā manasā desitattāyeva idaṃ paṭhamabuddhavacana’’nti vadanti, tasmā ubhayampi aññamaññaṃ viruddhaṃ na hotīti veditabbaṃ. Nanu ca yadi ‘‘anekajātisaṃsāra’’nti manasā desitaṃ, atha kasmā dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 2.153-154) ‘‘anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesī’’ti vuttanti? Tatthāpi manasā udānetvāti evamattho gahetabbo. Atha vā manasāva desitanti evaṃ gahaṇe kiṃ kāraṇanti ce? Yadi vacībhedaṃ katvā desitaṃ siyā, udānapāḷiyaṃ āruḷhaṃ bhaveyya, tasmā udānapāḷiyaṃ anāruḷhabhāvoyeva vacībhedaṃ akatvā manasā desitabhāve kāraṇanti vadanti.

    यदा हवे पातुभवन्ति धम्माति एत्थ इतिसद्दो आदिअत्थो। तेन ‘‘आतापिनो झायतो ब्राह्मणस्स, अथस्स कङ्खा वपयन्ति सब्बा। यतो पजानाति सहेतुधम्म’’न्ति आदिगाथात्तयं सङ्गण्हाति। उदानगाथन्ति पन जातिया एकवचनं, तत्थापि पठमगाथंयेव वा गहेत्वा वुत्तन्ति वेदितब्बं। एत्थ पन यं वत्तब्बं, तं खन्धके आवि भविस्सति। पाटिपददिवसेति इदं ‘‘सब्बञ्‍ञुभावप्पत्तस्सा’’ति न एतेन सम्बन्धितब्बं, ‘‘पच्‍चवेक्खन्तस्स उप्पन्‍ना’’ति एतेन पन सम्बन्धितब्बं। विसाखपुण्णमायमेव हि भगवा पच्‍चूससमये सब्बञ्‍ञुतं पत्तोति। सोमनस्समयञाणेनाति सोमनस्ससम्पयुत्तञाणेन। आमन्तयामीति निवेदयामि, बोधेमीति अत्थो। वयधम्माति अनिच्‍चलक्खणमुखेन दुक्खानत्तलक्खणम्पि सङ्खारानं विभावेति ‘‘यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५) वचनतो। लक्खणत्तयविभावननयेनेव तदारम्मणं विपस्सनं दस्सेन्तो सब्बतित्थियानं अविसयभूतं बुद्धावेणिकं चतुसच्‍चकम्मट्ठानाधिट्ठानं अविपरीतं निब्बानगामिनिं पटिपदं पकासेतीति दट्ठब्बं । इदानि तत्थ सम्मापटिपत्तियं नियोजेति ‘‘अप्पमादेन सम्पादेथा’’ति। अथ वा ‘‘वयधम्मा सङ्खारा’’ति एतेन सङ्खेपेन संवेजेत्वा ‘‘अप्पमादेन सम्पादेथा’’ति सङ्खेपेनेव निरवसेसं सम्मापटिपत्तिं दस्सेति। अप्पमादपदञ्हि सिक्खत्तयसङ्गहितं केवलपरिपुण्णं सासनं परियादियित्वा तिट्ठतीति। अन्तरेति अन्तराळे, वेमज्झेति अत्थो।

    Yadā have pātubhavanti dhammāti ettha itisaddo ādiattho. Tena ‘‘ātāpino jhāyato brāhmaṇassa, athassa kaṅkhā vapayanti sabbā. Yato pajānāti sahetudhamma’’nti ādigāthāttayaṃ saṅgaṇhāti. Udānagāthanti pana jātiyā ekavacanaṃ, tatthāpi paṭhamagāthaṃyeva vā gahetvā vuttanti veditabbaṃ. Ettha pana yaṃ vattabbaṃ, taṃ khandhake āvi bhavissati. Pāṭipadadivaseti idaṃ ‘‘sabbaññubhāvappattassā’’ti na etena sambandhitabbaṃ, ‘‘paccavekkhantassa uppannā’’ti etena pana sambandhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti. Somanassamayañāṇenāti somanassasampayuttañāṇena. Āmantayāmīti nivedayāmi, bodhemīti attho. Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato. Lakkhaṇattayavibhāvananayeneva tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminiṃ paṭipadaṃ pakāsetīti daṭṭhabbaṃ . Idāni tattha sammāpaṭipattiyaṃ niyojeti ‘‘appamādena sampādethā’’ti. Atha vā ‘‘vayadhammā saṅkhārā’’ti etena saṅkhepena saṃvejetvā ‘‘appamādena sampādethā’’ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Appamādapadañhi sikkhattayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti. Antareti antarāḷe, vemajjheti attho.

    सुत्तन्तपिटकन्ति एत्थ यथा कम्ममेव कम्मन्तं, एवं सुत्तमेव सुत्तन्तन्ति वेदितब्बं। असङ्गीतन्ति सङ्गीतिक्खन्धककथावत्थुप्पकरणादि। केचि पन ‘‘सुभसुत्तम्पि पठमसङ्गीतियं असङ्गीत’’न्ति वदन्ति, तं न युज्‍जति। ‘‘पठमसङ्गीतितो पुरेतरमेव हि आयस्मता आनन्दत्थेरेन जेतवने विहरन्तेन सुभस्स माणवस्स देसित’’न्ति आचरियधम्मपालत्थेरेन वुत्तं। सुभसुत्तं पन ‘‘एवं मे सुतं – एकं समयं आयस्मा आनन्दो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे अचिरपरिनिब्बुते भगवती’’तिआदिना (दी॰ नि॰ १.४४४) आगतं। तत्थ ‘‘एवं मे सुत’’न्तिआदिवचनं पठमसङ्गीतियं आयस्मता आनन्दत्थेरेनेव वत्तुं युत्तरूपं न होति। न हि आनन्दत्थेरो सयमेव सुभसुत्तं देसेत्वा ‘‘एवं मे सुत’’न्तिआदीनि वदति। एवं पन वत्तब्बं सिया ‘‘एकमिदाहं, भन्ते, समयं सावत्थियं विहरामि जेतवने अनाथपिण्डिकस्स आरामे’’ति, तस्मा दुतियततियसङ्गीतिकारकेहि ‘‘एवं मे सुत’’न्तिआदिना सुभसुत्तं सङ्गीतिमारोपितं विय दिस्सति। अथ आचरियधम्मपालत्थेरस्स एवमधिप्पायो सिया ‘‘आनन्दत्थेरेनेव वुत्तम्पि सुभसुत्तं पठमसङ्गीतिं आरोपेत्वा तन्तिं ठपेतुकामेहि महाकस्सपत्थेरादीहि अञ्‍ञेसु सुत्तेसु आगतनयेनेव ‘एवं मे सुत’न्तिआदिना तन्ति ठपिता’’ति, एवं सति युज्‍जेय्य। अथ वा आयस्मा आनन्दत्थेरो सुभसुत्तं सयं देसेन्तोपि सामञ्‍ञफलादीसु भगवता देसितनयेनेव देसेसीति भगवतो सम्मुखा लद्धनये ठत्वा देसितत्ता भगवता देसितं धम्मं अत्तनि अदहन्तो ‘‘एवं मे सुत’’न्तिआदिमाहाति एवमधिप्पायो वेदितब्बो।

    Suttantapiṭakanti ettha yathā kammameva kammantaṃ, evaṃ suttameva suttantanti veditabbaṃ. Asaṅgītanti saṅgītikkhandhakakathāvatthuppakaraṇādi. Keci pana ‘‘subhasuttampi paṭhamasaṅgītiyaṃ asaṅgīta’’nti vadanti, taṃ na yujjati. ‘‘Paṭhamasaṅgītito puretarameva hi āyasmatā ānandattherena jetavane viharantena subhassa māṇavassa desita’’nti ācariyadhammapālattherena vuttaṃ. Subhasuttaṃ pana ‘‘evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavatī’’tiādinā (dī. ni. 1.444) āgataṃ. Tattha ‘‘evaṃ me suta’’ntiādivacanaṃ paṭhamasaṅgītiyaṃ āyasmatā ānandatthereneva vattuṃ yuttarūpaṃ na hoti. Na hi ānandatthero sayameva subhasuttaṃ desetvā ‘‘evaṃ me suta’’ntiādīni vadati. Evaṃ pana vattabbaṃ siyā ‘‘ekamidāhaṃ, bhante, samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme’’ti, tasmā dutiyatatiyasaṅgītikārakehi ‘‘evaṃ me suta’’ntiādinā subhasuttaṃ saṅgītimāropitaṃ viya dissati. Atha ācariyadhammapālattherassa evamadhippāyo siyā ‘‘ānandatthereneva vuttampi subhasuttaṃ paṭhamasaṅgītiṃ āropetvā tantiṃ ṭhapetukāmehi mahākassapattherādīhi aññesu suttesu āgatanayeneva ‘evaṃ me suta’ntiādinā tanti ṭhapitā’’ti, evaṃ sati yujjeyya. Atha vā āyasmā ānandatthero subhasuttaṃ sayaṃ desentopi sāmaññaphalādīsu bhagavatā desitanayeneva desesīti bhagavato sammukhā laddhanaye ṭhatvā desitattā bhagavatā desitaṃ dhammaṃ attani adahanto ‘‘evaṃ me suta’’ntiādimāhāti evamadhippāyo veditabbo.

    उभयानि पातिमोक्खानीति भिक्खुभिक्खुनीपातिमोक्खवसेन। द्वे विभङ्गानीति भिक्खुभिक्खुनीविभङ्गवसेनेव द्वे विभङ्गानि। द्वावीसति खन्धकानीति महावग्गचूळवग्गेसु आगतानि द्वावीसति खन्धकानि। सोळसपरिवाराति सोळसहि परिवारेहि उपलक्खितत्ता सोळसपरिवाराति वुत्तं। तथा हि परिवारपाळियं ‘‘यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं पाराजिकं कत्थ पञ्‍ञत्त’’न्तिआदिना (परि॰ १) पञ्‍ञत्तिवारो, ततो परं ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्‍जती’’तिआदिना (परि॰ १५७) कतापत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्‍नं विपत्तीनं कति विपत्तियो भजन्ती’’तिआदिप्पभेदो (परि॰ १८२) विपत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्‍नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता’’तिआदिप्पभेदो (परि॰ १८३) सङ्गहवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो छन्‍नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ती’’तिआदिना (परि॰ १८४) समुट्ठानवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्‍नं अधिकरणानं कतमं अधिकरण’’न्तिआदिना (परि॰ १८५) अधिकरणवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्‍नं समथानं कतिहि समथेहि सम्मन्ती’’तिआदिप्पभेदो (परि॰ १८६) समथवारो, तदनन्तरं समुच्‍चयवारो चाति अट्ठ वारा वुत्ता। ततो परं ‘‘मेथुनं धम्मं पटिसेवनपच्‍चया पाराजिकं कत्थ पञ्‍ञत्त’’न्तिआदिना (परि॰ १८८) नयेन पुन पच्‍चयवसेन एको पञ्‍ञत्तिवारो, तस्स वसेन पुरिमसदिसा एव कतापत्तिवारादयो सत्त वाराति एवं अपरेपि अट्ठ वारा वुत्ता। इति इमानि अट्ठ, पुरिमानिपि अट्ठाति महाविभङ्गे सोळस वारा दस्सिता। ततो परं तेनेव नयेन भिक्खुनिविभङ्गेपि सोळस वारा आगताति इमेहि सोळसहि वारेहि उपलक्खितत्ता सोळसपरिवाराति वुच्‍चति। पोत्थकेसु पन कत्थचि ‘‘परिवारो’’ति एत्तकमेव दिस्सति, बहूसु पन पोत्थकेसु दीघनिकायट्ठकथायं अभिधम्मट्ठकथायञ्‍च ‘‘सोळसपरिवारा’’ति एवमेव वुत्तत्ता अयम्पि पाठो न सक्‍का पटिबाहितुन्ति तस्सेवत्थो वुत्तो।

    Ubhayāni pātimokkhānīti bhikkhubhikkhunīpātimokkhavasena. Dve vibhaṅgānīti bhikkhubhikkhunīvibhaṅgavaseneva dve vibhaṅgāni. Dvāvīsati khandhakānīti mahāvaggacūḷavaggesu āgatāni dvāvīsati khandhakāni. Soḷasaparivārāti soḷasahi parivārehi upalakkhitattā soḷasaparivārāti vuttaṃ. Tathā hi parivārapāḷiyaṃ ‘‘yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññatta’’ntiādinā (pari. 1) paññattivāro, tato paraṃ ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’tiādinā (pari. 157) katāpattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī’’tiādippabhedo (pari. 182) vipattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā’’tiādippabhedo (pari. 183) saṅgahavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhantī’’tiādinā (pari. 184) samuṭṭhānavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇa’’ntiādinā (pari. 185) adhikaraṇavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī’’tiādippabhedo (pari. 186) samathavāro, tadanantaraṃ samuccayavāro cāti aṭṭha vārā vuttā. Tato paraṃ ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’ntiādinā (pari. 188) nayena puna paccayavasena eko paññattivāro, tassa vasena purimasadisā eva katāpattivārādayo satta vārāti evaṃ aparepi aṭṭha vārā vuttā. Iti imāni aṭṭha, purimānipi aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṃ teneva nayena bhikkhunivibhaṅgepi soḷasa vārā āgatāti imehi soḷasahi vārehi upalakkhitattā soḷasaparivārāti vuccati. Potthakesu pana katthaci ‘‘parivāro’’ti ettakameva dissati, bahūsu pana potthakesu dīghanikāyaṭṭhakathāyaṃ abhidhammaṭṭhakathāyañca ‘‘soḷasaparivārā’’ti evameva vuttattā ayampi pāṭho na sakkā paṭibāhitunti tassevattho vutto.

    ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहोति ब्रह्मजालसुत्तादीनि चतुत्तिंस सुत्तानि सङ्गय्हन्ति एत्थ, एतेनाति वा ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो। वुत्तप्पमाणानं वा सुत्तानं सङ्गहो एतस्साति ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहोति। एवं सेसेसुपि वेदितब्बं।

    Brahmajālādicatuttiṃsasuttasaṅgahoti brahmajālasuttādīni catuttiṃsa suttāni saṅgayhanti ettha, etenāti vā brahmajālādicatuttiṃsasuttasaṅgaho. Vuttappamāṇānaṃ vā suttānaṃ saṅgaho etassāti brahmajālādicatuttiṃsasuttasaṅgahoti. Evaṃ sesesupi veditabbaṃ.

    विविधविसेसनयत्ताति इमिस्सा गाथाय अत्थं विभावेन्तो आह ‘‘विविधा ही’’तिआदि। दळ्हीकम्मसिथिलकरणप्पयोजनाति यथाक्‍कमं लोकवज्‍जेसु सिक्खापदेसु दळ्हीकम्मप्पयोजना, पण्णत्तिवज्‍जेसु सिथिलकरणप्पयोजनाति वेदितब्बं। अज्झाचारनिसेधनतोति सञ्‍ञमवेलं अतिभवित्वा पवत्तो आचारो अज्झाचारो, वीतिक्‍कमो, तस्स निसेधनतोति अत्थो। तेनाति विविधनयत्तादिहेतुना। एतन्ति ‘‘विविधविसेसनयत्ता’’तिआदिगाथावचनं। एतस्साति विनयस्स। इतरं पनाति सुत्तं।

    Vividhavisesanayattāti imissā gāthāya atthaṃ vibhāvento āha ‘‘vividhā hī’’tiādi. Daḷhīkammasithilakaraṇappayojanāti yathākkamaṃ lokavajjesu sikkhāpadesu daḷhīkammappayojanā, paṇṇattivajjesu sithilakaraṇappayojanāti veditabbaṃ. Ajjhācāranisedhanatoti saññamavelaṃ atibhavitvā pavatto ācāro ajjhācāro, vītikkamo, tassa nisedhanatoti attho. Tenāti vividhanayattādihetunā. Etanti ‘‘vividhavisesanayattā’’tiādigāthāvacanaṃ. Etassāti vinayassa. Itaraṃ panāti suttaṃ.

    इदानि अत्थानं सूचनतोतिआदिगाथाय अत्थं पकासेन्तो आह ‘‘तञ्ही’’तिआदि। अत्तत्थपरत्थादिभेदेति यो तं सुत्तं सज्झायति सुणाति वाचेति चिन्तेति देसेति च, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सपि होति, तेन परस्स साधेतब्बतो परस्सपि होतीति तदुभयं तं सुत्तं सूचेति दीपेति। तथा दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरत्थे चाति एवमादिभेदे अत्थे आदिसद्देन सङ्गण्हाति। अत्थसद्दो चायं हितपरियायवचनो, न भासितत्थवचनो। यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति परस्सपीति अयमत्थो वुत्तो सिया, सुत्तेन च यो अत्थो पकासितो, सो तस्सेव होति, न तेन परत्थो सूचितो होतीति। तेन सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्तग्गहणञ्‍च न कत्तब्बं। अत्तत्थपरत्थविनिमुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्‍च न कत्तब्बं, तस्मा यथावुत्तस्स हितपरियायस्स अत्थस्स सुत्ते असम्भवतो सुत्ताधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता।

    Idāni atthānaṃ sūcanatotiādigāthāya atthaṃ pakāsento āha ‘‘tañhī’’tiādi. Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati suṇāti vāceti cinteti deseti ca, suttena saṅgahito sīlādiattho tassapi hoti, tena parassa sādhetabbato parassapi hotīti tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikatthe lokiyalokuttaratthe cāti evamādibhede atthe ādisaddena saṅgaṇhāti. Atthasaddo cāyaṃ hitapariyāyavacano, na bhāsitatthavacano. Yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti parassapīti ayamattho vutto siyā, suttena ca yo attho pakāsito, so tasseva hoti, na tena parattho sūcito hotīti. Tena sūcetabbassa paratthassa nivattetabbassa abhāvā attaggahaṇañca na kattabbaṃ. Attatthaparatthavinimuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ, tasmā yathāvuttassa hitapariyāyassa atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā vuttā.

    अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयो अत्थप्पभेदा ‘‘न हञ्‍ञदत्थत्थि पसंसलाभा’’ति एतस्स पदस्स निद्देसे (महानि॰ ६३) वुत्ता अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थो, उत्तानो अत्थो, गम्भीरो अत्थो, गुळ्हो अत्थो, पटिच्छन्‍नो अत्थो, नेय्यो अत्थो, नीतो अत्थो, अनवज्‍जो अत्थो, निक्‍किलेसो अत्थो, वोदानो अत्थो, परमत्थोति, ते अत्थे सुत्तं सूचेतीति अत्थो गहेतब्बो। तथा हि किञ्‍चापि सुत्तनिरपेक्खं अत्तत्थादयो वुत्ता सुत्तत्थभावेन अनिद्दिट्ठत्ता, तेसु पन एकोपि अत्थप्पभेदो सुत्तेन दीपेतब्बतं नातिक्‍कमति, तस्मा ते अत्थे सुत्तं सूचेतीति वुच्‍चति। इमस्मिञ्‍च अत्थविकप्पे अत्थ-सद्दोयं भासितत्थपरियायोपि होति। एत्थ हि पुरिमका पञ्‍च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थभेदा, पच्छिमका पन उभयसभावा। तत्थ दुरधिगमताय विभावने अगाधभावो गम्भीरो, न विवटो गुळ्हो, मूलुदकादयो विय पंसुना अक्खरसन्‍निवेसादिना तिरोहितो पटिच्छन्‍नो। निद्धारेत्वा ञापेतब्बो नेय्यो, यथारुतवसेन वेदितब्बो नीतो। अनवज्‍जनिक्‍किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियधम्मवसेन वा। परमत्थो निब्बानं, धम्मानं अविपरीतसभावो एव वा।

    Atha vā suttaṃ anapekkhitvā ye attatthādayo atthappabhedā ‘‘na haññadatthatthi pasaṃsalābhā’’ti etassa padassa niddese (mahāni. 63) vuttā attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko attho, uttāno attho, gambhīro attho, guḷho attho, paṭicchanno attho, neyyo attho, nīto attho, anavajjo attho, nikkileso attho, vodāno attho, paramatthoti, te atthe suttaṃ sūcetīti attho gahetabbo. Tathā hi kiñcāpi suttanirapekkhaṃ attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana ekopi atthappabhedo suttena dīpetabbataṃ nātikkamati, tasmā te atthe suttaṃ sūcetīti vuccati. Imasmiñca atthavikappe attha-saddoyaṃ bhāsitatthapariyāyopi hoti. Ettha hi purimakā pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane agādhabhāvo gambhīro, na vivaṭo guḷho, mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno. Niddhāretvā ñāpetabbo neyyo, yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyadhammavasena vā. Paramattho nibbānaṃ, dhammānaṃ aviparītasabhāvo eva vā.

    अथ वा अत्तना च अप्पिच्छो होतीति अत्तत्थं, अप्पिच्छाकथञ्‍च परेसं कत्ता होतीति परत्थं सूचेति। एवं ‘‘अत्तना च पाणातिपाता पटिविरतो होती’’तिआदीनि (अ॰ नि॰ ४.९९) सुत्तानि योजेतब्बानि। विनयाभिधम्मेहि च विसेसेत्वा सुत्तसद्दस्स अत्थो वत्तब्बो, तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय अत्तहितपरहितादीनि सातिसयं पकासितानि होन्ति तप्पधानभावतो, न आणाधम्मसभाववसप्पवत्तायाति इदमेव अत्थानं सूचनतो सुत्तन्ति वुत्तं। एवञ्‍च कत्वा ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्‍न’’न्ति (पाचि॰ ६५५) च ‘‘सकवादे पञ्‍च सुत्तसतानी’’ति (ध॰ स॰ अट्ठ॰ निदानकथा) च एवमादीसु सुत्तसद्दो उपचरितोति गहेतब्बो।

    Atha vā attanā ca appiccho hotīti attatthaṃ, appicchākathañca paresaṃ kattā hotīti paratthaṃ sūceti. Evaṃ ‘‘attanā ca pāṇātipātā paṭivirato hotī’’tiādīni (a. ni. 4.99) suttāni yojetabbāni. Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitādīni sātisayaṃ pakāsitāni honti tappadhānabhāvato, na āṇādhammasabhāvavasappavattāyāti idameva atthānaṃ sūcanato suttanti vuttaṃ. Evañca katvā ‘‘ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpanna’’nti (pāci. 655) ca ‘‘sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā) ca evamādīsu suttasaddo upacaritoti gahetabbo.

    सुत्तेसु आणाधम्मसभावा च वेनेय्यज्झासयं अनुवत्तन्ति, न विनयाभिधम्मेसु विय वेनेय्यज्झासयो आणाधम्मसभावे, तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना होतीति ‘‘सुवुत्ता चेत्थ अत्था’’तिआदि वुत्तं। ‘‘एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना’’ति इदम्पि वेनेय्यानं हितसम्पापने सुत्तन्तदेसनाय तप्परभावंयेव सन्धाय वुत्तं। तप्परभावो च वेनेय्यज्झासयानुलोमतो दट्ठब्बो। तेनेवाह ‘‘वेनेय्यज्झासयानुलोमेन वुत्तत्ता’’ति । विनयदेसनं विय इस्सरभावतो आणापतिट्ठापनवसेन अदेसेत्वा वेनेय्यानं अज्झासयानुलोमेन चरियानुरूपं वुत्तत्ता देसितत्ताति अत्थो।

    Suttesu āṇādhammasabhāvā ca veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve, tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti ‘‘suvuttā cettha atthā’’tiādi vuttaṃ. ‘‘Ekantahitapaṭilābhasaṃvattanikā suttantadesanā’’ti idampi veneyyānaṃ hitasampāpane suttantadesanāya tapparabhāvaṃyeva sandhāya vuttaṃ. Tapparabhāvo ca veneyyajjhāsayānulomato daṭṭhabbo. Tenevāha ‘‘veneyyajjhāsayānulomena vuttattā’’ti . Vinayadesanaṃ viya issarabhāvato āṇāpatiṭṭhāpanavasena adesetvā veneyyānaṃ ajjhāsayānulomena cariyānurūpaṃ vuttattā desitattāti attho.

    अनुपुब्बसिक्खादिवसेन कालन्तरे अभिनिप्फत्तिं दस्सेन्तो आह ‘‘सस्समिव फल’’न्ति। पसवतीति फलति, निप्फादेतीति अत्थो। उपायसमङ्गीनंयेव निप्फज्‍जनभावं दस्सेन्तो ‘‘धेनु विय खीर’’न्ति आह। धेनुतोपि हि उपायवन्तानंयेव खीरपटिलाभो होति। अनुपायेन हि अकाले अजातवच्छं धेनुं दोहन्तो कालेपि वा विसाणं गहेत्वा दोहन्तो नेव खीरं पटिलभति। ‘‘सुत्ताणा’’ति एतस्स अत्थं पकासेतुं ‘‘सुट्ठु च ने तायती’’ति वुत्तं।

    Anupubbasikkhādivasena kālantare abhinipphattiṃ dassento āha ‘‘sassamiva phala’’nti. Pasavatīti phalati, nipphādetīti attho. Upāyasamaṅgīnaṃyeva nipphajjanabhāvaṃ dassento ‘‘dhenu viya khīra’’nti āha. Dhenutopi hi upāyavantānaṃyeva khīrapaṭilābho hoti. Anupāyena hi akāle ajātavacchaṃ dhenuṃ dohanto kālepi vā visāṇaṃ gahetvā dohanto neva khīraṃ paṭilabhati. ‘‘Suttāṇā’’ti etassa atthaṃ pakāsetuṃ ‘‘suṭṭhu ca ne tāyatī’’ti vuttaṃ.

    सुत्तसभागन्ति सुत्तसदिसं। सुत्तसभागतंयेव दस्सेन्तो आह ‘‘यथा ही’’तिआदि। तच्छकानं सुत्तन्ति वड्ढकीनं काळसुत्तं। पमाणं होतीति तदनुसारेन तच्छनतो। एवमेतम्पि विञ्‍ञूनन्ति यथा काळसुत्तं पसारेत्वा सञ्‍ञाणे कते गहेतब्बं विस्सज्‍जेतब्बञ्‍च पञ्‍ञायति, एवं विवादेसु उप्पन्‍नेसु सुत्ते आनीतमत्ते ‘‘इदं गहेतब्बं, इदं विस्सज्‍जेतब्ब’’न्ति विञ्‍ञूनं पाकटत्ता विवादो वूपसम्मतीति एतम्पि सुत्तं विञ्‍ञूनं पमाणं होतीति अत्थो। इदानि अञ्‍ञथापि सुत्तसभागतं दस्सेन्तो आह ‘‘यथा चा’’तिआदि। सुत्तं विय पमाणत्ता सङ्गाहकत्ता च सुत्तमिव सुत्तन्ति वुत्तं होति। एत्थ च अत्तत्थादिविधाने सुत्तस्स पमाणभावो अत्तत्थादीनंयेव च सङ्गाहकत्तं योजेतब्बं तदत्थप्पकासनपधानत्ता सुत्तस्स। विनयाभिधम्मेहि विसेसत्तञ्‍च पुब्बे वुत्तनयेनेव योजेतब्बं। एतन्ति ‘‘अत्थानं सूचनतो’’तिआदिकं अत्थवचनं। एतस्साति सुत्तस्स।

    Suttasabhāganti suttasadisaṃ. Suttasabhāgataṃyeva dassento āha ‘‘yathā hī’’tiādi. Tacchakānaṃ suttanti vaḍḍhakīnaṃ kāḷasuttaṃ. Pamāṇaṃ hotīti tadanusārena tacchanato. Evametampi viññūnanti yathā kāḷasuttaṃ pasāretvā saññāṇe kate gahetabbaṃ vissajjetabbañca paññāyati, evaṃ vivādesu uppannesu sutte ānītamatte ‘‘idaṃ gahetabbaṃ, idaṃ vissajjetabba’’nti viññūnaṃ pākaṭattā vivādo vūpasammatīti etampi suttaṃ viññūnaṃ pamāṇaṃ hotīti attho. Idāni aññathāpi suttasabhāgataṃ dassento āha ‘‘yathā cā’’tiādi. Suttaṃ viya pamāṇattā saṅgāhakattā ca suttamiva suttanti vuttaṃ hoti. Ettha ca attatthādividhāne suttassa pamāṇabhāvo attatthādīnaṃyeva ca saṅgāhakattaṃ yojetabbaṃ tadatthappakāsanapadhānattā suttassa. Vinayābhidhammehi visesattañca pubbe vuttanayeneva yojetabbaṃ. Etanti ‘‘atthānaṃ sūcanato’’tiādikaṃ atthavacanaṃ. Etassāti suttassa.

    न्ति यस्मा। एत्थाति अभिधम्मे। अभिक्‍कमन्तीति एत्थ अभि-सद्दो कमनकिरियाय वुड्ढिभावं अतिरेकतं दीपेतीति आह ‘‘अभिक्‍कमन्तीतिआदीसु वुड्ढियं आगतो’’ति। अभिञ्‍ञाताति अड्ढचन्दादिना केनचि सञ्‍ञाणेन ञाता पञ्‍ञाता पाकटाति अत्थो। अड्ढचन्दादिभावो हि रत्तिया उपलक्खणवसेन सञ्‍ञाणं होति, यस्मा अड्ढो चन्दो, तस्मा अट्ठमी, यस्मा ऊनो, तस्मा चातुद्दसी, यस्मा पुण्णो, तस्मा पन्‍नरसीति। अभिलक्खिताति एत्थापि अयमेवत्थो वेदितब्बो। अभिलक्खितसद्दपरियायो अभिञ्‍ञातसद्दोति आह ‘‘अभिञ्‍ञाता अभिलक्खितातिआदीसु लक्खणे’’ति। एत्थ च वाचकसद्दन्तरसन्‍निधानेन निपातानं तदत्थजोतकमत्तत्ता लक्खितसद्दत्थजोतको अभिसद्दो लक्खणे वत्ततीति वुत्तो। राजाभिराजाति राजूहि पूजेतुं अरहो राजा। पूजितेति पूजारहे।

    Yanti yasmā. Etthāti abhidhamme. Abhikkamantīti ettha abhi-saddo kamanakiriyāya vuḍḍhibhāvaṃ atirekataṃ dīpetīti āha ‘‘abhikkamantītiādīsu vuḍḍhiyaṃ āgato’’ti. Abhiññātāti aḍḍhacandādinā kenaci saññāṇena ñātā paññātā pākaṭāti attho. Aḍḍhacandādibhāvo hi rattiyā upalakkhaṇavasena saññāṇaṃ hoti, yasmā aḍḍho cando, tasmā aṭṭhamī, yasmā ūno, tasmā cātuddasī, yasmā puṇṇo, tasmā pannarasīti. Abhilakkhitāti etthāpi ayamevattho veditabbo. Abhilakkhitasaddapariyāyo abhiññātasaddoti āha ‘‘abhiññātā abhilakkhitātiādīsu lakkhaṇe’’ti. Ettha ca vācakasaddantarasannidhānena nipātānaṃ tadatthajotakamattattā lakkhitasaddatthajotako abhisaddo lakkhaṇe vattatīti vutto. Rājābhirājāti rājūhi pūjetuṃ araho rājā. Pūjiteti pūjārahe.

    अभिधम्मेति ‘‘सुपिनन्तेन सुक्‍कविस्सट्ठिया अनापत्तिभावेपि अकुसलचेतना उपलब्भती’’तिआदिना विनयपञ्‍ञत्तिया सङ्करविरहिते धम्मे। ‘‘पुब्बापरविरोधाभावतो धम्मानंयेव च अञ्‍ञमञ्‍ञसङ्करविरहिते धम्मे’’तिपि वदन्ति। ‘‘पाणातिपातो अकुसल’’न्ति एवमादीसु च मरणाधिप्पायस्स जीवितिन्द्रियुपच्छेदकपयोगसमुट्ठापिका चेतना अकुसलं, न पाणसङ्खातजीवितिन्द्रियस्स उपच्छेदसङ्खातो अतिपातो, तथा अदिन्‍नस्स परसन्तकस्स आदानसङ्खाता विञ्‍ञत्ति अब्याकतो धम्मो, तंविञ्‍ञत्तिसमुट्ठापिका थेय्यचेतना अकुसलो धम्मोति एवमादिनापि अञ्‍ञमञ्‍ञसङ्करविरहिते धम्मेति अत्थो वेदितब्बो। अभिविनयेति एत्थ ‘‘जातरूपरजतं न पटिग्गहेतब्ब’’न्ति वदन्तो विनये विनेति नाम। एत्थ ‘‘एवं पटिग्गण्हतो पाचित्तियं, एवं दुक्‍कटन्ति वदन्तो च अभिविनये विनेति नामा’’ति वदन्ति। तस्मा जातरूपरजतं थेय्यचित्तेन परसन्तकं गण्हन्तस्स यथावत्थु पाराजिकथुल्‍लच्‍चयदुक्‍कटेसु अञ्‍ञतरं, भण्डागारिकसीसेन गण्हन्तस्स पाचित्तियं, अत्तत्थाय गण्हन्तस्स निस्सग्गियं पाचित्तियं। केवलं लोलताय गण्हन्तस्स अनामासदुक्‍कटं, रूपियछड्डकस्स सम्मतस्स अनापत्तीति एवं अञ्‍ञमञ्‍ञसङ्करविरहिते विनये पटिबलो विनेतुन्ति अत्थो वेदितब्बो। अभिक्‍कन्तेनाति एत्थ कन्तिया अधिकत्तं अभिसद्दो दीपेतीति आह ‘‘अधिके’’ति।

    Abhidhammeti ‘‘supinantena sukkavissaṭṭhiyā anāpattibhāvepi akusalacetanā upalabbhatī’’tiādinā vinayapaññattiyā saṅkaravirahite dhamme. ‘‘Pubbāparavirodhābhāvato dhammānaṃyeva ca aññamaññasaṅkaravirahite dhamme’’tipi vadanti. ‘‘Pāṇātipāto akusala’’nti evamādīsu ca maraṇādhippāyassa jīvitindriyupacchedakapayogasamuṭṭhāpikā cetanā akusalaṃ, na pāṇasaṅkhātajīvitindriyassa upacchedasaṅkhāto atipāto, tathā adinnassa parasantakassa ādānasaṅkhātā viññatti abyākato dhammo, taṃviññattisamuṭṭhāpikā theyyacetanā akusalo dhammoti evamādināpi aññamaññasaṅkaravirahite dhammeti attho veditabbo. Abhivinayeti ettha ‘‘jātarūparajataṃ na paṭiggahetabba’’nti vadanto vinaye vineti nāma. Ettha ‘‘evaṃ paṭiggaṇhato pācittiyaṃ, evaṃ dukkaṭanti vadanto ca abhivinaye vineti nāmā’’ti vadanti. Tasmā jātarūparajataṃ theyyacittena parasantakaṃ gaṇhantassa yathāvatthu pārājikathullaccayadukkaṭesu aññataraṃ, bhaṇḍāgārikasīsena gaṇhantassa pācittiyaṃ, attatthāya gaṇhantassa nissaggiyaṃ pācittiyaṃ. Kevalaṃ lolatāya gaṇhantassa anāmāsadukkaṭaṃ, rūpiyachaḍḍakassa sammatassa anāpattīti evaṃ aññamaññasaṅkaravirahite vinaye paṭibalo vinetunti attho veditabbo. Abhikkantenāti ettha kantiyā adhikattaṃ abhisaddo dīpetīti āha ‘‘adhike’’ti.

    ननु च ‘‘अभिक्‍कमन्ती’’ति एत्थ अभिसद्दो कमनकिरियाय वुड्ढिभावं अतिरेकतं दीपेति, ‘‘अभिञ्‍ञाता अभिलक्खिता’’ति एत्थ ञाणलक्खणकिरियानं सुपाकटत्ता विसेसं, ‘‘अभिक्‍कन्तेना’’ति एत्थ कन्तिया अधिकत्तं विसिट्ठतं दीपेतीति इदं ताव युत्तं किरियाविसेसकत्ता उपसग्गस्स, ‘‘अभिराजा अभिविनयो’’ति पन पूजितपरिच्छिन्‍नेसु राजविनयेसु अभिसद्दो वत्ततीति कथमेतं युज्‍जेय्याति चे? इधापि नत्थि दोसो पूजनपरिच्छेदनकिरियादीपनतो, ताहि च किरियाहि राजविनयानं युत्तत्ता, तस्मा एत्थ अतिमालादीसु अतिसद्दो विय अभिसद्दो सह साधनेन किरियं वदतीति अभिराजअभिविनयसद्दा सिद्धा, एवं अभिधम्मसद्दे अभिसद्दो सह साधनेन वुड्ढियादिकिरियं दीपेतीति अयमत्थो दस्सितोति दट्ठब्बं।

    Nanu ca ‘‘abhikkamantī’’ti ettha abhisaddo kamanakiriyāya vuḍḍhibhāvaṃ atirekataṃ dīpeti, ‘‘abhiññātā abhilakkhitā’’ti ettha ñāṇalakkhaṇakiriyānaṃ supākaṭattā visesaṃ, ‘‘abhikkantenā’’ti ettha kantiyā adhikattaṃ visiṭṭhataṃ dīpetīti idaṃ tāva yuttaṃ kiriyāvisesakattā upasaggassa, ‘‘abhirājā abhivinayo’’ti pana pūjitaparicchinnesu rājavinayesu abhisaddo vattatīti kathametaṃ yujjeyyāti ce? Idhāpi natthi doso pūjanaparicchedanakiriyādīpanato, tāhi ca kiriyāhi rājavinayānaṃ yuttattā, tasmā ettha atimālādīsu atisaddo viya abhisaddo saha sādhanena kiriyaṃ vadatīti abhirājaabhivinayasaddā siddhā, evaṃ abhidhammasadde abhisaddo saha sādhanena vuḍḍhiyādikiriyaṃ dīpetīti ayamattho dassitoti daṭṭhabbaṃ.

    एत्थ चाति अभिधम्मे। भावेतीति चित्तस्स वड्ढनं वुत्तं। फरित्वाति आरम्मणस्स वड्ढनं वुत्तं। वुड्ढिमन्तोति भावनाफरणवुड्ढीहि वुड्ढिमन्तोपि धम्मा वुत्ताति अत्थो। आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि। लक्खणीयत्ताति सञ्‍जानितब्बत्ता। एकन्ततो लोकुत्तरधम्मानंयेव पूजारहत्ता ‘‘सेक्खा धम्मा’’तिआदिना लोकुत्तरायेव पूजिताति दस्सिता। सभावपरिच्छिन्‍नत्ताति फुसनादिसभावेन परिच्छिन्‍नत्ता। अधिकापि धम्मा वुत्ताति एत्थ कामावचरेहि महन्तभावतो महग्गता धम्मापि अधिका नाम होन्तीति तेहि सद्धिं अधिका धम्मा वुत्ता।

    Etthati abhidhamme. Bhāvetīti cittassa vaḍḍhanaṃ vuttaṃ. Pharitvāti ārammaṇassa vaḍḍhanaṃ vuttaṃ. Vuḍḍhimantoti bhāvanāpharaṇavuḍḍhīhi vuḍḍhimantopi dhammā vuttāti attho. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Lakkhaṇīyattāti sañjānitabbattā. Ekantato lokuttaradhammānaṃyeva pūjārahattā ‘‘sekkhā dhammā’’tiādinā lokuttarāyeva pūjitāti dassitā. Sabhāvaparicchinnattāti phusanādisabhāvena paricchinnattā. Adhikāpi dhammā vuttāti ettha kāmāvacarehi mahantabhāvato mahaggatā dhammāpi adhikā nāma hontīti tehi saddhiṃ adhikā dhammā vuttā.

    यं पनेत्थ अविसिट्ठन्ति एत्थ विनयादीसु तीसु अञ्‍ञमञ्‍ञविसिट्ठेसु यं अविसिट्ठं समानं, तं पिटकसद्दन्ति अत्थो। विनयादयो हि तयो सद्दा अञ्‍ञमञ्‍ञं असाधारणत्ता विसिट्ठा नाम, पिटकसद्दो पन तेहि तीहिपि साधारणत्ता अविसिट्ठोति वुच्‍चति। मा पिटकसम्पदानेनाति पाळिसम्पदानवसेन मा गण्हथाति वुत्तं होति। कुदालञ्‍च पिटकञ्‍च कुदालपिटकं। तत्थ कु वुच्‍चति पथवी, तस्सा दालनतो विदालनतो अयोमयो उपकरणविसेसो कुदालं नाम, तालपण्णवेत्तलतादीहि कतो भाजनविसेसो पिटकं नाम, तं आदाय गहेत्वाति अत्थो। यथावुत्तेनाति ‘‘एवं दुविधत्थेना’’तिआदिना वुत्तप्पकारेन।

    Yaṃ panettha avisiṭṭhanti ettha vinayādīsu tīsu aññamaññavisiṭṭhesu yaṃ avisiṭṭhaṃ samānaṃ, taṃ piṭakasaddanti attho. Vinayādayo hi tayo saddā aññamaññaṃ asādhāraṇattā visiṭṭhā nāma, piṭakasaddo pana tehi tīhipi sādhāraṇattā avisiṭṭhoti vuccati. Mā piṭakasampadānenāti pāḷisampadānavasena mā gaṇhathāti vuttaṃ hoti. Kudālañca piṭakañca kudālapiṭakaṃ. Tattha ku vuccati pathavī, tassā dālanato vidālanato ayomayo upakaraṇaviseso kudālaṃ nāma, tālapaṇṇavettalatādīhi kato bhājanaviseso piṭakaṃ nāma, taṃ ādāya gahetvāti attho. Yathāvuttenāti ‘‘evaṃ duvidhatthenā’’tiādinā vuttappakārena.

    देसनासासनकथाभेदन्ति एत्थ कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अभिसज्‍जनं पबोधनं देसना। सासितब्बपुग्गलगतेन यथापराधादिना सासितब्बभावेन अनुसासनं विनयनं सासनं । कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धताकरणं कथाति वुच्‍चति। तस्मा देसितारं भगवन्तमपेक्खित्वा देसना, सासितब्बपुग्गलवसेन सासनं, कथेतब्बस्स अत्थस्स वसेन कथाति एवमेत्थ देसनादीनं नानाकरणं वेदितब्बं। एत्थ च किञ्‍चापि देसनादयो देसेतब्बादिनिरपेक्खा न होन्ति, आणादयो पन विसेसतो देसकादिअधीनाति तंतंविसेसयोगवसेन देसनादीनं भेदो वुत्तो। तथा हि आणाविधानं विसेसतो आणारहाधीनं तत्थ कोसल्‍लयोगतो। एवं वोहारपरमत्थविधानानि च विधायकाधीनानीति आणादिविधिनो देसकायत्तता वुत्ता। अपराधज्झासयानुरूपं विय धम्मानुरूपम्पि सासनं विसेसतो, तथा विनेतब्बपुग्गलापेक्खन्ति सासितब्बपुग्गलवसेन सासनं वुत्तं। संवरासंवरनामरूपानं विय विनिवेठेतब्बाय दिट्ठियापि कथनं सति वाचावत्थुस्मिं नासतीति विसेसतो तदधीनन्ति कथेतब्बस्स अत्थस्स वसेन कथा वुत्ता। भेदसद्दो विसुं विसुं योजेतब्बो ‘‘देसनाभेदं सासनभेदं कथाभेदञ्‍च यथारहं परिदीपये’’ति। भेदन्ति च नानत्तन्ति अत्थो। तेसु पिटकेसु सिक्खा च पहानानि च गम्भीरभावो च सिक्खापहानगम्भीरभावं, तञ्‍च यथारहं परिदीपयेति अत्थो। परियत्तिभेदञ्‍च विभावयेति सम्बन्धो।

    Desanāsāsanakathābhedanti ettha kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā abhisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādinā sāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhatākaraṇaṃ kathāti vuccati. Tasmā desitāraṃ bhagavantamapekkhitvā desanā, sāsitabbapuggalavasena sāsanaṃ, kathetabbassa atthassa vasena kathāti evamettha desanādīnaṃ nānākaraṇaṃ veditabbaṃ. Ettha ca kiñcāpi desanādayo desetabbādinirapekkhā na honti, āṇādayo pana visesato desakādiadhīnāti taṃtaṃvisesayogavasena desanādīnaṃ bhedo vutto. Tathā hi āṇāvidhānaṃ visesato āṇārahādhīnaṃ tattha kosallayogato. Evaṃ vohāraparamatthavidhānāni ca vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā. Aparādhajjhāsayānurūpaṃ viya dhammānurūpampi sāsanaṃ visesato, tathā vinetabbapuggalāpekkhanti sāsitabbapuggalavasena sāsanaṃ vuttaṃ. Saṃvarāsaṃvaranāmarūpānaṃ viya viniveṭhetabbāya diṭṭhiyāpi kathanaṃ sati vācāvatthusmiṃ nāsatīti visesato tadadhīnanti kathetabbassa atthassa vasena kathā vuttā. Bhedasaddo visuṃ visuṃ yojetabbo ‘‘desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye’’ti. Bhedanti ca nānattanti attho. Tesu piṭakesu sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvaṃ, tañca yathārahaṃ paridīpayeti attho. Pariyattibhedañca vibhāvayeti sambandho.

    परियत्तिभेदन्ति च परियापुणनभेदन्ति अत्थो। यहिन्ति यस्मिं विनयादिके पिटके। यं सम्पत्तिञ्‍च विपत्तिञ्‍च यथा पापुणाति, तम्पि सब्बं विभावयेति सम्बन्धो। अथ वा यं परियत्तिभेदं सम्पत्तिञ्‍च विपत्तिञ्‍चापि यहिं यथा पापुणाति, तम्पि सब्बं विभावयेति योजेतब्बं। एत्थ यथाति येहि उपारम्भादिहेतुपरियापुणनादिप्पकारेहि उपारम्भनिस्सरणधम्मकोसकरक्खणहेतुपरियापुणनं सुप्पटिपत्ति दुप्पटिपत्तीति एतेहि पकारेहीति वुत्तं होति।

    Pariyattibhedanti ca pariyāpuṇanabhedanti attho. Yahinti yasmiṃ vinayādike piṭake. Yaṃ sampattiñca vipattiñca yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti sambandho. Atha vā yaṃ pariyattibhedaṃ sampattiñca vipattiñcāpi yahiṃ yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti yojetabbaṃ. Ettha yathāti yehi upārambhādihetupariyāpuṇanādippakārehi upārambhanissaraṇadhammakosakarakkhaṇahetupariyāpuṇanaṃ suppaṭipatti duppaṭipattīti etehi pakārehīti vuttaṃ hoti.

    परिदीपना विभावना चाति हेट्ठा वुत्तस्स अनुरूपतो वुत्तं, अत्थतो पन एकमेव। आणारहेनाति आणं ठपेतुं अरहतीति आणारहो, भगवा। सो हि सम्मासम्बुद्धताय महाकारुणिकताय च अविपरीतहितोपदेसकभावेन पमाणवचनत्ता आणं पणेतुं अरहति, वोहारपरमत्थानम्पि सम्भवतो आह ‘‘आणाबाहुल्‍लतो’’ति। इतो परेसुपि एसेव नयो।

    Paridīpanā vibhāvanā cāti heṭṭhā vuttassa anurūpato vuttaṃ, atthato pana ekameva. Āṇārahenāti āṇaṃ ṭhapetuṃ arahatīti āṇāraho, bhagavā. So hi sammāsambuddhatāya mahākāruṇikatāya ca aviparītahitopadesakabhāvena pamāṇavacanattā āṇaṃ paṇetuṃ arahati, vohāraparamatthānampi sambhavato āha ‘‘āṇābāhullato’’ti. Ito paresupi eseva nayo.

    पठमन्ति विनयपिटकं। पचुरापराधा सेय्यसकत्थेरादयो। ते हि दोसबाहुल्‍लतो ‘‘पचुरापराधा’’ति वुत्ता। पचुरो बहुको बहुलो अपराधो दोसो वीतिक्‍कमो येसं ते पचुरापराधा। अनेकज्झासयातिआदीसु आसयोव अज्झासयो। सो च अत्थतो दिट्ठि ञाणञ्‍च, पभेदतो पन चतुब्बिधं होति। तथा हि पुब्बचरियवसेन आयतिं सति पच्‍चये उप्पज्‍जमानारहा सस्सतुच्छेदसङ्खाता मिच्छादिट्ठि सच्‍चानुलोमिकञाणकम्मस्सकतञ्‍ञाणसङ्खाता सम्मादिट्ठि च ‘‘आसयो’’ति वुच्‍चति। वुत्तञ्हेतं –

    Paṭhamanti vinayapiṭakaṃ. Pacurāparādhā seyyasakattherādayo. Te hi dosabāhullato ‘‘pacurāparādhā’’ti vuttā. Pacuro bahuko bahulo aparādho doso vītikkamo yesaṃ te pacurāparādhā. Anekajjhāsayātiādīsu āsayova ajjhāsayo. So ca atthato diṭṭhi ñāṇañca, pabhedato pana catubbidhaṃ hoti. Tathā hi pubbacariyavasena āyatiṃ sati paccaye uppajjamānārahā sassatucchedasaṅkhātā micchādiṭṭhi saccānulomikañāṇakammassakataññāṇasaṅkhātā sammādiṭṭhi ca ‘‘āsayo’’ti vuccati. Vuttañhetaṃ –

    ‘‘सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिका।

    ‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikā;

    यथाभूतञ्‍च यं ञाणं, एतं आसयसञ्‍ञित’’न्ति॥

    Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaññita’’nti.

    इदञ्‍च चतुब्बिधं आसयन्ति एत्थ सत्ता निवसन्तीति आसयोति वुच्‍चति। अनुसया कामरागभवरागदिट्ठिपटिघविचिकिच्छामानाविज्‍जावसेन सत्त। मूसिकविसं विय कारणलाभे उप्पज्‍जनारहा अनागता किलेसा, अतीता पच्‍चुप्पन्‍ना च तथेव वुच्‍चन्ति। न हि कालभेदेन धम्मानं सभावभेदो अत्थीति। चरियाति रागचरियादिका छ मूलचरिया, अन्तरभेदेन अनेकविधा, संसग्गवसेन पन तेसट्ठि होन्ति। अथ वा चरियाति चरितं, तं सुचरितदुच्‍चरितवसेन दुविधं। ‘‘अधिमुत्ति नाम ‘अज्‍जेव पब्बजिस्सामि, अज्‍जेव अरहत्तं गण्हिस्सामी’तिआदिना तन्‍निन्‍नभावेन पवत्तमानं सन्‍निट्ठान’’न्ति गण्ठिपदेसु वुत्तं। आचरियधम्मपालत्थेरेन पन ‘‘सत्तानं पुब्बचरियवसेन अभिरुची’’ति वुत्तं। सा दुविधा हीनपणीतभेदेन। यथानुलोमन्ति अज्झासयादीनं अनुरूपं। अहं ममाति सञ्‍ञिनोति दिट्ठिमानतण्हावसेन अहं ममाति एवं पवत्तसञ्‍ञिनो। यथाधम्मन्ति नत्थेत्थ अत्ता अत्तनियं वा, केवलं धम्ममत्तमेतन्ति एवं धम्मसभावानुरूपन्ति अत्थो।

    Idañca catubbidhaṃ āsayanti ettha sattā nivasantīti āsayoti vuccati. Anusayā kāmarāgabhavarāgadiṭṭhipaṭighavicikicchāmānāvijjāvasena satta. Mūsikavisaṃ viya kāraṇalābhe uppajjanārahā anāgatā kilesā, atītā paccuppannā ca tatheva vuccanti. Na hi kālabhedena dhammānaṃ sabhāvabhedo atthīti. Cariyāti rāgacariyādikā cha mūlacariyā, antarabhedena anekavidhā, saṃsaggavasena pana tesaṭṭhi honti. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. ‘‘Adhimutti nāma ‘ajjeva pabbajissāmi, ajjeva arahattaṃ gaṇhissāmī’tiādinā tanninnabhāvena pavattamānaṃ sanniṭṭhāna’’nti gaṇṭhipadesu vuttaṃ. Ācariyadhammapālattherena pana ‘‘sattānaṃ pubbacariyavasena abhirucī’’ti vuttaṃ. Sā duvidhā hīnapaṇītabhedena. Yathānulomanti ajjhāsayādīnaṃ anurūpaṃ. Ahaṃ mamāti saññinoti diṭṭhimānataṇhāvasena ahaṃ mamāti evaṃ pavattasaññino. Yathādhammanti natthettha attā attaniyaṃ vā, kevalaṃ dhammamattametanti evaṃ dhammasabhāvānurūpanti attho.

    संवरासंवरोति एत्थ संवरणं संवरो, कायवाचाहि अवीतिक्‍कमो। महन्तो संवरो असंवरो। वुड्ढिअत्थो हि अयं अ-कारो यथा ‘‘असेक्खा धम्मा’’ति, तस्मा खुद्दको महन्तो च संवरोति अत्थो। दिट्ठिविनिवेठनाति दिट्ठिया विमोचनं। अधिसीलसिक्खादीनं विभागो परतो पठमपाराजिकसंवण्णनाय आवि भविस्सति। सुत्तन्तपाळियं ‘‘विविच्‍चेव कामेही’’तिआदिना समाधिदेसनाबाहुल्‍लतो ‘‘सुत्तन्तपिटके अधिचित्तसिक्खा’’ति वुत्तं। वीतिक्‍कमप्पहानं किलेसानन्ति संकिलेसधम्मानं कम्मकिलेसानं वा यो कायवचीद्वारेहि वीतिक्‍कमो, तस्स पहानं। अनुसयवसेन सन्ताने अनुवत्तन्ता किलेसा कारणलाभे परियुट्ठितापि सीलभेदवसेन वीतिक्‍कमितुं न लभन्तीति आह ‘‘वीतिक्‍कमपटिपक्खत्ता सीलस्सा’’ति। परियुट्ठानप्पहानन्ति ओकासदानवसेन किलेसानं चित्ते कुसलप्पवत्तिं परियादियित्वा उट्ठानं परियुट्ठानं, तस्स पहानं चित्तसन्तानेसु उप्पत्तिवसेन किलेसानं परियुट्ठानस्स पहानन्ति वुत्तं होति। अनुसयप्पहानन्ति अप्पहीनभावेन सन्ताने अनु अनु सयनका कारणलाभे उप्पत्तिअरहा अनुसया। ते पन अनुरूपं कारणं लद्धा उप्पज्‍जनारहा थामगता कामरागादयो सत्त किलेसा, तेसं पहानं अनुसयप्पहानं। ते च सब्बसो अरियमग्गपञ्‍ञाय पहीयन्तीति आह ‘‘अनुसयपटिपक्खत्ता पञ्‍ञाया’’ति।

    Saṃvarāsaṃvaroti ettha saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Mahanto saṃvaro asaṃvaro. Vuḍḍhiattho hi ayaṃ a-kāro yathā ‘‘asekkhā dhammā’’ti, tasmā khuddako mahanto ca saṃvaroti attho. Diṭṭhiviniveṭhanāti diṭṭhiyā vimocanaṃ. Adhisīlasikkhādīnaṃ vibhāgo parato paṭhamapārājikasaṃvaṇṇanāya āvi bhavissati. Suttantapāḷiyaṃ ‘‘vivicceva kāmehī’’tiādinā samādhidesanābāhullato ‘‘suttantapiṭake adhicittasikkhā’’ti vuttaṃ. Vītikkamappahānaṃ kilesānanti saṃkilesadhammānaṃ kammakilesānaṃ vā yo kāyavacīdvārehi vītikkamo, tassa pahānaṃ. Anusayavasena santāne anuvattantā kilesā kāraṇalābhe pariyuṭṭhitāpi sīlabhedavasena vītikkamituṃ na labhantīti āha ‘‘vītikkamapaṭipakkhattā sīlassā’’ti. Pariyuṭṭhānappahānanti okāsadānavasena kilesānaṃ citte kusalappavattiṃ pariyādiyitvā uṭṭhānaṃ pariyuṭṭhānaṃ, tassa pahānaṃ cittasantānesu uppattivasena kilesānaṃ pariyuṭṭhānassa pahānanti vuttaṃ hoti. Anusayappahānanti appahīnabhāvena santāne anu anu sayanakā kāraṇalābhe uppattiarahā anusayā. Te pana anurūpaṃ kāraṇaṃ laddhā uppajjanārahā thāmagatā kāmarāgādayo satta kilesā, tesaṃ pahānaṃ anusayappahānaṃ. Te ca sabbaso ariyamaggapaññāya pahīyantīti āha ‘‘anusayapaṭipakkhattā paññāyā’’ti.

    तदङ्गप्पहानन्ति दीपालोकेनेव तमस्स दानादिपुञ्‍ञकिरियवत्थुगतेन तेन तेन कुसलङ्गेन तस्स तस्स अकुसलङ्गस्स पहानं ‘‘तदङ्गप्पहान’’न्ति वुच्‍चति। इध पन तेन तेन सुसील्यङ्गेन तस्स तस्स दुस्सील्यङ्गस्स पहानं ‘‘तदङ्गप्पहान’’न्ति वेदितब्बं। विक्खम्भनसमउच्छेदप्पहानानीति एत्थ उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणेन घटप्पहारेनेव जलतले सेवालस्स तेसं तेसं नीवरणानं धम्मानं विक्खम्भनवसेन पहानं विक्खम्भनप्पहानं। चतुन्‍नं अरियमग्गानं भावितत्ता तंतंमग्गवतो सन्ताने समुदयपक्खिकस्स किलेसगणस्स अच्‍चन्तं अप्पवत्तिसङ्खातसमुच्छेदवसेन पहानं समुच्छेदप्पहानंदुच्‍चरितसंकिलेसस्स पहानन्ति कायदुच्‍चरितादि दुट्ठु चरितं, किलेसेहि वा दूसितं चरितन्ति दुच्‍चरितं। तदेव यत्थ उप्पन्‍नं, तं सन्तानं सम्मा किलेसेति बाधयति उपतापेति चाति संकिलेसो, तस्स पहानं, कायवचीदुच्‍चरितवसेन पवत्तसंकिलेसस्स तदङ्गवसेन पहानन्ति वुत्तं होति। समाधिस्स कामच्छन्दपटिपक्खत्ता सुत्तन्तपिटके तण्हासंकिलेसस्स पहानं वुत्तं। अत्तादिविनिमुत्तसभावधम्मप्पकासनतो अभिधम्मपिटके दिट्ठिसंकिलेसस्स पहानं वुत्तं।

    Tadaṅgappahānanti dīpālokeneva tamassa dānādipuññakiriyavatthugatena tena tena kusalaṅgena tassa tassa akusalaṅgassa pahānaṃ ‘‘tadaṅgappahāna’’nti vuccati. Idha pana tena tena susīlyaṅgena tassa tassa dussīlyaṅgassa pahānaṃ ‘‘tadaṅgappahāna’’nti veditabbaṃ. Vikkhambhanasamaucchedappahānānīti ettha upacārappanābhedena samādhinā pavattinivāraṇena ghaṭappahāreneva jalatale sevālassa tesaṃ tesaṃ nīvaraṇānaṃ dhammānaṃ vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato santāne samudayapakkhikassa kilesagaṇassa accantaṃ appavattisaṅkhātasamucchedavasena pahānaṃ samucchedappahānaṃ. Duccaritasaṃkilesassa pahānanti kāyaduccaritādi duṭṭhu caritaṃ, kilesehi vā dūsitaṃ caritanti duccaritaṃ. Tadeva yattha uppannaṃ, taṃ santānaṃ sammā kileseti bādhayati upatāpeti cāti saṃkileso, tassa pahānaṃ, kāyavacīduccaritavasena pavattasaṃkilesassa tadaṅgavasena pahānanti vuttaṃ hoti. Samādhissa kāmacchandapaṭipakkhattā suttantapiṭake taṇhāsaṃkilesassa pahānaṃ vuttaṃ. Attādivinimuttasabhāvadhammappakāsanato abhidhammapiṭake diṭṭhisaṃkilesassa pahānaṃ vuttaṃ.

    एकमेकस्मिञ्‍चेत्थाति एतेसु तीसु पिटकेसु एकमेकस्मिं पिटकेति अत्थो दट्ठब्बो। धम्मोति पाळीति एत्थ पकट्ठानं उक्‍कट्ठानं सीलादिअत्थानं बोधनतो सभावनिरुत्तिभावतो बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो। ‘‘धम्मोति पाळीति एत्थ भगवता वुच्‍चमानस्स अत्थस्स वोहारस्स च दीपनो सद्दोयेव पाळि नामा’’ति गण्ठिपदेसु वुत्तं। अभिधम्मट्ठकथाय लिखिते सीहळगण्ठिपदे पन इदं वुत्तं – सभावत्थस्स सभाववोहारस्स च अनुरूपवसेन भगवता मनसा ववत्थापिता पण्डत्ति पाळीति वुच्‍चति। यदि सद्दोयेव पाळि सिया, पाळिया देसनाय च नानत्तेन भवितब्बं। मनसा ववत्थापिताय च पाळिया वचीभेदकरणमत्तं ठपेत्वा देसनाय नानत्तं नत्थि। तथा हि देसनं दस्सेन्तेन मनसा ववत्थापिताय पाळिया देसनाति वचीभेदकरणमत्तं विना पाळिया सह देसनाय अनञ्‍ञथा वुत्ता। तथा च उपरि ‘‘देसनाति पञ्‍ञत्ती’’ति वुत्तत्ता देसनाय अनञ्‍ञभावेन पाळिया पण्णत्तिभावो कथितो होति। अपिच यदि पाळिया अञ्‍ञायेव देसना सिया, ‘‘पाळिया च पाळिअत्थस्स च देसनाय च यथाभूतावबोधो’’ति वत्तब्बं सिया, एवं पन अवत्वा ‘‘पाळिया च पाळिअत्थस्स च यथाभूतावबोधो’’ति वुत्तत्ता पाळिया देसनाय च अनञ्‍ञभावो दस्सितो होति। एवञ्‍च कत्वा उपरि ‘‘देसना नाम पञ्‍ञत्ती’’ति दस्सेन्तेन देसनाय अनञ्‍ञभावतो पाळिया पण्णत्तिभावो कथितोव होतीति।

    Ekamekasmiñcetthāti etesu tīsu piṭakesu ekamekasmiṃ piṭaketi attho daṭṭhabbo. Dhammoti pāḷīti ettha pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. ‘‘Dhammoti pāḷīti ettha bhagavatā vuccamānassa atthassa vohārassa ca dīpano saddoyeva pāḷi nāmā’’ti gaṇṭhipadesu vuttaṃ. Abhidhammaṭṭhakathāya likhite sīhaḷagaṇṭhipade pana idaṃ vuttaṃ – sabhāvatthassa sabhāvavohārassa ca anurūpavasena bhagavatā manasā vavatthāpitā paṇḍatti pāḷīti vuccati. Yadi saddoyeva pāḷi siyā, pāḷiyā desanāya ca nānattena bhavitabbaṃ. Manasā vavatthāpitāya ca pāḷiyā vacībhedakaraṇamattaṃ ṭhapetvā desanāya nānattaṃ natthi. Tathā hi desanaṃ dassentena manasā vavatthāpitāya pāḷiyā desanāti vacībhedakaraṇamattaṃ vinā pāḷiyā saha desanāya anaññathā vuttā. Tathā ca upari ‘‘desanāti paññattī’’ti vuttattā desanāya anaññabhāvena pāḷiyā paṇṇattibhāvo kathito hoti. Apica yadi pāḷiyā aññāyeva desanā siyā, ‘‘pāḷiyā ca pāḷiatthassa ca desanāya ca yathābhūtāvabodho’’ti vattabbaṃ siyā, evaṃ pana avatvā ‘‘pāḷiyā ca pāḷiatthassa ca yathābhūtāvabodho’’ti vuttattā pāḷiyā desanāya ca anaññabhāvo dassito hoti. Evañca katvā upari ‘‘desanā nāma paññattī’’ti dassentena desanāya anaññabhāvato pāḷiyā paṇṇattibhāvo kathitova hotīti.

    एत्थ च ‘‘सद्दोयेव पाळि नामा’’ति इमस्मिं पक्खे धम्मस्सपि सद्दसभावत्ता धम्मदेसनानं को विसेसोति चे? तेसं तेसं अत्थानं बोधकभावेन ञातो उग्गहणादिवसेन च पुब्बे ववत्थापितो सद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तदत्थप्पकासको सद्दो देसनाति वेदितब्बं। अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना ‘‘देसीयति समुट्ठापीयति सद्दो एतेना’’ति कत्वा मुसावादादयो विय। तत्थापि हि मुसावादादिसमुट्ठापिका चेतना मुसावादादिसद्देन वोहरीयति।

    Ettha ca ‘‘saddoyeva pāḷi nāmā’’ti imasmiṃ pakkhe dhammassapi saddasabhāvattā dhammadesanānaṃ ko visesoti ce? Tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto uggahaṇādivasena ca pubbe vavatthāpito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsako saddo desanāti veditabbaṃ. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā ‘‘desīyati samuṭṭhāpīyati saddo etenā’’ti katvā musāvādādayo viya. Tatthāpi hi musāvādādisamuṭṭhāpikā cetanā musāvādādisaddena voharīyati.

    तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधाति एत्थ पाळिअत्थो पाळिदेसना पाळिअत्थपटिवेधो चाति इमे तयो पाळिविसया होन्तीति विनयपिटकादीनं अत्थस्स देसनाय पटिवेधस्स च आधारभावो युत्तो, पिटकानि पन पाळियोयेवाति तेसं धम्मस्स आधारभावो कथं युज्‍जेय्याति चे? पाळिसमुदायस्स अवयवपाळिया आधारभावतो। अवयवस्स हि समुदायो आधारभावेन वुच्‍चति यथा ‘‘रुक्खे साखा’’ति। एत्थ च धम्मादीनं दुक्खोगाहभावतो तेहि धम्मादीहि विनयादयो गम्भीराति विनयादीनम्पि चतुब्बिधो गम्भीरभावो वुत्तोयेव, तस्मा धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयोति न चोदेतब्बमेतं सम्मुखेन विसयविसयीमुखेन च विनयादीनंयेव गम्भीरभावस्स वुत्तत्ता। धम्मो हि विनयादयो, तेसं विसयो अत्थो, धम्मत्थविसया च देसनापटिवेधाति। तत्थ पटिवेधस्स दुक्‍करभावतो धम्मत्थानं, देसनाञाणस्स दुक्‍करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो। पटिवेधस्स पन उप्पादेतुं असक्‍कुणेय्यत्ता तंविसयञाणुप्पत्तिया च दुक्‍करभावतो दुक्खोगाहता वेदितब्बा। दुक्खेन ओगय्हन्तीति दुक्खोगाहा। एकदेसेन ओगाहन्तेहिपि मन्दबुद्धीहि पतिट्ठा लद्धुं न सक्‍काति आह ‘‘अलब्भनेय्यपतिट्ठा चा’’ति। एकमेकस्मिन्ति एकेकस्मिं पिटके। एत्थाति एतेसु पिटकेसु। निद्धारणे चेतं भुम्मवचनं।

    Tīsupi cetesu ete dhammatthadesanāpaṭivedhāti ettha pāḷiattho pāḷidesanā pāḷiatthapaṭivedho cāti ime tayo pāḷivisayā hontīti vinayapiṭakādīnaṃ atthassa desanāya paṭivedhassa ca ādhārabhāvo yutto, piṭakāni pana pāḷiyoyevāti tesaṃ dhammassa ādhārabhāvo kathaṃ yujjeyyāti ce? Pāḷisamudāyassa avayavapāḷiyā ādhārabhāvato. Avayavassa hi samudāyo ādhārabhāvena vuccati yathā ‘‘rukkhe sākhā’’ti. Ettha ca dhammādīnaṃ dukkhogāhabhāvato tehi dhammādīhi vinayādayo gambhīrāti vinayādīnampi catubbidho gambhīrabhāvo vuttoyeva, tasmā dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayoti na codetabbametaṃ sammukhena visayavisayīmukhena ca vinayādīnaṃyeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo, tesaṃ visayo attho, dhammatthavisayā ca desanāpaṭivedhāti. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo. Paṭivedhassa pana uppādetuṃ asakkuṇeyyattā taṃvisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Dukkhena ogayhantīti dukkhogāhā. Ekadesena ogāhantehipi mandabuddhīhi patiṭṭhā laddhuṃ na sakkāti āha ‘‘alabbhaneyyapatiṭṭhā cā’’ti. Ekamekasminti ekekasmiṃ piṭake. Etthāti etesu piṭakesu. Niddhāraṇe cetaṃ bhummavacanaṃ.

    इदानि हेतुहेतुफलादीनं वसेनपि गम्भीरभावं दस्सेन्तो आह ‘‘अपरो नयो’’तिआदि। हेतूति पच्‍चयो। सो हि अत्तनो फलं दहति विदहतीति धम्मोति वुच्‍चति। धम्मसद्दस्स चेत्थ हेतुपरियायता कथं विञ्‍ञायतीति आह ‘‘वुत्तञ्हेत’’न्तिआदि। ननु च ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति एतेन वचनेन धम्मस्स हेतुभावो कथं विञ्‍ञायतीति चे? धम्मपटिसम्भिदाति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुम्हि ञाण’’न्ति वुत्तत्ता। ‘‘धम्मे पटिसम्भिदा धम्मपटिसम्भिदा’’ति एत्थ हि ‘‘धम्मे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुम्ही’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति, तस्मा हेतुधम्मसद्दा एकत्था ञाणपटिसम्भिदासद्दा चाति इममत्थं वदन्तेन साधितो धम्मस्स हेतुभावो। हेतुफले ञाणं अत्थपटिसम्भिदाति एतेन वचनेन साधितो अत्थस्स हेतुफलभावोपि एवमेव दट्ठब्बो। हेतुनो फलं हेतुफलं। तञ्‍च यस्मा हेतुअनुसारेन अरीयति अधिगमीयति सम्पापुणीयति, तस्मा अत्थोति वुच्‍चति।

    Idāni hetuhetuphalādīnaṃ vasenapi gambhīrabhāvaṃ dassento āha ‘‘aparo nayo’’tiādi. Hetūti paccayo. So hi attano phalaṃ dahati vidahatīti dhammoti vuccati. Dhammasaddassa cettha hetupariyāyatā kathaṃ viññāyatīti āha ‘‘vuttañheta’’ntiādi. Nanu ca ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti etena vacanena dhammassa hetubhāvo kathaṃ viññāyatīti ce? Dhammapaṭisambhidāti etassa samāsapadassa avayavapadatthaṃ dassentena ‘‘hetumhi ñāṇa’’nti vuttattā. ‘‘Dhamme paṭisambhidā dhammapaṭisambhidā’’ti ettha hi ‘‘dhamme’’ti etassa atthaṃ dassentena ‘‘hetumhī’’ti vuttaṃ, ‘‘paṭisambhidā’’ti etassa atthaṃ dassentena ‘‘ñāṇa’’nti, tasmā hetudhammasaddā ekatthā ñāṇapaṭisambhidāsaddā cāti imamatthaṃ vadantena sādhito dhammassa hetubhāvo. Hetuphale ñāṇaṃ atthapaṭisambhidāti etena vacanena sādhito atthassa hetuphalabhāvopi evameva daṭṭhabbo. Hetuno phalaṃ hetuphalaṃ. Tañca yasmā hetuanusārena arīyati adhigamīyati sampāpuṇīyati, tasmā atthoti vuccati.

    यथाधम्मन्ति एत्थ धम्मसद्दो हेतुं हेतुफलञ्‍च सब्बं सङ्गण्हाति। सभाववाचको हेस धम्मसद्दो, न परियत्तिहेतुभाववाचको, तस्मा यथाधम्मन्ति यो यो अविज्‍जादिसङ्खारादिधम्मो, तस्मिं तस्मिन्ति अत्थो। धम्मानुरूपं वा यथाधम्मं। देसनापि हि पटिवेधो विय अविपरीतविसयविभावनतो धम्मानुरूपं पवत्तति, ततोयेव च अविपरीताभिलापोति वुच्‍चति। धम्माभिलापोति अत्थब्यञ्‍जनको अविपरीताभिलापो। एत्थ च अभिलप्पतीति अभिलापोति सद्दो वुच्‍चति। एतेन ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ॰ ७१८) एत्थ वुत्तं धम्मनिरुत्तिं दस्सेति सद्दसभावत्ता देसनाय। तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पटिसम्भिदाविभङ्गपाळियं (विभ॰ ७१८ आदयो) वुत्तो। अट्ठकथायञ्‍च (विभ॰ अट्ठ॰ ७१८) ‘‘तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा’’तिआदिना सद्दारम्मणता दस्सिता। तथा हि इमस्स अत्थस्स अयं सद्दो वाचकोति वचनवचनत्थे ववत्थपेत्वा तंतंवचनत्थविभावनवसेन पवत्तितो सद्दो देसनाति वुच्‍चति। अधिप्पायोति एतेन ‘‘देसनाति पञ्‍ञत्ती’’ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न ततो विनिमुत्तं पञ्‍ञत्तिं सन्धायाति अधिप्पायं दस्सेति। देसीयति अत्थो एतेनाति हि देसना, पकारेन ञापीयति एतेन, पकारतो ञापेतीति वा पञ्‍ञत्तीति धम्मनिरुत्ताभिलापो वुच्‍चति। एवं ‘‘देसना नाम सद्दो’’ति इमस्मिं पक्खे अयमत्थो वेदितब्बो। ‘‘देसनाति पञ्‍ञत्ती’’ति एत्थ पञ्‍ञत्तिवादिनो पन एवं वदन्ति – किञ्‍चापि ‘‘धम्माभिलापो’’ति एत्थ अभिलप्पतीति अभिलापोति सद्दो वुच्‍चति, न पण्णत्ति, तथापि सद्दे वुच्‍चमाने तदनुरूपं वोहारं गहेत्वा तेन वोहारेन दीपितस्स अत्थस्स जाननतो सद्दे कथिते तदनुरूपा पण्णत्तिपि कारणूपचारेन कथितायेव होति। अथ वा ‘‘धम्माभिलापोति अत्थो’’ति अवत्वा ‘‘धम्माभिलापोति अधिप्पायो’’ति वुत्तत्ता देसना नाम सद्दो न होतीति दीपितमेवाति।

    Yathādhammanti ettha dhammasaddo hetuṃ hetuphalañca sabbaṃ saṅgaṇhāti. Sabhāvavācako hesa dhammasaddo, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjādisaṅkhārādidhammo, tasmiṃ tasminti attho. Dhammānurūpaṃ vā yathādhammaṃ. Desanāpi hi paṭivedho viya aviparītavisayavibhāvanato dhammānurūpaṃ pavattati, tatoyeva ca aviparītābhilāpoti vuccati. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Ettha ca abhilappatīti abhilāpoti saddo vuccati. Etena ‘‘tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti (vibha. 718) ettha vuttaṃ dhammaniruttiṃ dasseti saddasabhāvattā desanāya. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo paṭisambhidāvibhaṅgapāḷiyaṃ (vibha. 718 ādayo) vutto. Aṭṭhakathāyañca (vibha. aṭṭha. 718) ‘‘taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā’’tiādinā saddārammaṇatā dassitā. Tathā hi imassa atthassa ayaṃ saddo vācakoti vacanavacanatthe vavatthapetvā taṃtaṃvacanatthavibhāvanavasena pavattito saddo desanāti vuccati. Adhippāyoti etena ‘‘desanāti paññattī’’ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tato vinimuttaṃ paññattiṃ sandhāyāti adhippāyaṃ dasseti. Desīyati attho etenāti hi desanā, pakārena ñāpīyati etena, pakārato ñāpetīti vā paññattīti dhammaniruttābhilāpo vuccati. Evaṃ ‘‘desanā nāma saddo’’ti imasmiṃ pakkhe ayamattho veditabbo. ‘‘Desanāti paññattī’’ti ettha paññattivādino pana evaṃ vadanti – kiñcāpi ‘‘dhammābhilāpo’’ti ettha abhilappatīti abhilāpoti saddo vuccati, na paṇṇatti, tathāpi sadde vuccamāne tadanurūpaṃ vohāraṃ gahetvā tena vohārena dīpitassa atthassa jānanato sadde kathite tadanurūpā paṇṇattipi kāraṇūpacārena kathitāyeva hoti. Atha vā ‘‘dhammābhilāpoti attho’’ti avatvā ‘‘dhammābhilāpoti adhippāyo’’ti vuttattā desanā nāma saddo na hotīti dīpitamevāti.

    इदानि पटिवेधं निद्दिसन्तो आह ‘‘पटिवेधोति अभिसमयो’’ति। पटिविज्झतीति ञाणं पटिवेधोति वुच्‍चति। पटिविज्झन्ति एतेनाति वा पटिवेधो , अभिसमेतीति अभिसमयो, अभिसमेन्ति एतेनाति वा अभिसमयो। इदानि अभिसमयप्पभेदतो अभिसमयप्पकारतो आरम्मणतो सभावतो च पाकटं कातुं ‘‘सो च लोकियलोकुत्तरो’’तिआदिमाह। विसयतो असम्मोहतो च अवबोधोति सम्बन्धो। तत्थ विसयतो अत्थादिअनुरूपं धम्मादीसु अवबोधो नाम अविज्‍जादिधम्मारम्मणो सङ्खारादिअत्थारम्मणो तदुभयपञ्‍ञापनारम्मणो लोकियो अवबोधो। असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो पन निब्बानारम्मणो मग्गयुत्तो यथावुत्तधम्मत्थपञ्‍ञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयो। तथा हि ‘‘अयं हेतु, इदमस्स फलं, अयं तदुभयानुरूपो वोहारो’’ति एवं आरम्मणकरणवसेन लोकियञाणं विसयतो पटिविज्झति, लोकुत्तरञाणं पन हेतुहेतुफलादीसु सम्मोहस्स मग्गञाणेन समुच्छिन्‍नत्ता असम्मोहतो पटिविज्झति। अत्थानुरूपं धम्मेसूति अविज्‍जा हेतु, सङ्खारा हेतुसमुप्पन्‍ना, सङ्खारे उप्पादेति अविज्‍जाति एवं कारियानुरूपं कारणेसूति अत्थो। अथ वा पुञ्‍ञाभिसङ्खारअपुञ्‍ञाभिसङ्खारआनेञ्‍जाभिसङ्खारेसु तीसु अपुञ्‍ञाभिसङ्खारस्स सम्पयुत्तअविज्‍जा पच्‍चयो, इतरेसं यथानुरूपन्तिआदिना कारियानुरूपं कारणेसु पटिवेधोति अत्थो। धम्मानुरूपं अत्थेसूति ‘‘अविज्‍जापच्‍चया सङ्खारा’’तिआदिना कारणानुरूपं कारियेसु अवबोधोति अत्थो। पञ्‍ञत्तिपथानुरूपं पञ्‍ञत्तीसूति पञ्‍ञत्तिया वुच्‍चमानधम्मानुरूपं पण्णत्तीसु अवबोधोति अत्थो।

    Idāni paṭivedhaṃ niddisanto āha ‘‘paṭivedhoti abhisamayo’’ti. Paṭivijjhatīti ñāṇaṃ paṭivedhoti vuccati. Paṭivijjhanti etenāti vā paṭivedho , abhisametīti abhisamayo, abhisamenti etenāti vā abhisamayo. Idāni abhisamayappabhedato abhisamayappakārato ārammaṇato sabhāvato ca pākaṭaṃ kātuṃ ‘‘so ca lokiyalokuttaro’’tiādimāha. Visayato asammohato ca avabodhoti sambandho. Tattha visayato atthādianurūpaṃ dhammādīsu avabodho nāma avijjādidhammārammaṇo saṅkhārādiatthārammaṇo tadubhayapaññāpanārammaṇo lokiyo avabodho. Asammohato atthādianurūpaṃ dhammādīsu avabodho pana nibbānārammaṇo maggayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayo. Tathā hi ‘‘ayaṃ hetu, idamassa phalaṃ, ayaṃ tadubhayānurūpo vohāro’’ti evaṃ ārammaṇakaraṇavasena lokiyañāṇaṃ visayato paṭivijjhati, lokuttarañāṇaṃ pana hetuhetuphalādīsu sammohassa maggañāṇena samucchinnattā asammohato paṭivijjhati. Atthānurūpaṃ dhammesūti avijjā hetu, saṅkhārā hetusamuppannā, saṅkhāre uppādeti avijjāti evaṃ kāriyānurūpaṃ kāraṇesūti attho. Atha vā puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhāresu tīsu apuññābhisaṅkhārassa sampayuttaavijjā paccayo, itaresaṃ yathānurūpantiādinā kāriyānurūpaṃ kāraṇesu paṭivedhoti attho. Dhammānurūpaṃ atthesūti ‘‘avijjāpaccayā saṅkhārā’’tiādinā kāraṇānurūpaṃ kāriyesu avabodhoti attho. Paññattipathānurūpaṃ paññattīsūti paññattiyā vuccamānadhammānurūpaṃ paṇṇattīsu avabodhoti attho.

    यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं ‘‘इदानि यस्मा एतेसु पिटकेसू’’तिआदिमाह। धम्मजातन्ति कारणप्पभेदो कारणमेव वा। अत्थजातन्ति कारियप्पभेदो कारियमेव वा। या चायं देसनाति सम्बन्धो। यो चेत्थाति एतासु तंतंपिटकगतासु धम्मत्थदेसनासु यो पटिवेधोति अत्थो। दुक्खोगाहन्ति एत्थ अविज्‍जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय दुक्खोगाहता। तेसं पञ्‍ञापनस्स दुक्‍करभावतो देसनाय पटिवेधनसङ्खातस्स पटिवेधस्स च उप्पादनविसयीकरणानं असक्‍कुणेय्यताय दुक्खोगाहता वेदितब्बा। एवम्पीति पिसद्दो पुब्बे वुत्तप्पकारन्तरं सम्पिण्डेति। एत्थाति एतेसु तीसु पिटकेसु। वुत्तत्थाति वुत्तो संवण्णितो अत्थो अस्साति वुत्तत्था।

    Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ ‘‘idāni yasmā etesu piṭakesū’’tiādimāha. Dhammajātanti kāraṇappabhedo kāraṇameva vā. Atthajātanti kāriyappabhedo kāriyameva vā. Yā cāyaṃ desanāti sambandho. Yo cetthāti etāsu taṃtaṃpiṭakagatāsu dhammatthadesanāsu yo paṭivedhoti attho. Dukkhogāhanti ettha avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya dukkhogāhatā. Tesaṃ paññāpanassa dukkarabhāvato desanāya paṭivedhanasaṅkhātassa paṭivedhassa ca uppādanavisayīkaraṇānaṃ asakkuṇeyyatāya dukkhogāhatā veditabbā. Evampīti pisaddo pubbe vuttappakārantaraṃ sampiṇḍeti. Etthāti etesu tīsu piṭakesu. Vuttatthāti vutto saṃvaṇṇito attho assāti vuttatthā.

    तीसु पिटकेसूति एत्थ ‘‘एकेकस्मि’’न्ति अधिकारतो पकरणतो वा वेदितब्बं। परियत्तिभेदोति परियापुणनं परियत्ति। परियापुणनवाचको हेत्थ परियत्तिसद्दो, न पाळिपरियायो, तस्मा एवमेत्थ अत्थो दट्ठब्बो ‘‘तीसु पिटकेसु एकेकस्मिं परियापुणनप्पकारो दट्ठब्बो ञातब्बो’’ति। ततोयेव च ‘‘परियत्तियो परियापुणनप्पकारा’’ति तीसुपि गण्ठिपदेसु वुत्तं। अथ वा तीहि पकारेहि परियापुणितब्बा पाळियो एव परियत्तीति वुच्‍चन्ति, ततोयेव च ‘‘परियत्तियो पाळिक्‍कमा’’ति अभिधम्मट्ठकथाय लिखिते सीहळगण्ठिपदे वुत्तं। एवम्पि हि अलगद्दूपमापरियापुणनयोगतो अलगद्दूपमा परियत्तीति पाळिपि सक्‍का वत्तुं, एवञ्‍च कत्वा ‘‘दुग्गहिता उपारम्भादिहेतु परियापुटा अलगद्दूपमा’’ति परतो निद्देसवचनम्पि उपपन्‍नं होति। तत्थ हि पाळियेव दुग्गहिता परियापुटाति वत्तुं वट्टति। अलगद्दूपमाति अलगद्दो अलगद्दग्गहणं उपमा एतिस्साति अलगद्दूपमा। अलगद्दस्स गहणञ्हेत्थ अलगद्दसद्देन वुत्तन्ति दट्ठब्बं। ‘‘आपूपिको’’ति एत्थ अपूपसद्देन अपूपखादनं विय अलगद्दग्गहणेन गहितपरियत्ति उपमीयति, न पन अलगद्देन। ‘‘अलगद्दग्गहणूपमा’’ति वा वत्तब्बे मज्झेपदलोपं कत्वा ‘‘अलगद्दूपमा’’ति वुत्तं ‘‘ओट्ठमुखो’’तिआदीसु विय। अलगद्दोति चेत्थ आसीविसो वुच्‍चति। गदोति हि विसस्स नामं। तञ्‍च तस्स अलं परिपुण्णं अत्थि, तस्मा अलं परियत्तो परिपुण्णो गदो अस्साति अनुनासिकलोपं दकारागमञ्‍च कत्वा ‘‘अलगद्दो’’ति वुच्‍चति। अथ वा अलं जीवितहरणे समत्थो गदो अस्साति अलगद्दो। निस्सरणत्थाति वट्टदुक्खतो निस्सरणं अत्थो पयोजनं एतिस्साति निस्सरणत्था। भण्डागारिकपरियत्तीति एत्थ भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, धम्मरतनानुपालको। अञ्‍ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति।

    Tīsupiṭakesūti ettha ‘‘ekekasmi’’nti adhikārato pakaraṇato vā veditabbaṃ. Pariyattibhedoti pariyāpuṇanaṃ pariyatti. Pariyāpuṇanavācako hettha pariyattisaddo, na pāḷipariyāyo, tasmā evamettha attho daṭṭhabbo ‘‘tīsu piṭakesu ekekasmiṃ pariyāpuṇanappakāro daṭṭhabbo ñātabbo’’ti. Tatoyeva ca ‘‘pariyattiyo pariyāpuṇanappakārā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Atha vā tīhi pakārehi pariyāpuṇitabbā pāḷiyo eva pariyattīti vuccanti, tatoyeva ca ‘‘pariyattiyo pāḷikkamā’’ti abhidhammaṭṭhakathāya likhite sīhaḷagaṇṭhipade vuttaṃ. Evampi hi alagaddūpamāpariyāpuṇanayogato alagaddūpamā pariyattīti pāḷipi sakkā vattuṃ, evañca katvā ‘‘duggahitā upārambhādihetu pariyāpuṭā alagaddūpamā’’ti parato niddesavacanampi upapannaṃ hoti. Tattha hi pāḷiyeva duggahitā pariyāpuṭāti vattuṃ vaṭṭati. Alagaddūpamāti alagaddo alagaddaggahaṇaṃ upamā etissāti alagaddūpamā. Alagaddassa gahaṇañhettha alagaddasaddena vuttanti daṭṭhabbaṃ. ‘‘Āpūpiko’’ti ettha apūpasaddena apūpakhādanaṃ viya alagaddaggahaṇena gahitapariyatti upamīyati, na pana alagaddena. ‘‘Alagaddaggahaṇūpamā’’ti vā vattabbe majjhepadalopaṃ katvā ‘‘alagaddūpamā’’ti vuttaṃ ‘‘oṭṭhamukho’’tiādīsu viya. Alagaddoti cettha āsīviso vuccati. Gadoti hi visassa nāmaṃ. Tañca tassa alaṃ paripuṇṇaṃ atthi, tasmā alaṃ pariyatto paripuṇṇo gado assāti anunāsikalopaṃ dakārāgamañca katvā ‘‘alagaddo’’ti vuccati. Atha vā alaṃ jīvitaharaṇe samattho gado assāti alagaddo. Nissaraṇatthāti vaṭṭadukkhato nissaraṇaṃ attho payojanaṃ etissāti nissaraṇatthā. Bhaṇḍāgārikapariyattīti ettha bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.

    दुग्गहिताति दुट्ठु गहिता। दुग्गहितभावमेव विभावेन्तो आह ‘‘उपारम्भादिहेतु परियापुटा’’ति, उपारम्भा इतिवादप्पमोक्खादिहेतु उग्गहिताति अत्थो। लाभसक्‍कारादिहेतु परियापुणनम्पि एत्थेव सङ्गहितन्ति दट्ठब्बं। वुत्तञ्हेतं अलगद्दसुत्तट्ठकथायं (म॰ नि॰ अट्ठ॰ १.२३९) –

    Duggahitāti duṭṭhu gahitā. Duggahitabhāvameva vibhāvento āha ‘‘upārambhādihetu pariyāpuṭā’’ti, upārambhā itivādappamokkhādihetu uggahitāti attho. Lābhasakkārādihetu pariyāpuṇanampi ettheva saṅgahitanti daṭṭhabbaṃ. Vuttañhetaṃ alagaddasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.239) –

    ‘‘यो हि बुद्धवचनं ‘एवं चीवरादीनि वा लभिस्सामि, चतुपरिसमज्झे वा मं जानिस्सन्ती’ति लाभसक्‍कारादिहेतु परियापुणाति, तस्स सा परियत्ति अलगद्दपरियत्ति नाम। एवं परियापुणनतो हि बुद्धवचनं अपरियापुणित्वा निद्दोक्‍कमनं वरतर’’न्ति।

    ‘‘Yo hi buddhavacanaṃ ‘evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantī’ti lābhasakkārādihetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇanato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varatara’’nti.

    ननु च अलगद्दग्गहणूपमा परियत्ति अलगद्दूपमाति वुच्‍चति, एवञ्‍च सति सुग्गहितापि परियत्ति अलगद्दूपमाति वत्तुं वट्टति तत्थापि अलगद्दग्गहणस्स उपमाभावेन पाळियं वुत्तत्ता। वुत्तञ्हेतं –

    Nanu ca alagaddaggahaṇūpamā pariyatti alagaddūpamāti vuccati, evañca sati suggahitāpi pariyatti alagaddūpamāti vattuṃ vaṭṭati tatthāpi alagaddaggahaṇassa upamābhāvena pāḷiyaṃ vuttattā. Vuttañhetaṃ –

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं अजपदेन दण्डेन सुनिग्गहितं निग्गण्हेय्य, अजपदेन दण्डेन सुनिग्गहितं निग्गहेत्वा गीवाय सुग्गहितं गण्हेय्य। किञ्‍चापि सो, भिक्खवे, अलगद्दो तस्स पुरिसस्स हत्थं वा बाहं वा अञ्‍ञतरं वा अङ्गपच्‍चङ्गं भोगेहि पलिवेठेय्य, अथ खो सो नेव ततोनिदानं मरणं वा निगच्छेय्य मरणत्तं वा दुक्खं। तं किस्स हेतु, सुग्गहितत्ता, भिक्खवे, अलगद्दस्स, एवमेव खो, भिक्खवे, इधेकच्‍चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्तिआदि (म॰ नि॰ १.२३९)।

    ‘‘Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya, ajapadena daṇḍena suniggahitaṃ niggahetvā gīvāya suggahitaṃ gaṇheyya. Kiñcāpi so, bhikkhave, alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇattaṃ vā dukkhaṃ. Taṃ kissa hetu, suggahitattā, bhikkhave, alagaddassa, evameva kho, bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyya’’ntiādi (ma. ni. 1.239).

    तस्मा इध दुग्गहिता एव परियत्ति अलगद्दूपमाति अयं विसेसो कुतो विञ्‍ञायति, येन दुग्गहिता उपारम्भादिहेतु परियापुटा अलगद्दूपमाति वुच्‍चतीति? सच्‍चमेतं, इदं पन पारिसेसञायेन वुत्तन्ति दट्ठब्बं। तथा हि निस्सरणत्थभण्डागारिकपरियत्तीनं विसुं गहितत्ता पारिसेसतो अलगद्दस्स दुग्गहणूपमा परियत्ति अलगद्दूपमाति विञ्‍ञायति। सुग्गहणूपमा हि परियत्ति निस्सरणत्था वा होति भण्डागारिकपरियत्ति वा, तस्मा सुवुत्तमेतं ‘‘दुग्गहिता उपारम्भादिहेतु परियापुटा अलगद्दूपमा’’ति। यं सन्धायाति यं परियत्तिदुग्गहणं सन्धाय। वुत्तन्ति अलगद्दसुत्ते वुत्तं।

    Tasmā idha duggahitā eva pariyatti alagaddūpamāti ayaṃ viseso kuto viññāyati, yena duggahitā upārambhādihetu pariyāpuṭā alagaddūpamāti vuccatīti? Saccametaṃ, idaṃ pana pārisesañāyena vuttanti daṭṭhabbaṃ. Tathā hi nissaraṇatthabhaṇḍāgārikapariyattīnaṃ visuṃ gahitattā pārisesato alagaddassa duggahaṇūpamā pariyatti alagaddūpamāti viññāyati. Suggahaṇūpamā hi pariyatti nissaraṇatthā vā hoti bhaṇḍāgārikapariyatti vā, tasmā suvuttametaṃ ‘‘duggahitā upārambhādihetu pariyāpuṭā alagaddūpamā’’ti. Yaṃ sandhāyāti yaṃ pariyattiduggahaṇaṃ sandhāya. Vuttanti alagaddasutte vuttaṃ.

    अलगद्दत्थिकोति आसीविसत्थिको। अलगद्दं गवेसति परियेसति सीलेनाति अलगद्दगवेसीअलगद्दपरियेसनं चरमानोति अलगद्दपरियेसनत्थं चरमानो। भोगेति सरीरे। हत्थे वा बाहाय वाति एत्थ मणिबन्धको याव अग्गनखा ‘‘हत्थो’’ति वेदितब्बो, सद्धिं अग्गबाहाय अवसेसा ‘‘बाहा’’ति। कत्थचि पन ‘‘कप्परतो पट्ठायपि याव अग्गनखा हत्थो’’ति वुच्‍चति। अञ्‍ञतरस्मिं वा अङ्गपच्‍चङ्गेति वुत्तलक्खणं हत्थञ्‍च बाहञ्‍च ठपेत्वा अवसेसं सरीरं ‘‘अङ्गपच्‍चङ्ग’’न्ति वेदितब्बं। ततोनिदानन्ति तंनिदानं, तंकारणाति वुत्तं होति। पुरिमपदे हि विभत्तिअलोपं कत्वा निद्देसो। तं हत्थादीसु डंसनं निदानं कारणं एतस्साति तंनिदानन्ति हि वत्तब्बे ‘‘ततोनिदान’’न्ति पुरिमपदे पच्‍चत्ते निस्सक्‍कवचनं कत्वा तस्स च लोपं अकत्वा निद्देसो। तं किस्स हेतूति यं वुत्तं हत्थादीसु डंसनं तंनिदानञ्‍च मरणादिउपगमनं, तं किस्स हेतु केन कारणेनाति चे। इधाति इमस्मिं सासने। एकच्‍चे मोघपुरिसाति एकच्‍चे तुच्छपुरिसा। धम्मन्ति पाळिधम्मं। परियापुणन्तीति उग्गण्हन्तीति अत्थो, सज्झायन्ति चेव वाचुग्गता करोन्ता धारेन्ति चाति वुत्तं होति। अत्थन्ति यथाभूतं भासितत्थं पयोजनत्थञ्‍च। न उपपरिक्खन्तीति न परिग्गण्हन्ति न विचारेन्ति। इदं वुत्तं होति – ‘‘इमस्मिं ठाने सीलं कथितं, इध समाधि, इध पञ्‍ञा कथिता, मयञ्‍च तं पूरेस्सामा’’ति एवं भासितत्थं पयोजनत्थञ्‍च ‘‘सीलं समाधिस्स कारणं, समाधि विपस्सनाया’’तिआदिना न परिग्गण्हन्तीति। अनुपपरिक्खतन्ति अनुपपरिक्खन्तानं। न निज्झानं खमन्तीति निज्झानपञ्‍ञं नक्खमन्ति, निज्झायित्वा पञ्‍ञाय दिस्वा रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो। तेन इममत्थं दीपेति ‘‘तेसं पञ्‍ञाय अत्थं अनुपपरिक्खन्तानं ते धम्मा न उपट्ठहन्ति, ‘इमस्मिं ठाने सीलं, समाधि, विपस्सना, मग्गो, फलं, वट्टं, विवट्टं कथित’न्ति एवं जानितुं न सक्‍का होन्ती’’ति।

    Alagaddatthikoti āsīvisatthiko. Alagaddaṃ gavesati pariyesati sīlenāti alagaddagavesī. Alagaddapariyesanaṃ caramānoti alagaddapariyesanatthaṃ caramāno. Bhogeti sarīre. Hatthe vā bāhāyati ettha maṇibandhako yāva agganakhā ‘‘hattho’’ti veditabbo, saddhiṃ aggabāhāya avasesā ‘‘bāhā’’ti. Katthaci pana ‘‘kapparato paṭṭhāyapi yāva agganakhā hattho’’ti vuccati. Aññatarasmiṃ vā aṅgapaccaṅgeti vuttalakkhaṇaṃ hatthañca bāhañca ṭhapetvā avasesaṃ sarīraṃ ‘‘aṅgapaccaṅga’’nti veditabbaṃ. Tatonidānanti taṃnidānaṃ, taṃkāraṇāti vuttaṃ hoti. Purimapade hi vibhattialopaṃ katvā niddeso. Taṃ hatthādīsu ḍaṃsanaṃ nidānaṃ kāraṇaṃ etassāti taṃnidānanti hi vattabbe ‘‘tatonidāna’’nti purimapade paccatte nissakkavacanaṃ katvā tassa ca lopaṃ akatvā niddeso. Taṃ kissa hetūti yaṃ vuttaṃ hatthādīsu ḍaṃsanaṃ taṃnidānañca maraṇādiupagamanaṃ, taṃ kissa hetu kena kāraṇenāti ce. Idhāti imasmiṃ sāsane. Ekacce moghapurisāti ekacce tucchapurisā. Dhammanti pāḷidhammaṃ. Pariyāpuṇantīti uggaṇhantīti attho, sajjhāyanti ceva vācuggatā karontā dhārenti cāti vuttaṃ hoti. Atthanti yathābhūtaṃ bhāsitatthaṃ payojanatthañca. Na upaparikkhantīti na pariggaṇhanti na vicārenti. Idaṃ vuttaṃ hoti – ‘‘imasmiṃ ṭhāne sīlaṃ kathitaṃ, idha samādhi, idha paññā kathitā, mayañca taṃ pūressāmā’’ti evaṃ bhāsitatthaṃ payojanatthañca ‘‘sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyā’’tiādinā na pariggaṇhantīti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti nijjhānapaññaṃ nakkhamanti, nijjhāyitvā paññāya disvā rocetvā gahetabbā na hontīti adhippāyo. Tena imamatthaṃ dīpeti ‘‘tesaṃ paññāya atthaṃ anupaparikkhantānaṃ te dhammā na upaṭṭhahanti, ‘imasmiṃ ṭhāne sīlaṃ, samādhi, vipassanā, maggo, phalaṃ, vaṭṭaṃ, vivaṭṭaṃ kathita’nti evaṃ jānituṃ na sakkā hontī’’ti.

    ते उपारम्भानिसंसा चेवाति ते परेसं वादे दोसारोपनानिसंसा हुत्वा परियापुणन्तीति अत्थो। इतिवादप्पमोक्खानिसंसा चाति इति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा, अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स पमोक्खप्पयोजना हुत्वा धम्मं परियापुणन्तीति अत्थो। इदं वुत्तं होति – परेहि सकवादे दोसे आरोपिते तं दोसं एवञ्‍च एवञ्‍च मोचेस्सामाति इमिना च कारणेन परियापुणन्तीति। अथ वा सो सो वादो इतिवादो, इतिवादस्स पमोक्खो इतिवादप्पमोक्खो, इतिवादप्पमोक्खो आनिसंसो एतेसन्ति इतिवादप्पमोक्खानिसंसा, तंतंवादप्पमोचनानिसंसा चाति अत्थो । यस्स चत्थाय धम्मं परियापुणन्तीति यस्स च सीलादिपूरणस्स मग्गफलनिब्बानस्स वा अत्थाय इमस्मिं सासने कुलपुत्ता धम्मं परियापुणन्ति। तञ्‍चस्स अत्थं नानुभोन्तीति तञ्‍च अस्स धम्मस्स सीलादिपरिपूरणसङ्खातं अत्थं एते दुग्गहितगाहिनो नानुभोन्ति न विन्दन्ति।

    Te upārambhānisaṃsā cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cāti iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā, attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇantīti attho. Idaṃ vuttaṃ hoti – parehi sakavāde dose āropite taṃ dosaṃ evañca evañca mocessāmāti iminā ca kāraṇena pariyāpuṇantīti. Atha vā so so vādo itivādo, itivādassa pamokkho itivādappamokkho, itivādappamokkho ānisaṃso etesanti itivādappamokkhānisaṃsā, taṃtaṃvādappamocanānisaṃsā cāti attho . Yassa catthāya dhammaṃ pariyāpuṇantīti yassa ca sīlādipūraṇassa maggaphalanibbānassa vā atthāya imasmiṃ sāsane kulaputtā dhammaṃ pariyāpuṇanti. Tañcassa atthaṃ nānubhontīti tañca assa dhammassa sīlādiparipūraṇasaṅkhātaṃ atthaṃ ete duggahitagāhino nānubhonti na vindanti.

    अथ वा यस्स उपारम्भस्स इतिवादप्पमोक्खस्स वा अत्थाय ये मोघपुरिसा धम्मं परियापुणन्ति, ते परेहि ‘‘अयमत्थो न होती’’ति वुत्ते दुग्गहितत्तायेव सोयेवत्थोति पटिपादनक्खमा न होन्तीति परस्स वादे उपारम्भं आरोपेतुं अत्तनो वादा तं मोचेतुञ्‍च असक्‍कोन्तापि तं अत्थं नानुभोन्तियेवाति एवमत्थो दट्ठब्बो। दीघरत्तं अहिताय दुक्खाय संवत्तन्तीति तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदप्पमक्खपलासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति। एत्थ हि कारणे फलवोहारेन ‘‘ते धम्मा अहिताय दुक्खाय संवत्तन्ती’’ति वुत्तं। तथा हि किञ्‍चापि न ते धम्मा अहिताय दुक्खाय संवत्तन्ति, तथापि वुत्तनयेन परियापुणन्तानं सज्झायकाले विवादसमये च तंमूलकानं उपारम्भादीनं अनेकेसं अकुसलानं उप्पत्तिसब्भावतो ‘‘ते धम्मा अहिताय दुक्खाय संवत्तन्ती’’ति कारणे फलवोहारेन वुत्तं। तं किस्स हेतूति एत्थ न्ति यथावुत्तस्सत्थस्स अनभिसम्भुणनं तेसञ्‍च धम्मानं अहिताय दुक्खाय संवत्तनं परामसति।

    Atha vā yassa upārambhassa itivādappamokkhassa vā atthāya ye moghapurisā dhammaṃ pariyāpuṇanti, te parehi ‘‘ayamattho na hotī’’ti vutte duggahitattāyeva soyevatthoti paṭipādanakkhamā na hontīti parassa vāde upārambhaṃ āropetuṃ attano vādā taṃ mocetuñca asakkontāpi taṃ atthaṃ nānubhontiyevāti evamattho daṭṭhabbo. Dīgharattaṃ ahitāya dukkhāya saṃvattantīti tesaṃ te dhammā duggahitattā upārambhamānadappamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Ettha hi kāraṇe phalavohārena ‘‘te dhammā ahitāya dukkhāya saṃvattantī’’ti vuttaṃ. Tathā hi kiñcāpi na te dhammā ahitāya dukkhāya saṃvattanti, tathāpi vuttanayena pariyāpuṇantānaṃ sajjhāyakāle vivādasamaye ca taṃmūlakānaṃ upārambhādīnaṃ anekesaṃ akusalānaṃ uppattisabbhāvato ‘‘te dhammā ahitāya dukkhāya saṃvattantī’’ti kāraṇe phalavohārena vuttaṃ. Taṃ kissa hetūti ettha tanti yathāvuttassatthassa anabhisambhuṇanaṃ tesañca dhammānaṃ ahitāya dukkhāya saṃvattanaṃ parāmasati.

    सीलक्खन्धादिपारिपूरिंयेवाति एत्थ आदिसद्देन समाधिविपस्सनादीनं सङ्गहो वेदितब्बो। यो हि बुद्धवचनं उग्गण्हित्वा सीलस्स आगतट्ठाने सीलं पूरेत्वा समाधिनो आगतट्ठाने समाधिगब्भं गण्हापेत्वा विपस्सनाय आगतट्ठाने विपस्सनं पट्ठपेत्वा मग्गफलानं आगतट्ठाने मग्गं भावेस्सामि, फलं सच्छिकरिस्सामीति उग्गण्हाति, तस्सेव सा परियत्ति निस्सरणत्था नाम होति। यं सन्धाय वुत्तन्ति यं परियत्तिसुग्गहणं सन्धाय अलगद्दसुत्ते वुत्तं। दीघरत्तं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्‍नेहि उपनीते चत्तारो पच्‍चये परिभुञ्‍जन्तानम्पि परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि सकवादतो दोसं हरन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्ति। तथा हि न केवलं सुग्गहितपरियत्तिं निस्साय मग्गभावनाफलसच्छिकिरियादीनेव, परवादनिग्गहसकवादपतिट्ठापनानिपि इज्झन्ति। तथा च वुत्तं ‘‘उप्पन्‍नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा’’तिआदि (दी॰ नि॰ २.१६८)।

    Sīlakkhandhādipāripūriṃyevāti ettha ādisaddena samādhivipassanādīnaṃ saṅgaho veditabbo. Yo hi buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhino āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi, phalaṃ sacchikarissāmīti uggaṇhāti, tasseva sā pariyatti nissaraṇatthā nāma hoti. Yaṃ sandhāya vuttanti yaṃ pariyattisuggahaṇaṃ sandhāya alagaddasutte vuttaṃ. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi paresaṃ vāde sahadhammena upārambhaṃ āropentānampi sakavādato dosaṃ harantānampi dīgharattaṃ hitāya sukhāya saṃvattanti. Tathā hi na kevalaṃ suggahitapariyattiṃ nissāya maggabhāvanāphalasacchikiriyādīneva, paravādaniggahasakavādapatiṭṭhāpanānipi ijjhanti. Tathā ca vuttaṃ ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā’’tiādi (dī. ni. 2.168).

    परिञ्‍ञातक्खन्धोति दुक्खपरिजाननेन परिञ्‍ञातक्खन्धो। पहीनकिलेसोति समुदयप्पहानेन पहीनकिलेसो। पटिविद्धाकुप्पोति पटिविद्धअरहत्तफलो। न कुप्पतीति अकुप्पन्ति हि अरहत्तफलस्सेतं नामं। सतिपि हि चतुन्‍नं मग्गानं चतुन्‍नञ्‍च फलानं अकुप्पसभावे सत्तन्‍नं सेक्खानं सकसकनामपरिच्‍चागेन उपरूपरि नामन्तरप्पत्तितो तेसं मग्गफलानि ‘‘अकुप्पानी’’ति न वुच्‍चन्ति, अरहा पन सब्बदापि अरहायेव नामाति तस्सेव फलं ‘‘अकुप्प’’न्ति वुत्तं। इमिना च इममत्थं दस्सेति ‘‘खीणासवस्सेव परियत्ति भण्डागारिकपरियत्ति नामा’’ति। तस्स हि अपरिञ्‍ञातं अप्पहीनं अभावितं असच्छिकतं वा नत्थि, तस्मा बुद्धवचनं परियापुणन्तो तन्तिधारको पवेणीपालको वंसानुरक्खको च हुत्वा उग्गण्हाति। तेनेवाह ‘‘पवेणीपालनत्थाया’’तिआदि। तत्थ पवेणीति धम्मसन्तति, धम्मस्स अविच्छेदेन पवत्तीति अत्थो। वंसानुरक्खणत्थायाति बुद्धस्स भगवतो वंसानुरक्खणत्थं। तस्स वंसोपि अत्थतो पवेणीयेवाति वेदितब्बं।

    Pariññātakkhandhoti dukkhaparijānanena pariññātakkhandho. Pahīnakilesoti samudayappahānena pahīnakileso. Paṭividdhākuppoti paṭividdhaarahattaphalo. Na kuppatīti akuppanti hi arahattaphalassetaṃ nāmaṃ. Satipi hi catunnaṃ maggānaṃ catunnañca phalānaṃ akuppasabhāve sattannaṃ sekkhānaṃ sakasakanāmapariccāgena uparūpari nāmantarappattito tesaṃ maggaphalāni ‘‘akuppānī’’ti na vuccanti, arahā pana sabbadāpi arahāyeva nāmāti tasseva phalaṃ ‘‘akuppa’’nti vuttaṃ. Iminā ca imamatthaṃ dasseti ‘‘khīṇāsavasseva pariyatti bhaṇḍāgārikapariyatti nāmā’’ti. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇīpālako vaṃsānurakkhako ca hutvā uggaṇhāti. Tenevāha ‘‘paveṇīpālanatthāyā’’tiādi. Tattha paveṇīti dhammasantati, dhammassa avicchedena pavattīti attho. Vaṃsānurakkhaṇatthāyāti buddhassa bhagavato vaṃsānurakkhaṇatthaṃ. Tassa vaṃsopi atthato paveṇīyevāti veditabbaṃ.

    ननु च यदि पवेणीपालनत्थाय बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, कस्मा ‘‘खीणासवो’’ति विसेसेत्वा वुत्तं। एकच्‍चस्स पुथुज्‍जनस्सपि हि अयं नयो लब्भति। तथा हि एकच्‍चो भिक्खु छातकभयादीसु गन्थधरेसु एकस्मिं ठाने वसितुं असक्‍कोन्तेसु सयं भिक्खाचारेन अकिलममानो अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामीति परियापुणाति, तस्मा तस्सपि परियत्ति भण्डागारिकपरियत्ति नाम कस्मा न होतीति? वुच्‍चते – एवं सन्तेपि पुथुज्‍जनस्स परियत्ति भण्डागारिकपरियत्ति नाम न होति। किञ्‍चापि हि पुथुज्‍जनो ‘‘पवेणिं पालेस्सामी’’ति अज्झासयेन परियापुणाति, अत्तनो पन भवकन्तारतो अनित्तिण्णत्ता तस्स परियत्ति निस्सरणपरियत्ति नाम होति, तस्मा पुथुज्‍जनस्स परियत्ति अलगद्दूपमा वा होति निस्सरणत्था वा, सत्तन्‍नं सेक्खानं निस्सरणत्थाव, खीणासवानं भण्डागारिकपरियत्तियेवाति वेदितब्बं। खीणासवो च भण्डागारिकसदिसत्ता भण्डागारिकोति वुच्‍चति। यथा हि भण्डागारिको अलङ्कारभण्डं पटिसामेत्वा पसाधनकाले तदुपियं अलङ्कारभण्डं रञ्‍ञो उपनामेत्वा अलङ्करोति, एवं खीणासवोपि धम्मरतनभण्डं सम्पटिच्छित्वा मोक्खाधिगमस्स भब्बरूपे सहेतुके सत्ते पस्सित्वा तदनुरूपं धम्मदेसनं वड्ढेत्वा मग्गङ्गबोज्झङ्गादिसङ्खातेन लोकुत्तरेन अलङ्कारेन अलङ्करोतीति भण्डागारिकोति वुच्‍चति।

    Nanu ca yadi paveṇīpālanatthāya buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, kasmā ‘‘khīṇāsavo’’ti visesetvā vuttaṃ. Ekaccassa puthujjanassapi hi ayaṃ nayo labbhati. Tathā hi ekacco bhikkhu chātakabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tasmā tassapi pariyatti bhaṇḍāgārikapariyatti nāma kasmā na hotīti? Vuccate – evaṃ santepi puthujjanassa pariyatti bhaṇḍāgārikapariyatti nāma na hoti. Kiñcāpi hi puthujjano ‘‘paveṇiṃ pālessāmī’’ti ajjhāsayena pariyāpuṇāti, attano pana bhavakantārato anittiṇṇattā tassa pariyatti nissaraṇapariyatti nāma hoti, tasmā puthujjanassa pariyatti alagaddūpamā vā hoti nissaraṇatthā vā, sattannaṃ sekkhānaṃ nissaraṇatthāva, khīṇāsavānaṃ bhaṇḍāgārikapariyattiyevāti veditabbaṃ. Khīṇāsavo ca bhaṇḍāgārikasadisattā bhaṇḍāgārikoti vuccati. Yathā hi bhaṇḍāgāriko alaṅkārabhaṇḍaṃ paṭisāmetvā pasādhanakāle tadupiyaṃ alaṅkārabhaṇḍaṃ rañño upanāmetvā alaṅkaroti, evaṃ khīṇāsavopi dhammaratanabhaṇḍaṃ sampaṭicchitvā mokkhādhigamassa bhabbarūpe sahetuke satte passitvā tadanurūpaṃ dhammadesanaṃ vaḍḍhetvā maggaṅgabojjhaṅgādisaṅkhātena lokuttarena alaṅkārena alaṅkarotīti bhaṇḍāgārikoti vuccati.

    एवं तिस्सो परियत्तियो विभजित्वा इदानि तीसुपि पिटकेसु यथारहं सम्पत्तिविपत्तियो वित्थारेत्वा दस्सेन्तो आह ‘‘विनये पना’’तिआदि। सीलसम्पत्तिं निस्साय तिस्सो विज्‍जा पापुणातीतिआदीसु यस्मा सीलं विसुज्झमानं सतिसम्पजञ्‍ञबलेन कम्मस्सकतञ्‍ञाणबलेन च संकिलेसमलतो विसुज्झति, पारिपूरिञ्‍च गच्छति, तस्मा सीलसम्पदा सिज्झमाना उपनिस्सयसम्पत्तिभावेन सतिबलं ञाणबलञ्‍च पच्‍चुपट्ठपेतीति तस्सा विज्‍जत्तयूपनिस्सयता वेदितब्बा सभागहेतुसम्पदानतो। सतिबलेन हि पुब्बेनिवासविज्‍जासिद्धि, सम्पजञ्‍ञेन सब्बकिच्‍चेसु सुदिट्ठकारितापरिचयेन चुतूपपातञाणानुबद्धाय दुतियविज्‍जाय सिद्धि, वीतिक्‍कमाभावेन संकिलेसप्पहानसब्भावतो विवट्टूपनिस्सयतावसेन अज्झासयसुद्धिया ततियविज्‍जासिद्धि। पुरेतरसिद्धानं समाधिपञ्‍ञानं पारिपूरिं विना सीलस्स आसवक्खयञाणूपनिस्सयता सुक्खविपस्सकखीणासवेहि दीपेतब्बा। ‘‘समाहितो यथाभूतं पजानाती’’ति (सं॰ नि॰ ४.९९; ३.५; नेत्ति॰ ४०; मि॰ प॰ २.१.१४) वचनतो समाधिसम्पदा छळभिञ्‍ञताय उपनिस्सयो। ‘‘योगा वे जायति भूरी’’ति (ध॰ प॰ २८२) वचनतो पुब्बयोगेन गरुवासदेसभासाकोसल्‍लउग्गहणपरिपुच्छादीहि च परिभाविता पञ्‍ञासम्पत्ति पटिसम्भिदाप्पभेदस्स उपनिस्सयो। एत्थ च ‘‘सीलसम्पत्तिं निस्साया’’ति वुत्तत्ता यस्स समाधिविजम्भनभूता अनवसेसा छ अभिञ्‍ञा न इज्झन्ति, तस्स उक्‍कट्ठपरिच्छेदवसेन न समाधिसम्पदा अत्थीति सतिपि विज्‍जानं अभिञ्‍ञेकदेसभावे सीलसम्पत्तिसमुदागता एव तिस्सो विज्‍जा गहिता। यथा हि पञ्‍ञासम्पत्तिसमुदागता चतस्सो पटिसम्भिदा उपनिस्सयसम्पन्‍नस्स मग्गेनेव इज्झन्ति मग्गक्खणे एव तासं पटिलभितब्बतो। एवं सीलसम्पत्तिसमुदागता तिस्सो विज्‍जा समाधिसम्पत्तिसमुदागता च छ अभिञ्‍ञा उपनिस्सयसम्पन्‍नस्स मग्गेनेव इज्झन्तीति मग्गाधिगमेनेव तासं अधिगमो वेदितब्बो। पच्‍चेकबुद्धानं सम्मासम्बुद्धानञ्‍च पच्‍चेकबोधिसम्मासम्बोधिधम्मसमधिगमसदिसा हि इमेसं अरियानं इमे विसेसाधिगमाति।

    Evaṃ tisso pariyattiyo vibhajitvā idāni tīsupi piṭakesu yathārahaṃ sampattivipattiyo vitthāretvā dassento āha ‘‘vinaye panā’’tiādi. Sīlasampattiṃ nissāya tisso vijjā pāpuṇātītiādīsu yasmā sīlaṃ visujjhamānaṃ satisampajaññabalena kammassakataññāṇabalena ca saṃkilesamalato visujjhati, pāripūriñca gacchati, tasmā sīlasampadā sijjhamānā upanissayasampattibhāvena satibalaṃ ñāṇabalañca paccupaṭṭhapetīti tassā vijjattayūpanissayatā veditabbā sabhāgahetusampadānato. Satibalena hi pubbenivāsavijjāsiddhi, sampajaññena sabbakiccesu sudiṭṭhakāritāparicayena cutūpapātañāṇānubaddhāya dutiyavijjāya siddhi, vītikkamābhāvena saṃkilesappahānasabbhāvato vivaṭṭūpanissayatāvasena ajjhāsayasuddhiyā tatiyavijjāsiddhi. Puretarasiddhānaṃ samādhipaññānaṃ pāripūriṃ vinā sīlassa āsavakkhayañāṇūpanissayatā sukkhavipassakakhīṇāsavehi dīpetabbā. ‘‘Samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 4.99; 3.5; netti. 40; mi. pa. 2.1.14) vacanato samādhisampadā chaḷabhiññatāya upanissayo. ‘‘Yogā ve jāyati bhūrī’’ti (dha. pa. 282) vacanato pubbayogena garuvāsadesabhāsākosallauggahaṇaparipucchādīhi ca paribhāvitā paññāsampatti paṭisambhidāppabhedassa upanissayo. Ettha ca ‘‘sīlasampattiṃ nissāyā’’ti vuttattā yassa samādhivijambhanabhūtā anavasesā cha abhiññā na ijjhanti, tassa ukkaṭṭhaparicchedavasena na samādhisampadā atthīti satipi vijjānaṃ abhiññekadesabhāve sīlasampattisamudāgatā eva tisso vijjā gahitā. Yathā hi paññāsampattisamudāgatā catasso paṭisambhidā upanissayasampannassa maggeneva ijjhanti maggakkhaṇe eva tāsaṃ paṭilabhitabbato. Evaṃ sīlasampattisamudāgatā tisso vijjā samādhisampattisamudāgatā ca cha abhiññā upanissayasampannassa maggeneva ijjhantīti maggādhigameneva tāsaṃ adhigamo veditabbo. Paccekabuddhānaṃ sammāsambuddhānañca paccekabodhisammāsambodhidhammasamadhigamasadisā hi imesaṃ ariyānaṃ ime visesādhigamāti.

    तासंयेव च तत्थ पभेदवचनतोति एत्थ तासंयेवाति अवधारणं पापुणितब्बानं छळभिञ्‍ञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं। वेरञ्‍जकण्डे हि तिस्सो विज्‍जाव विभत्ताति। दुतिये तासंयेवाति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्‍जा। ता हि छसु अभिञ्‍ञासु अन्तोगधत्ता सुत्ते विभत्तायेवाति। तासञ्‍चाति एत्थ -सद्देन सेसानम्पि तत्थ अत्थिभावं दीपेति। अभिधम्मपिटके हि तिस्सो विज्‍जा छ अभिञ्‍ञा चतस्सो च पटिसम्भिदा वुत्तायेव। पटिसम्भिदानं पन अञ्‍ञत्थ पभेदवचनाभावं तत्थेव च सम्मा विभत्तभावं दीपेतुकामो हेट्ठा वुत्तनयेन अवधारणं अकत्वा ‘‘तत्थेवा’’ति परिवत्तेत्वा अवधारणं ठपेसि।

    Tāsaṃyeva ca tattha pabhedavacanatoti ettha tāsaṃyevāti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe hi tisso vijjāva vibhattāti. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhattā sutte vibhattāyevāti. Tāsañcāti ettha ca-saddena sesānampi tattha atthibhāvaṃ dīpeti. Abhidhammapiṭake hi tisso vijjā cha abhiññā catasso ca paṭisambhidā vuttāyeva. Paṭisambhidānaṃ pana aññattha pabhedavacanābhāvaṃ tattheva ca sammā vibhattabhāvaṃ dīpetukāmo heṭṭhā vuttanayena avadhāraṇaṃ akatvā ‘‘tatthevā’’ti parivattetvā avadhāraṇaṃ ṭhapesi.

    इदानि ‘‘विनये दुप्पटिपन्‍नो ‘मुदुकानं अत्थरणादीनं सम्फस्सो विय इत्थिसम्फस्सोपि वट्टती’ति मेथुनवीतिक्‍कमे दोसं अदिस्वा सीलविपत्तिं पापुणाती’’ति दस्सेन्तो आह ‘‘विनये पन दुप्पटिपन्‍नो’’तिआदि। तत्थ सुखो सम्फस्सो एतेसन्ति सुखसम्फस्सानि, अत्थरणपावुरणादीनि। उपादिन्‍नफस्सो इत्थिफस्सो, मेथुनधम्मोति वुत्तं होति। वुत्तम्पि हेतन्ति अरिट्ठेन भिक्खुना वुत्तं। सो हि बहुस्सुतो धम्मकथिको कम्मकिलेसविपाकउपवादआणावीतिक्‍कमवसेन पञ्‍चविधेसु अन्तरायिकेसु सेसन्तरायिके जानाति, विनये पन अकोविदत्ता पण्णत्तिवीतिक्‍कमन्तरायिके न जानाति, तस्मा रहोगतो एवं चिन्तेसि ‘‘इमे अगारिका पञ्‍च कामगुणे परिभुञ्‍जन्ता सोतापन्‍नापि सकदागामिनोपि अनागामिनोपि होन्ति। भिक्खूपि मनापिकानि चक्खुविञ्‍ञेय्यानि रूपानि पस्सन्ति…पे॰… कायविञ्‍ञेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणादीनि परिभुञ्‍जन्ति, एतं सब्बं वट्टति, कस्मा इत्थीनंयेव रूपसद्दगन्धरसफोट्ठब्बा न वट्टन्ति, एतेपि वट्टन्ती’’ति अनवज्‍जेन पच्‍चयपरिभुञ्‍जनरसेन सावज्‍जकामगुणपरिभोगरसं संसन्दित्वा सच्छन्दरागपरिभोगञ्‍च निच्छन्दरागपरिभोगञ्‍च एकं कत्वा थूलवाकेहि सद्धिं अतिसुखुमसुत्तं घटेन्तो विय सासपेन सद्धिं सिनेरुनो सदिसतं उपसंहरन्तो विय पापकं दिट्ठिगतं उप्पादेत्वा ‘‘किं भगवता महासमुद्दं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञ्‍ञत्तं, नत्थि एत्थ दोसो’’ति सब्बञ्‍ञुतञ्‍ञाणेन सद्धिं पटिविरुज्झन्तो वेसारज्‍जञाणं पटिबाहन्तो अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो ‘‘मेथुनधम्मे दोसो नत्थी’’ति जिनस्स आणाचक्‍के पहारमदासि। तेनाह ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदि।

    Idāni ‘‘vinaye duppaṭipanno ‘mudukānaṃ attharaṇādīnaṃ samphasso viya itthisamphassopi vaṭṭatī’ti methunavītikkame dosaṃ adisvā sīlavipattiṃ pāpuṇātī’’ti dassento āha ‘‘vinaye pana duppaṭipanno’’tiādi. Tattha sukho samphasso etesanti sukhasamphassāni, attharaṇapāvuraṇādīni. Upādinnaphasso itthiphasso, methunadhammoti vuttaṃ hoti. Vuttampi hetanti ariṭṭhena bhikkhunā vuttaṃ. So hi bahussuto dhammakathiko kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhesu antarāyikesu sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi ‘‘ime agārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati, kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti, etepi vaṭṭantī’’ti anavajjena paccayaparibhuñjanarasena sāvajjakāmaguṇaparibhogarasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya sāsapena saddhiṃ sineruno sadisataṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ uppādetvā ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto ‘‘methunadhamme doso natthī’’ti jinassa āṇācakke pahāramadāsi. Tenāha ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādi.

    तत्थ अन्तरायिकाति तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो। अनतिक्‍कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका, सग्गमोक्खानं अन्तरायकराति वुत्तं होति। ते च कम्मकिलेसविपाकउपवादआणावीतिक्‍कमवसेन पञ्‍चविधा। तेसं वित्थारकथा परतो अरिट्ठसिक्खापदे (पाचि॰ ४१७) आवि भविस्सति। अयं पनेत्थ पदत्थसम्बन्धो – ये इमे धम्मा अन्तरायिका अन्तरायकराति भगवता वुत्ता देसिता चेव पञ्‍ञत्ता च, ते धम्मे पटिसेवतो पटिसेवन्तस्स यथा येन पकारेन ते धम्मा अन्तरायाय सग्गमोक्खानं अन्तरायकरणत्थं नालं समत्था न होन्ति, तथा तेन पकारेनाहं भगवता देसितं धम्मं आजानामीति। ततो दुस्सीलभावं पापुणातीति ततो अनवज्‍जसञ्‍ञीभावहेतुतो वीतिक्‍कमित्वा दुस्सीलभावं पापुणाति।

    Tattha antarāyikāti taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā, saggamokkhānaṃ antarāyakarāti vuttaṃ hoti. Te ca kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tesaṃ vitthārakathā parato ariṭṭhasikkhāpade (pāci. 417) āvi bhavissati. Ayaṃ panettha padatthasambandho – ye ime dhammā antarāyikā antarāyakarāti bhagavatā vuttā desitā ceva paññattā ca, te dhamme paṭisevato paṭisevantassa yathā yena pakārena te dhammā antarāyāya saggamokkhānaṃ antarāyakaraṇatthaṃ nālaṃ samatthā na honti, tathā tena pakārenāhaṃ bhagavatā desitaṃ dhammaṃ ājānāmīti. Tato dussīlabhāvaṃ pāpuṇātīti tato anavajjasaññībhāvahetuto vītikkamitvā dussīlabhāvaṃ pāpuṇāti.

    चत्तारोमे , भिक्खवेतिआदिना –

    Cattārome, bhikkhavetiādinā –

    ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे चत्तारो, अत्तहिताय पटिपन्‍नो होति, नो परहिताय, परहिताय पटिपन्‍नो होति, नो अत्तहिताय, नेव अत्तहिताय पटिपन्‍नो होति नो परहिताय, अत्तहिताय चेव पटिपन्‍नो होति परहिताय चा’’ति (अ॰ नि॰ ४.९६; पु॰ प॰ मातिका, चतुक्‍कउद्देस २४) –

    ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, attahitāya paṭipanno hoti, no parahitāya, parahitāya paṭipanno hoti, no attahitāya, neva attahitāya paṭipanno hoti no parahitāya, attahitāya ceva paṭipanno hoti parahitāya cā’’ti (a. ni. 4.96; pu. pa. mātikā, catukkauddesa 24) –

    आदिना पुग्गलदेसनापटिसंयुत्तसुत्तन्तपाळिं निदस्सेति। अधिप्पायं अजानन्तोति ‘‘अयं पुग्गलदेसना वोहारवसेन, न परमत्थतो’’ति एवं भगवतो अधिप्पायं अजानन्तो। बुद्धस्स हि भगवतो दुविधा देसना सम्मुतिदेसना परमत्थदेसना चाति। तत्थ ‘‘पुग्गलो सत्तो इत्थी पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति एवरूपा सम्मुतिदेसना। ‘‘अनिच्‍चं दुक्खं अनत्ता खन्धा धातुयो आयतनानि सतिपट्ठाना’’ति एवरूपा परमत्थदेसना। तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसमधिगन्तुं समत्था, तेसं सम्मुतिदेसनं देसेति। ये पन परमत्थवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति।

    Ādinā puggaladesanāpaṭisaṃyuttasuttantapāḷiṃ nidasseti. Adhippāyaṃ ajānantoti ‘‘ayaṃ puggaladesanā vohāravasena, na paramatthato’’ti evaṃ bhagavato adhippāyaṃ ajānanto. Buddhassa hi bhagavato duvidhā desanā sammutidesanā paramatthadesanā cāti. Tattha ‘‘puggalo satto itthī puriso khattiyo brāhmaṇo devo māro’’ti evarūpā sammutidesanā. ‘‘Aniccaṃ dukkhaṃ anattā khandhā dhātuyo āyatanāni satipaṭṭhānā’’ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.

    तत्रायं उपमा – यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति, ये अन्धकभासादीसु अञ्‍ञतराय, तेसं ताय भासाय, एवं ते माणवा छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति। तत्थ आचरियो विय बुद्धो भगवा, तयो वेदा विय कथेतब्बभावे ठितानि तीणि पिटकानि, देसभासाय कोसल्‍लमिव सम्मुतिपरमत्थकोसल्‍लं, नानादेसभासामाणवका विय सम्मुतिपरमत्थवसेन पटिविज्झनसमत्था वेनेय्यसत्ता, आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेनपि देसना वेदितब्बा। आह चेत्थ –

    Tatrāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati, ye andhakabhāsādīsu aññatarāya, tesaṃ tāya bhāsāya, evaṃ te māṇavā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsāya kosallamiva sammutiparamatthakosallaṃ, nānādesabhāsāmāṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasenapi desanā veditabbā. Āha cettha –

    ‘‘दुवे सच्‍चानि अक्खासि, सम्बुद्धो वदतं वरो।

    ‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

    सम्मुतिं परमत्थञ्‍च, ततियं नूपलब्भति॥

    Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

    ‘‘सङ्केतवचनं सच्‍चं, लोकसम्मुतिकारणा।

    ‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

    परमत्थवचनं सच्‍चं, धम्मानं भूतकारणा॥

    Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

    ‘‘तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो।

    ‘‘Tasmā vohārakusalassa, lokanāthassa satthuno;

    सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति॥ (म॰ नि॰ अट्ठ॰ १.५७; अ॰ नि॰ अट्ठ॰ १.१.१७०)।

    Sammutiṃ voharantassa, musāvādo na jāyatī’’ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.1.170);

    अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं कम्मस्सकतादीपनत्थं पच्‍चत्तपुरिसकारदीपनत्थं आनन्तरियदीपनत्थं ब्रह्मविहारदीपनत्थं पुब्बेनिवासदीपनत्थं दक्खिणाविसुद्धिदीपनत्थं लोकसम्मुतिया अप्पहानत्थञ्‍चाति। ‘‘खन्धा धातुयो आयतनानि हिरियन्ति ओत्तप्पन्ती’’ति वुत्ते महाजनो न जानाति, सम्मोहमापज्‍जति, पटिसत्तु होति ‘‘किमिदं खन्धा धातुयो आयतनानि हिरियन्ति ओत्तप्पन्ति नामा’’ति। ‘‘इत्थी हिरियति ओत्तप्पति, पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति वुत्ते महाजनो जानाति, न सम्मोहमापज्‍जति, न पटिसत्तु होति, तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा कम्मस्सका धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा कम्मस्सकतादीपनत्थं पुग्गलकथं कथेति। ‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता, धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो। तस्मा भगवा पच्‍चत्तपुरिसकारदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा मातरं जीविता वोरोपेन्ति, पितरं अरहन्तं, रुहिरुप्पादकम्मं सङ्घभेदं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा आनन्तरियदीपनत्थं पुग्गलकथं कथेति।

    Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammutiyā appahānatthañcāti. ‘‘Khandhā dhātuyo āyatanāni hiriyanti ottappantī’’ti vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhā dhātuyo āyatanāni hiriyanti ottappanti nāmā’’ti. ‘‘Itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro’’ti vutte mahājano jānāti, na sammohamāpajjati, na paṭisattu hoti, tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā kammassakā dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti. ‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā mātaraṃ jīvitā voropenti, pitaraṃ arahantaṃ, ruhiruppādakammaṃ saṅghabhedaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti.

    ‘‘खन्धा मेत्तायन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा ब्रह्मविहारदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा पुब्बेनिवासं अनुस्सरन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा पुब्बेनिवासदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा दानं पटिग्गण्हन्ति, धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहमापज्‍जति, पटिसत्तु होति ‘‘किमिदं खन्धा धातुयो आयतनानि पटिग्गण्हन्ति नामा’’ति। ‘‘पुग्गला पटिग्गण्हन्ति सीलवन्तो कल्याणधम्मा’’ति वुत्ते पन जानाति, न सम्मोहमापज्‍जति, न पटिसत्तु होति। तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति। लोकसम्मुतिञ्‍च बुद्धा भगवन्तो न विजहन्ति, लोकसमञ्‍ञाय लोकनिरुत्तिया लोकाभिलापे ठितायेव धम्मं देसेन्ति। तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति , तस्मा इमिना च अधिप्पायेन भगवतो पुग्गलदेसना, न परमत्थदेसनाति एवं अधिप्पायं अजानन्तोति वुत्तं होति।

    ‘‘Khandhā mettāyanti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhā dhātuyo āyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto na vijahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti , tasmā iminā ca adhippāyena bhagavato puggaladesanā, na paramatthadesanāti evaṃ adhippāyaṃ ajānantoti vuttaṃ hoti.

    दुग्गहितं गण्हातीति ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्‍ञाणं सन्धावति संसरति, अनञ्‍ञ’’न्तिआदिना दुग्गहितं कत्वा गण्हाति, विपरीतं गण्हातीति वुत्तं होति। दुग्गहितन्ति हि भावनपुंसकनिद्देसो। यं सन्धायाति यं दुग्गहितगाहं सन्धाय। अत्तना दुग्गहितेन धम्मेनाति पाठसेसो वेदितब्बो। अथ वा दुग्गहणं दुग्गहितं। अत्तनाति च सामिअत्थे करणवचनं, तस्मा अत्तनो दुग्गहणेन विपरीतगाहेनाति वुत्तं होति। अम्हे चेव अब्भाचिक्खतीति अम्हाकञ्‍च अब्भाचिक्खनं करोति। अत्तानञ्‍च खनतीति अत्तनो कुसलमूलानि खनन्तो अत्तानं खनति नाम।

    Duggahitaṃ gaṇhātīti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’ntiādinā duggahitaṃ katvā gaṇhāti, viparītaṃ gaṇhātīti vuttaṃ hoti. Duggahitanti hi bhāvanapuṃsakaniddeso. Yaṃ sandhāyāti yaṃ duggahitagāhaṃ sandhāya. Attanā duggahitena dhammenāti pāṭhaseso veditabbo. Atha vā duggahaṇaṃ duggahitaṃ. Attanāti ca sāmiatthe karaṇavacanaṃ, tasmā attano duggahaṇena viparītagāhenāti vuttaṃ hoti. Amhe ceva abbhācikkhatīti amhākañca abbhācikkhanaṃ karoti. Attānañca khanatīti attano kusalamūlāni khananto attānaṃ khanati nāma.

    धम्मचिन्तन्ति धम्मसभावविजाननं। अतिधावन्तोति ठातब्बमरियादायं अट्ठत्वा ‘‘चित्तुप्पादमत्तेन दानं होति, सयमेव चित्तं अत्तनो आरम्मणं होति, सब्बं चित्तं असभावधम्मारम्मण’’न्ति एवमादिना अतिधावन्तो अतिक्‍कमित्वा पवत्तमानो। चत्तारीति बुद्धविसयइद्धिविसयकम्मविपाकलोकविसयसङ्खातानि चत्तारि। वुत्तञ्हेतं –

    Dhammacintanti dhammasabhāvavijānanaṃ. Atidhāvantoti ṭhātabbamariyādāyaṃ aṭṭhatvā ‘‘cittuppādamattena dānaṃ hoti, sayameva cittaṃ attano ārammaṇaṃ hoti, sabbaṃ cittaṃ asabhāvadhammārammaṇa’’nti evamādinā atidhāvanto atikkamitvā pavattamāno. Cattārīti buddhavisayaiddhivisayakammavipākalokavisayasaṅkhātāni cattāri. Vuttañhetaṃ –

    ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स। कतमानि चत्तारि? बुद्धानं भिक्खवे बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स। झायिस्स, भिक्खवे, झानविसयो अचिन्तेय्यो न चिन्तेतब्बो…पे॰… कम्मविपाको, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो…पे॰… लोकचिन्ता भिक्खवे अचिन्तेय्या न चिन्तेतब्बा…पे॰… इमानि, भिक्खवे, चत्तारि अचिन्तेय्यानि न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)।

    ‘‘Cattārimāni, bhikkhave, acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri? Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa. Jhāyissa, bhikkhave, jhānavisayo acinteyyo na cintetabbo…pe… kammavipāko, bhikkhave, acinteyyo na cintetabbo…pe… lokacintā bhikkhave acinteyyā na cintetabbā…pe… imāni, bhikkhave, cattāri acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77).

    तत्थ ‘‘अचिन्तेय्यानी’’ति तेसं सभावनिदस्सनं। ‘‘न चिन्तेतब्बानी’’ति तत्थ कत्तब्बतानिदस्सनं। तत्थ अचिन्तेय्यानीति चिन्तेतुमसक्‍कुणेय्यानि, चिन्तेतुं अरहरूपानि न होन्तीति अत्थो। अचिन्तेय्यत्ता एव न चिन्तेतब्बानि, कामं अचिन्तेय्यानिपि छ असाधारणादीनि अनुस्सरन्तस्स कुसलुप्पत्तिहेतुभावतो तानि चिन्तेतब्बानि, इमानि पन एवं न होन्तीति अफलभावतो न चिन्तेतब्बानीति अधिप्पायो। तेनेवाह ‘‘यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति। तेसन्ति तेसं पिटकानं।

    Tattha ‘‘acinteyyānī’’ti tesaṃ sabhāvanidassanaṃ. ‘‘Na cintetabbānī’’ti tattha kattabbatānidassanaṃ. Tattha acinteyyānīti cintetumasakkuṇeyyāni, cintetuṃ araharūpāni na hontīti attho. Acinteyyattā eva na cintetabbāni, kāmaṃ acinteyyānipi cha asādhāraṇādīni anussarantassa kusaluppattihetubhāvato tāni cintetabbāni, imāni pana evaṃ na hontīti aphalabhāvato na cintetabbānīti adhippāyo. Tenevāha ‘‘yāni cintento ummādassa vighātassa bhāgī assā’’ti. Tesanti tesaṃ piṭakānaṃ.

    एतन्ति एतं बुद्धवचनं। तिवग्गसङ्गहानीति सीलक्खन्धवग्गमहावग्गपाथिकवग्गसङ्खातेहि तीहि वग्गेहि सङ्गहो एतेसन्ति तिवग्गसङ्गहानि। चतुत्तिंसेव सुत्तन्ताति गाथाय एवमत्थयोजना वेदितब्बा – यस्स निकायस्स सुत्तगणनातो चतुत्तिंसेव च सुत्तन्ता वग्गसङ्गहवसेन तयो वग्गा अस्स सङ्गहस्साति तिवग्गो सङ्गहो। एस पठमो निकायो दीघनिकायोति अनुलोमिको अपच्‍चनीको, अत्थानुलोमनतो अन्वत्थनामोति वुत्तं होति।

    Etanti etaṃ buddhavacanaṃ. Tivaggasaṅgahānīti sīlakkhandhavaggamahāvaggapāthikavaggasaṅkhātehi tīhi vaggehi saṅgaho etesanti tivaggasaṅgahāni. Catuttiṃseva suttantāti gāthāya evamatthayojanā veditabbā – yassa nikāyassa suttagaṇanāto catuttiṃseva ca suttantā vaggasaṅgahavasena tayo vaggā assa saṅgahassāti tivaggo saṅgaho. Esa paṭhamo nikāyo dīghanikāyoti anulomiko apaccanīko, atthānulomanato anvatthanāmoti vuttaṃ hoti.

    अत्थानुलोमनतो अनुलोमिको, अनुलोमिकत्तंयेव विभावेतुं ‘‘कस्मा पना’’तिआदिमाह। एकनिकायम्पीति एकसमूहम्पि। एवं चित्तन्ति एवं विचित्तं। यथयिदन्ति यथा इमे। पोणिका चिक्खल्‍लिका च खत्तिया, तेसं निवासो पोणिकनिकायो चिक्खल्‍लिकनिकायोति वुच्‍चति। एवमादीनि चेत्थ साधकानि सासनतो च लोकतो चाति एवमादीनि उदाहरणानि एत्थ निकायसद्दस्स समूहनिवासानं वाचकभावे सासनतो च वोहारतो च साधकानि पमाणानीति अत्थो। एत्थ पठममुदाहरणं सासनतो साधकवचनं, दुतियं लोकतोति वेदितब्बं।

    Atthānulomanato anulomiko, anulomikattaṃyeva vibhāvetuṃ ‘‘kasmā panā’’tiādimāha. Ekanikāyampīti ekasamūhampi. Evaṃ cittanti evaṃ vicittaṃ. Yathayidanti yathā ime. Poṇikā cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyoti vuccati. Evamādīni cettha sādhakāni sāsanato ca lokato cāti evamādīni udāharaṇāni ettha nikāyasaddassa samūhanivāsānaṃ vācakabhāve sāsanato ca vohārato ca sādhakāni pamāṇānīti attho. Ettha paṭhamamudāharaṇaṃ sāsanato sādhakavacanaṃ, dutiyaṃ lokatoti veditabbaṃ.

    पञ्‍चदसवग्गसङ्गहानीति मूलपरियायवग्गादीहि पञ्‍चदसहि वग्गेहि सङ्गहो एतेसन्ति पञ्‍चदसवग्गसङ्गहानि। दियड्ढसतं द्वे च सुत्तानीति अड्ढेन दुतियं दियड्ढं, एकं सतं द्वे पञ्‍ञाससुत्तानि चाति अत्थो। यत्थाति यस्मिं निकाये। पञ्‍चदसवग्गपरिग्गहोति पञ्‍चदसहि वग्गेहि परिग्गहितो सङ्गहितोति अत्थो।

    Pañcadasavaggasaṅgahānīti mūlapariyāyavaggādīhi pañcadasahi vaggehi saṅgaho etesanti pañcadasavaggasaṅgahāni. Diyaḍḍhasataṃ dve ca suttānīti aḍḍhena dutiyaṃ diyaḍḍhaṃ, ekaṃ sataṃ dve paññāsasuttāni cāti attho. Yatthāti yasmiṃ nikāye. Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito saṅgahitoti attho.

    सुत्तन्तानं सहस्सानि सत्तसुत्तसतानि चाति पाठे सुत्तन्तानं सत्त सहस्सानि सत्त सतानि चाति योजेतब्बं। कत्थचि पन ‘‘सत्त सुत्तसहस्सानि सत्त सुत्तसतानि चा’’तिपि पाठो। संयुत्तसङ्गहोति संयुत्तनिकायस्स सङ्गहो।

    Suttantānaṃ sahassāni sattasuttasatāni cāti pāṭhe suttantānaṃ satta sahassāni satta satāni cāti yojetabbaṃ. Katthaci pana ‘‘satta suttasahassāni satta suttasatāni cā’’tipi pāṭho. Saṃyuttasaṅgahoti saṃyuttanikāyassa saṅgaho.

    पुब्बे निदस्सिताति सुत्तन्तपिटकनिद्देसे निदस्सिता। वुत्तमेव पकारन्तरेन सङ्खिपित्वा दस्सेतुं ‘‘ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचन’’न्ति वुत्तं। सकलं विनयपिटकन्तिआदिना निद्दिट्ठमेव हि इमिना पकारन्तरेन सङ्खिपित्वा वुत्तं। तेनेवाह ‘‘ठपेत्वा चतुरोपेते’’तिआदि। तदञ्‍ञन्ति तेहि चतूहि निकायेहि अञ्‍ञं अवसेसन्ति अत्थो।

    Pubbe nidassitāti suttantapiṭakaniddese nidassitā. Vuttameva pakārantarena saṅkhipitvā dassetuṃ ‘‘ṭhapetvā cattāro nikāye avasesaṃ buddhavacana’’nti vuttaṃ. Sakalaṃ vinayapiṭakantiādinā niddiṭṭhameva hi iminā pakārantarena saṅkhipitvā vuttaṃ. Tenevāha ‘‘ṭhapetvā caturopete’’tiādi. Tadaññanti tehi catūhi nikāyehi aññaṃ avasesanti attho.

    सब्बमेवहिदन्ति सब्बमेव इदं बुद्धवचनं। नवप्पभेदन्ति एत्थ कथं पनेतं नवप्पभेदं होति। तथा हि नवहि अङ्गेहि ववत्थितेहि अञ्‍ञमञ्‍ञसङ्कररहितेहि भवितब्बं, तथा च सति असुत्तसभावानेव गेय्यङ्गादीनि सियुं, अथ सुत्तसभावानेव गेय्यङ्गादीनि, एवं सति सुत्तन्ति विसुं सुत्तङ्गमेव न सिया, एवं सन्ते अट्ठङ्गं सासनन्ति आपज्‍जति। अपिच ‘‘सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण’’न्ति अट्ठकथायं वुत्तं। सुत्तञ्‍च नाम सगाथकं वा सिया निग्गाथकं वाति अङ्गद्वयेनेव तदुभयं सङ्गहितन्ति तदुभयविनिमुत्तञ्‍च सुत्तं उदानादिविसेससञ्‍ञारहितं नत्थि, यं सुत्तङ्गं सिया, अथापि कथञ्‍चि विसुं सुत्तङ्गं सिया, मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो वा न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथकवग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्‍चते –

    Sabbameva2 hidanti sabbameva idaṃ buddhavacanaṃ. Navappabhedanti ettha kathaṃ panetaṃ navappabhedaṃ hoti. Tathā hi navahi aṅgehi vavatthitehi aññamaññasaṅkararahitehi bhavitabbaṃ, tathā ca sati asuttasabhāvāneva geyyaṅgādīni siyuṃ, atha suttasabhāvāneva geyyaṅgādīni, evaṃ sati suttanti visuṃ suttaṅgameva na siyā, evaṃ sante aṭṭhaṅgaṃ sāsananti āpajjati. Apica ‘‘sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa’’nti aṭṭhakathāyaṃ vuttaṃ. Suttañca nāma sagāthakaṃ vā siyā niggāthakaṃ vāti aṅgadvayeneva tadubhayaṃ saṅgahitanti tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā, athāpi kathañci visuṃ suttaṅgaṃ siyā, maṅgalasuttādīnaṃ suttaṅgasaṅgaho vā na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthakavaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

    सुत्तन्ति सामञ्‍ञविधि, विसेसविधयो परे।

    Suttanti sāmaññavidhi, visesavidhayo pare;

    सनिमित्ता निरुळ्हत्ता, सहताञ्‍ञेन नाञ्‍ञतो॥

    Sanimittā niruḷhattā, sahatāññena nāññato.

    यथावुत्तस्स दोसस्स, नत्थि एत्थावगाहणं।

    Yathāvuttassa dosassa, natthi etthāvagāhaṇaṃ;

    तस्मा असङ्करंयेव, नवङ्गं सत्थुसासनं॥

    Tasmā asaṅkaraṃyeva, navaṅgaṃ satthusāsanaṃ.

    सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्‍ञविधि। तथा हि ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्‍नं, सावत्थिया सुत्तविभङ्गे, सकवादे पञ्‍च सुत्तसतानी’’तिआदिवचनतो विनयाभिधम्मपरियत्तिविसेसेसुपि सुत्तवोहारो दिस्सति। तेनेव च आयस्मा महाकच्‍चानो नेत्तियं (नेत्ति॰ सङ्गहवार) आह – ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति। तत्थ हि सुत्तादिवसेन नवङ्गस्स सासनस्स परियेट्ठि परियेसना अत्थविचारणा ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति वुत्ता। तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता। तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं। लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति। गाथाविरहे पन सति पुच्छं कत्वा विसज्‍जनभावो वेय्याकरणस्स तब्भावनिमित्तं। पुच्छाविसज्‍जनञ्हि ‘‘ब्याकरण’’न्ति वुच्‍चति। ब्याकरणमेव वेय्याकरणं। एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विसज्‍जनवसेन पवत्तानं वेय्याकरणभावो आपज्‍जतीति? नापज्‍जति। गेय्यादिसञ्‍ञानं अनोकासभावतो सओकासतो अनोकासविधि बलवाति ‘‘गाथाविरहे सती’’ति विसेसितत्ता च। तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु ‘‘वुत्तञ्हेत’’न्तिआदिवचनसम्बन्धेसु अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्‍कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्‍ञा पतिट्ठिता। एत्थ हि सतिपि सञ्‍ञन्तरनिमित्तयोगे अनोकाससञ्‍ञानं बलवभावेनेव गाथादिसञ्‍ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्‍ञा पतिट्ठिता, सतिपि पञ्हाविसज्‍जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्‍लसञ्‍ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्‍ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो। यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्‍ञापरिहारेन सामञ्‍ञसञ्‍ञाय पवत्तनतो।

    Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tathā hi ‘‘ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ, sāvatthiyā suttavibhaṅge, sakavāde pañca suttasatānī’’tiādivacanato vinayābhidhammapariyattivisesesupi suttavohāro dissati. Teneva ca āyasmā mahākaccāno nettiyaṃ (netti. saṅgahavāra) āha – ‘‘navavidhasuttantapariyeṭṭhī’’ti. Tattha hi suttādivasena navaṅgassa sāsanassa pariyeṭṭhi pariyesanā atthavicāraṇā ‘‘navavidhasuttantapariyeṭṭhī’’ti vuttā. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā visajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvisajjanañhi ‘‘byākaraṇa’’nti vuccati. Byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā visajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati. Geyyādisaññānaṃ anokāsabhāvato saokāsato anokāsavidhi balavāti ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu ‘‘vuttañheta’’ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā. Ettha hi satipi saññantaranimittayoge anokāsasaññānaṃ balavabhāveneva gāthādisaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā patiṭṭhitā, satipi pañhāvisajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanato.

    ननु च एवं सन्तेपि सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था एवाति? न तदवत्था। सोधितत्ता। सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविसज्‍जनभावो वेय्याकरणस्स तब्भावनिमित्तन्ति। यञ्‍च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति, तं न, निरुळ्हत्ताति। निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो। न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्‍ञातानि, अथ खो सुत्तभावेनेव। तेनेव हि अट्ठकथायं सुत्तनामकन्ति नामग्गहणं कतं। यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति, तम्पि नत्थि। यस्मा सहताञ्‍ञेन। सहभावो हि नाम अत्थतो अञ्‍ञेन होति, सह गाथाहीति च सगाथकं। न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तप्पदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्‍चेय्य। ननु च गाथासमुदायो गाथाहि अञ्‍ञो होति, तथा च तस्स वसेन सह गाथाहीति सगाथकन्ति सक्‍का वत्तुन्ति? तं न। न हि अवयवविनिमुत्तो समुदायो नाम कोचि अत्थि। यम्पि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तम्पि न अञ्‍ञतो। अञ्‍ञायेव हि ता गाथा जातकादिपरियापन्‍नत्ता। अथो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति एवं सुत्तादीनं अङ्गानं अञ्‍ञमञ्‍ञसङ्कराभावो वेदितब्बो।

    Nanu ca evaṃ santepi sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā. Sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvisajjanabhāvo veyyākaraṇassa tabbhāvanimittanti. Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattāti. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāveneva. Teneva hi aṭṭhakathāyaṃ suttanāmakanti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti, tampi natthi. Yasmā sahatāññena. Sahabhāvo hi nāma atthato aññena hoti, saha gāthāhīti ca sagāthakaṃ. Na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya. Nanu ca gāthāsamudāyo gāthāhi añño hoti, tathā ca tassa vasena saha gāthāhīti sagāthakanti sakkā vattunti? Taṃ na. Na hi avayavavinimutto samudāyo nāma koci atthi. Yampi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tampi na aññato. Aññāyeva hi tā gāthā jātakādipariyāpannattā. Atho na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

    इदानि सुत्तादीनि नवङ्गानि विभजित्वा दस्सेन्तो आह ‘‘तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा’’तिआदि। तत्थ निद्देसो नाम सुत्तनिपाते –

    Idāni suttādīni navaṅgāni vibhajitvā dassento āha ‘‘tattha ubhatovibhaṅganiddesakhandhakaparivārā’’tiādi. Tattha niddeso nāma suttanipāte –

    ‘‘कामं कामयमानस्स, तस्स चेतं समिज्झति।

    ‘‘Kāmaṃ kāmayamānassa, tassa cetaṃ samijjhati;

    अद्धा पीतिमनो होति, लद्धा मच्‍चो यदिच्छती’’ति॥ (सु॰ नि॰ ७७२) –

    Addhā pītimano hoti, laddhā macco yadicchatī’’ti. (su. ni. 772) –

    आदिना आगतस्स अट्ठकवग्गस्स,

    Ādinā āgatassa aṭṭhakavaggassa,

    ‘‘केनस्सु निवुतो लोको, (इच्‍चायस्मा अजितो।)

    ‘‘Kenassu nivuto loko, (iccāyasmā ajito;)

    केनस्सु नप्पकासति।

    Kenassu nappakāsati;

    किस्साभिलेपनं ब्रूसि,

    Kissābhilepanaṃ brūsi,

    किंसु तस्स महब्भय’’न्ति॥ (सु॰ नि॰ १०३८) –

    Kiṃsu tassa mahabbhaya’’nti. (su. ni. 1038) –

    आदिना आगतस्स पारायनवग्गस्स,

    Ādinā āgatassa pārāyanavaggassa,

    ‘‘सब्बेसु भूतेसु निधाय दण्डं,

    ‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ,

    अविहेठयं अञ्‍ञतरम्पि तेसं।

    Aviheṭhayaṃ aññatarampi tesaṃ;

    न पुत्तमिच्छेय्य कुतो सहायं,

    Na puttamiccheyya kuto sahāyaṃ,

    एको चरे खग्गविसाणकप्पो’’ति॥ (सु॰ नि॰ ३५) –

    Eko care khaggavisāṇakappo’’ti. (su. ni. 35) –

    आदिना आगतस्स खग्गविसाणसुत्तस्स च तदत्थविभागवसेन सत्थुकप्पेन आयस्मता धम्मसेनापतिसारिपुत्तत्थेरेन कतो निद्देसो महानिद्देसो चूळनिद्देसोति च वुच्‍चति। एवमिध निद्देसस्स सुत्तङ्गसङ्गहो भदन्तबुद्धघोसाचरियेन दस्सितोति वेदितब्बो। अञ्‍ञत्थापि च दीघनिकायट्ठकथादीसु सब्बत्थ उभतोविभङ्गनिद्देसखन्धकपरिवाराति निद्देसस्स सुत्तङ्गसङ्गहो एव दस्सितो। आचरियधम्मपालत्थेरेनपि नेत्तिपकरणट्ठकथायं एवमेतस्स सुत्तङ्गसङ्गहोव कथितो। केचि पन निद्देसस्स गाथावेय्याकरणङ्गेसु द्वीसु सङ्गहं वदन्ति। वुत्तञ्हेतं निद्देसअट्ठकथायं उपसेनत्थेरेन

    Ādinā āgatassa khaggavisāṇasuttassa ca tadatthavibhāgavasena satthukappena āyasmatā dhammasenāpatisāriputtattherena kato niddeso mahāniddeso cūḷaniddesoti ca vuccati. Evamidha niddesassa suttaṅgasaṅgaho bhadantabuddhaghosācariyena dassitoti veditabbo. Aññatthāpi ca dīghanikāyaṭṭhakathādīsu sabbattha ubhatovibhaṅganiddesakhandhakaparivārāti niddesassa suttaṅgasaṅgaho eva dassito. Ācariyadhammapālattherenapi nettipakaraṇaṭṭhakathāyaṃ evametassa suttaṅgasaṅgahova kathito. Keci pana niddesassa gāthāveyyākaraṇaṅgesu dvīsu saṅgahaṃ vadanti. Vuttañhetaṃ niddesaaṭṭhakathāyaṃ upasenattherena

    ‘‘तदेतं विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्‍नं, दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्‍चसु महानिकायेसु खुद्दकमहानिकाये परियापन्‍नं, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्‍लन्ति नवसु सत्थुसासनङ्गेसु यथासम्भवं गाथावेय्याकरणङ्गद्वयसङ्गहित’’न्ति (महानि॰ अट्ठ॰ गन्थारम्भकथा)।

    ‘‘Tadetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāye pariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthāveyyākaraṇaṅgadvayasaṅgahita’’nti (mahāni. aṭṭha. ganthārambhakathā).

    एत्थ ताव कत्थचि पुच्छाविसज्‍जनसभावतो निद्देसेकदेसस्स वेय्याकरणङ्गसङ्गहो युज्‍जतु नाम , गाथङ्गसङ्गहो पन कथं युज्‍जेय्याति इदमेत्थ वीमंसितब्बं। धम्मपदादीनं विय हि केवलं गाथाबन्धभावो गाथङ्गस्स तब्भावनिमित्तं। धम्मपदादीसु हि केवलं गाथाबन्धेसु गाथासमञ्‍ञा पतिट्ठिता, निद्देसे च न कोचि केवलो गाथाबन्धप्पदेसो उपलब्भति। सम्मासम्बुद्धेन भासितानंयेव हि अट्ठकवग्गादिसङ्गहितानं गाथानं निद्देसमत्तं धम्मसेनापतिना कतं। अत्थविभजनत्थं आनीतापि हि ता अट्ठकवग्गादिसङ्गहिता निद्दिसितब्बा मूलगाथायो सुत्तनिपातपरियापन्‍नत्ता अञ्‍ञायेवाति न निद्देससङ्ख्यं गच्छन्ति उभतोविभङ्गादीसु आगतभावेपि तं वोहारं अलभमाना जातकादिगाथापरियापन्‍ना गाथायो विय, तस्मा कारणन्तरमेत्थ गवेसितब्बं, युत्ततरं वा गहेतब्बं।

    Ettha tāva katthaci pucchāvisajjanasabhāvato niddesekadesassa veyyākaraṇaṅgasaṅgaho yujjatu nāma , gāthaṅgasaṅgaho pana kathaṃ yujjeyyāti idamettha vīmaṃsitabbaṃ. Dhammapadādīnaṃ viya hi kevalaṃ gāthābandhabhāvo gāthaṅgassa tabbhāvanimittaṃ. Dhammapadādīsu hi kevalaṃ gāthābandhesu gāthāsamaññā patiṭṭhitā, niddese ca na koci kevalo gāthābandhappadeso upalabbhati. Sammāsambuddhena bhāsitānaṃyeva hi aṭṭhakavaggādisaṅgahitānaṃ gāthānaṃ niddesamattaṃ dhammasenāpatinā kataṃ. Atthavibhajanatthaṃ ānītāpi hi tā aṭṭhakavaggādisaṅgahitā niddisitabbā mūlagāthāyo suttanipātapariyāpannattā aññāyevāti na niddesasaṅkhyaṃ gacchanti ubhatovibhaṅgādīsu āgatabhāvepi taṃ vohāraṃ alabhamānā jātakādigāthāpariyāpannā gāthāyo viya, tasmā kāraṇantaramettha gavesitabbaṃ, yuttataraṃ vā gahetabbaṃ.

    नालकसुत्ततुवट्टकसुत्तानीति एत्थ नालकसुत्तं नाम पदुमुत्तरस्स भगवतो सावकं मोनेय्यपटिपदं पटिपन्‍नं दिस्वा तदत्थं अभिकङ्खमानेन ततो पभुति कप्पसतसहस्सं पारमियो पूरेत्वा आगतेन असितस्स इसिनो भागिनेय्येन नालकत्थेरेन धम्मचक्‍कप्पवत्तितदिवसतो सत्तमे दिवसे ‘‘अञ्‍ञातमेत’’न्तिआदीहि द्वीहि गाथाहि मोनेय्यपटिपदं पुट्ठेन भगवता ‘‘मोनेय्यं ते उपञ्‍ञिस्स’’न्तिआदिना (सु॰ नि॰ ७०६) नालकत्थेरस्स भासितं मोनेय्यपटिपदापरिदीपकं सुत्तं। तुवट्टकसुत्तं पन महासमयसुत्तन्तदेसनाय सन्‍निपतितेसु देवेसु ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्‍नचित्तानं एकच्‍चानं देवतानं तमत्थं पकासेतुं ‘‘पुच्छामि तं आदिच्‍चबन्धू’’तिआदिना (सु॰ नि॰ ९२१; महानि॰ १५० ) निम्मितबुद्धेन अत्तानं पुच्छापेत्वा ‘‘मूलं पपञ्‍चसङ्खाया’’तिआदिना (सु॰ नि॰ ९२२) भासितं सुत्तं। एवमिधसुत्तनिपाते आगतानं मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो दस्सितो, तत्थेव आगतानं असुत्तनामिकानं सुद्धिकगाथानं गाथङ्गसङ्गहञ्‍च दस्सयिस्सति, एवं सति सुत्तनिपातट्ठकथारम्भे –

    Nālakasuttatuvaṭṭakasuttānīti ettha nālakasuttaṃ nāma padumuttarassa bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tadatthaṃ abhikaṅkhamānena tato pabhuti kappasatasahassaṃ pāramiyo pūretvā āgatena asitassa isino bhāgineyyena nālakattherena dhammacakkappavattitadivasato sattame divase ‘‘aññātameta’’ntiādīhi dvīhi gāthāhi moneyyapaṭipadaṃ puṭṭhena bhagavatā ‘‘moneyyaṃ te upaññissa’’ntiādinā (su. ni. 706) nālakattherassa bhāsitaṃ moneyyapaṭipadāparidīpakaṃ suttaṃ. Tuvaṭṭakasuttaṃ pana mahāsamayasuttantadesanāya sannipatitesu devesu ‘‘kā nu kho arahattappattiyā paṭipattī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ ‘‘pucchāmi taṃ ādiccabandhū’’tiādinā (su. ni. 921; mahāni. 150 ) nimmitabuddhena attānaṃ pucchāpetvā ‘‘mūlaṃ papañcasaṅkhāyā’’tiādinā (su. ni. 922) bhāsitaṃ suttaṃ. Evamidhasuttanipāte āgatānaṃ maṅgalasuttādīnaṃ suttaṅgasaṅgaho dassito, tattheva āgatānaṃ asuttanāmikānaṃ suddhikagāthānaṃ gāthaṅgasaṅgahañca dassayissati, evaṃ sati suttanipātaṭṭhakathārambhe –

    ‘‘गाथासतसमाकिण्णो , गेय्यब्याकरणङ्कितो।

    ‘‘Gāthāsatasamākiṇṇo , geyyabyākaraṇaṅkito;

    कस्मा सुत्तनिपातोति, सङ्खमेस गतोति चे’’ति॥ (सु॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा) –

    Kasmā suttanipātoti, saṅkhamesa gatoti ce’’ti. (su. ni. aṭṭha. 1.ganthārambhakathā) –

    सकलस्सपि सुत्तनिपातस्स गेय्यवेय्याकरणङ्गसङ्गहो कस्मा चोदितोति? नायं विरोधो। केवलञ्हि तत्थ चोदकेन सगाथकत्तं कत्थचि पुच्छाविसज्‍जनमत्तञ्‍च गहेत्वा चोदनामत्तं कतन्ति गहेतब्बं। अञ्‍ञथा सुत्तनिपाते निग्गाथकस्स सुत्तस्सेव अभावतो वेय्याकरणङ्गसङ्गहो न चोदेतब्बो सियाति। सगाथावग्गो गेय्यन्ति योजेतब्बं। ‘‘अट्ठहि अङ्गेहि असङ्गहितं नाम पटिसम्भिदादी’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन पटिसम्भिदामग्गस्स गेय्यवेय्याकरणङ्गद्वयसङ्गहं वदन्ति। वुत्तञ्हेतं पटिसम्भिदामग्गट्ठकथायं (पटि॰ म॰ अट्ठ॰ १.गन्थारम्भकथा) ‘‘नवसु सत्थुसासनङ्गेसु यथासम्भवं गेय्यवेय्याकरणङ्गद्वयसङ्गहित’’न्ति।

    Sakalassapi suttanipātassa geyyaveyyākaraṇaṅgasaṅgaho kasmā coditoti? Nāyaṃ virodho. Kevalañhi tattha codakena sagāthakattaṃ katthaci pucchāvisajjanamattañca gahetvā codanāmattaṃ katanti gahetabbaṃ. Aññathā suttanipāte niggāthakassa suttasseva abhāvato veyyākaraṇaṅgasaṅgaho na codetabbo siyāti. Sagāthāvaggo geyyanti yojetabbaṃ. ‘‘Aṭṭhahi aṅgehi asaṅgahitaṃ nāma paṭisambhidādī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana paṭisambhidāmaggassa geyyaveyyākaraṇaṅgadvayasaṅgahaṃ vadanti. Vuttañhetaṃ paṭisambhidāmaggaṭṭhakathāyaṃ (paṭi. ma. aṭṭha. 1.ganthārambhakathā) ‘‘navasu satthusāsanaṅgesu yathāsambhavaṃ geyyaveyyākaraṇaṅgadvayasaṅgahita’’nti.

    नोसुत्तनामिकाति असुत्तनामिका। ‘‘सुद्धिकगाथा नाम वत्थुगाथा’’ति तीसु गण्ठिपदेसु वुत्तं। तत्थ वत्थुगाथाति –

    Nosuttanāmikāti asuttanāmikā. ‘‘Suddhikagāthā nāma vatthugāthā’’ti tīsu gaṇṭhipadesu vuttaṃ. Tattha vatthugāthāti –

    ‘‘कोसलानं पुरा रम्मा, अगमा दक्खिणापथं।

    ‘‘Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;

    आकिञ्‍चञ्‍ञं पत्थयानो, ब्राह्मणो मन्तपारगू’’ति॥ (सु॰ नि॰ ९८२) –

    Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū’’ti. (su. ni. 982) –

    आदिना पारायनवग्गस्स निदानं आरोपेन्तेन आयस्मता आनन्दत्थेरेन सङ्गीतिकाले वुत्ता छप्पञ्‍ञास च गाथायो, आनन्दत्थेरेनेव सङ्गीतिकाले नालकसुत्तस्स निदानं आरोपेन्तेन वुत्ता –

    Ādinā pārāyanavaggassa nidānaṃ āropentena āyasmatā ānandattherena saṅgītikāle vuttā chappaññāsa ca gāthāyo, ānandatthereneva saṅgītikāle nālakasuttassa nidānaṃ āropentena vuttā –

    ‘‘आनन्दजाते तिदसगणे पतीते,

    ‘‘Ānandajāte tidasagaṇe patīte,

    सक्‍कञ्‍च इन्दं सुचिवसने च देवे।

    Sakkañca indaṃ sucivasane ca deve;

    दुस्सं गहेत्वा अतिरिव थोमयन्ते,

    Dussaṃ gahetvā atiriva thomayante,

    असितो इसि अद्दस दिवाविहारे’’ति॥ (सु॰ नि॰ ६८४) –

    Asito isi addasa divāvihāre’’ti. (su. ni. 684) –

    आदिका वीसतिमत्ता गाथायो च वुच्‍चन्ति। तत्थ ‘‘नालकसुत्तस्स वत्थुगाथायो नालकसुत्तसङ्ख्यंयेव गच्छन्ती’’ति अट्ठकथायं वुत्तं। वुत्तञ्हेतं सुत्तनिपातट्ठकथायं (सु॰ नि॰ अट्ठ॰ २.६८५) –

    Ādikā vīsatimattā gāthāyo ca vuccanti. Tattha ‘‘nālakasuttassa vatthugāthāyo nālakasuttasaṅkhyaṃyeva gacchantī’’ti aṭṭhakathāyaṃ vuttaṃ. Vuttañhetaṃ suttanipātaṭṭhakathāyaṃ (su. ni. aṭṭha. 2.685) –

    ‘‘परिनिब्बुते पन भगवति सङ्गीतिं करोन्तेन आयस्मता महाकस्सपेन आयस्मा आनन्दो तमेव मोनेय्यपटिपदं पुट्ठो येन यदा च समादपितो नालको भगवन्तं पुच्छि, तं सब्बं पाकटं कत्वा दस्सेतुकामो ‘आनन्दजाते’तिआदिका वीसति वत्थुगाथायो वत्वा अभासि। तं सब्बम्पि नालकसुत्तन्ति वुच्‍चती’’ति।

    ‘‘Parinibbute pana bhagavati saṅgītiṃ karontena āyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi, taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo ‘ānandajāte’tiādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi nālakasuttanti vuccatī’’ti.

    तस्मा नालकसुत्तस्स वत्थुगाथायो नालकसुत्तग्गहणेनेव सङ्गहिताति पारायनिकवग्गस्स वत्थुगाथायो इध सुद्धिकगाथाति गहेतब्बं। तत्थेव पनस्स पारायनियवग्गे अजितमाणवकादीनं सोळसन्‍नं ब्राह्मणानं पुच्छागाथा भगवतो विसज्‍जनगाथा च इध सुद्धिकगाथाति एवम्पि वत्तुं युज्‍जति। तापि हि पाळियं सुत्तनामेन अवत्वा ‘‘अजितमाणवकपुच्छा तिस्समेत्तय्यमाणवकपुच्छा’’तिआदिना (सु॰ नि॰ १०३८-१०४८) आगतत्ता चुण्णियगन्थेहि अमिस्सत्ता च नोसुत्तनामिका सुद्धिकगाथा नामाति वत्तुं वट्टति।

    Tasmā nālakasuttassa vatthugāthāyo nālakasuttaggahaṇeneva saṅgahitāti pārāyanikavaggassa vatthugāthāyo idha suddhikagāthāti gahetabbaṃ. Tattheva panassa pārāyaniyavagge ajitamāṇavakādīnaṃ soḷasannaṃ brāhmaṇānaṃ pucchāgāthā bhagavato visajjanagāthā ca idha suddhikagāthāti evampi vattuṃ yujjati. Tāpi hi pāḷiyaṃ suttanāmena avatvā ‘‘ajitamāṇavakapucchā tissamettayyamāṇavakapucchā’’tiādinā (su. ni. 1038-1048) āgatattā cuṇṇiyaganthehi amissattā ca nosuttanāmikā suddhikagāthā nāmāti vattuṃ vaṭṭati.

    इदानि उदानं सरूपतो ववत्थपेन्तो आह ‘‘सोमनस्सञाणमयिकगाथापटिसंयुत्ता’’तिआदि। केनट्ठेन (उदा॰ अट्ठ॰ गन्थारम्भकथा) पनेतं ‘‘उदान’’न्ति वुच्‍चति? उदाननट्ठेन। किमिदं उदानं नाम? पीतिवेगसमुट्ठापितो उदाहारो। यथा हि यं तेलादि मिनितब्बवत्थु मानं गहेतुं न सक्‍कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्‍चति, यञ्‍च जलं तळाकं गहेतुं न सक्‍कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘महोघो’’ति वुच्‍चति, एवमेव यं पीतिवेगसमुट्ठापितं वितक्‍कविप्फारं हदयं सन्धारेतुं न सक्‍कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा बहि वचीद्वारेन निक्खन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्‍चति। धम्मसंवेगवसेनपि अयमाकारो लब्भतेव। तयिदं कत्थचि गाथाबन्धवसेन कत्थचि वाक्यवसेन पवत्तं। तथा हि –

    Idāni udānaṃ sarūpato vavatthapento āha ‘‘somanassañāṇamayikagāthāpaṭisaṃyuttā’’tiādi. Kenaṭṭhena (udā. aṭṭha. ganthārambhakathā) panetaṃ ‘‘udāna’’nti vuccati? Udānanaṭṭhena. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘mahogho’’ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. Dhammasaṃvegavasenapi ayamākāro labbhateva. Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Tathā hi –

    ‘‘तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। तेध भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसा समन्‍नाहरित्वा ओहितसोता धम्मं सुणन्ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि ‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो’’’ति (उदा॰ ७१-७२) –

    ‘‘Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ‘atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo’’’ti (udā. 71-72) –

    आदीसु सोमनस्सञाणसमुट्ठितवाक्यवसेन पवत्तं।

    Ādīsu somanassañāṇasamuṭṭhitavākyavasena pavattaṃ.

    ननु च उदानं नाम पीतिसोमनस्ससमुट्ठापितो धम्मसंवेगसमुट्ठापितो वा धम्मपटिग्गाहकनिरपेक्खो उदाहारो तथा चेव सब्बत्थ आगतं, इध कस्मा भगवा उदानेन्तो भिक्खू आमन्तेसीति? तेसं भिक्खूनं सञ्‍ञापनत्थं। निब्बानपटिसंयुत्तञ्हि भगवा तेसं भिक्खूनं धम्मं देसेत्वा निब्बानगुणानुस्सरणेन उप्पन्‍नपीतिसोमनस्सेन उदानं उदानेन्तो ‘‘इध निब्बानवज्‍जो सब्बो सभावधम्मो पच्‍चयायत्तवुत्तिकोव उपलब्भति, न पच्‍चयनिरपेक्खो, अयं पन निब्बानधम्मो कथमप्पच्‍चयो उपलब्भती’’ति तेसं भिक्खूनं चेतोपरिवितक्‍कमञ्‍ञाय तेसं ञापेतुकामो ‘‘अत्थि, भिक्खवे, तदायतन’’न्ति (उदा॰ ७१)-आदिमाह। न एकन्ततो ते पटिग्गाहके कत्वाति वेदितब्बं।

    Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro tathā ceva sabbattha āgataṃ, idha kasmā bhagavā udānento bhikkhū āmantesīti? Tesaṃ bhikkhūnaṃ saññāpanatthaṃ. Nibbānapaṭisaṃyuttañhi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassena udānaṃ udānento ‘‘idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho, ayaṃ pana nibbānadhammo kathamappaccayo upalabbhatī’’ti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya tesaṃ ñāpetukāmo ‘‘atthi, bhikkhave, tadāyatana’’nti (udā. 71)-ādimāha. Na ekantato te paṭiggāhake katvāti veditabbaṃ.

    ‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं।

    ‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

    माकत्थ पापकं कम्मं, आवि वा यदि वा रहो’’ति॥ (उदा॰ ४४) –

    Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho’’ti. (udā. 44) –

    एवमादिकं पन धम्मसंवेगवसप्पवत्तं उदानन्ति वेदितब्बं।

    Evamādikaṃ pana dhammasaṃvegavasappavattaṃ udānanti veditabbaṃ.

    ‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसति।

    ‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

    अत्तनो सुखमेसानो, पेच्‍च सो न लभते सुख’’न्ति॥ (ध॰ प॰ १३१; उदा॰ १३) –

    Attano sukhamesāno, pecca so na labhate sukha’’nti. (dha. pa. 131; udā. 13) –

    इदम्पि धम्मसंवेगवसप्पवत्तं उदानन्ति वदन्ति। तथा हि एकस्मिं समये सम्बहुला गोपालका अन्तरा च सावत्थिं अन्तरा च जेतवनं अहिं दण्डेहि हनन्ति। तेन च समयेन भगवा सावत्थिं पिण्डाय गच्छन्तो अन्तरामग्गे ते दारके अहिं दण्डेन हनन्ते दिस्वा ‘‘कस्मा कुमारका इमं अहिं दण्डेन हनथा’’ति पुच्छित्वा ‘‘डंसनभयेन भन्ते’’ति च वुत्ते ‘‘इमे ‘अत्तनो सुखं करिस्सामा’ति इमं पहरन्ता निब्बत्तट्ठाने दुक्खं अनुभविस्सन्ति, अहो अविज्‍जाय निकतिकोसल्‍ल’’न्ति धम्मसंवेगं उप्पादेसि। तेनेव च धम्मसंवेगेन इमं उदानं उदानेसि। एवमेतं कत्थचि गाथाबन्धवसेन कत्थचि वाक्यवसेन कत्थचि सोमनस्सवसेन कत्थचि धम्मसंवेगवसेन पवत्तन्ति वेदितब्बं। तस्मा अट्ठकथायं ‘‘सोमनस्सञाणमयिकगाथापटिसंयुत्तानी’’ति यं उदानलक्खणं वुत्तं, तं येभुय्यवसेन वुत्तन्ति गहेतब्बं। येभुय्येन हि उदानं गाथाबन्धवसेन भासितं पीतिसोमनस्ससमुट्ठापितञ्‍च।

    Idampi dhammasaṃvegavasappavattaṃ udānanti vadanti. Tathā hi ekasmiṃ samaye sambahulā gopālakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍehi hananti. Tena ca samayena bhagavā sāvatthiṃ piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā ‘‘kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā’’ti pucchitvā ‘‘ḍaṃsanabhayena bhante’’ti ca vutte ‘‘ime ‘attano sukhaṃ karissāmā’ti imaṃ paharantā nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosalla’’nti dhammasaṃvegaṃ uppādesi. Teneva ca dhammasaṃvegena imaṃ udānaṃ udānesi. Evametaṃ katthaci gāthābandhavasena katthaci vākyavasena katthaci somanassavasena katthaci dhammasaṃvegavasena pavattanti veditabbaṃ. Tasmā aṭṭhakathāyaṃ ‘‘somanassañāṇamayikagāthāpaṭisaṃyuttānī’’ti yaṃ udānalakkhaṇaṃ vuttaṃ, taṃ yebhuyyavasena vuttanti gahetabbaṃ. Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassasamuṭṭhāpitañca.

    तयिदं सब्बञ्‍ञुबुद्धभासितं पच्‍चेकबुद्धभासितं सावकभासितन्ति तिविधं होति। तत्थ पच्‍चेकबुद्धभासितं –

    Tayidaṃ sabbaññubuddhabhāsitaṃ paccekabuddhabhāsitaṃ sāvakabhāsitanti tividhaṃ hoti. Tattha paccekabuddhabhāsitaṃ –

    ‘‘सब्बेसु भूतेसु निधाय दण्डं,

    ‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ,

    अविहेठयं अञ्‍ञतरम्पि तेस’’न्ति॥ –

    Aviheṭhayaṃ aññatarampi tesa’’nti. –

    आदिना खग्गविसाणसुत्ते (सु॰ नि॰ ३५) आगतमेव। सावकभासितानिपि –

    Ādinā khaggavisāṇasutte (su. ni. 35) āgatameva. Sāvakabhāsitānipi –

    ‘‘सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो।

    ‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;

    सब्बो मे विहतो मोहो, सीतिभूतोस्मि निब्बुतो’’ति॥ –

    Sabbo me vihato moho, sītibhūtosmi nibbuto’’ti. –

    आदिना थेरगाथासु (थेरगा॰ ७९),

    Ādinā theragāthāsu (theragā. 79),

    ‘‘कायेन संवुता आसिं, वाचाय उद चेतसा।

    ‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

    समूलं तण्हमब्भुय्ह, सीतिभूताम्हि निब्बुता’’ति॥ –

    Samūlaṃ taṇhamabbhuyha, sītibhūtāmhi nibbutā’’ti. –

    थेरिगाथासु (थेरीगा॰ १५) च आगतानि। अञ्‍ञानिपि सक्‍कादीहि देवेहि भासितानि ‘‘अहो दानं परमदानं कस्सपे सुपतिट्ठित’’न्तिआदीनि (उदा॰ २७), सोणदण्डब्राह्मणादीहि मनुस्सेहि च भासितानि ‘‘नमो तस्स भगवतो’’तिआदीनि (दी॰ नि॰ २.३७१; म॰ नि॰ १.२९०) तिस्सो सङ्गीतियो आरुळ्हानि उदानानि सन्ति एव, न तानि इध अधिप्पेतानि। यानि पन सम्मासम्बुद्धेन सामं आहच्‍चभासितानि जिनवचनभूतानि, तानेव च धम्मसङ्गाहकेहि ‘‘उदान’’न्ति सङ्गीतं। एतानियेव च सन्धाय भगवतो परियत्तिधम्मं नवविधा विभजित्वा उद्दिसन्तेन उदानन्ति वुत्तं।

    Therigāthāsu (therīgā. 15) ca āgatāni. Aññānipi sakkādīhi devehi bhāsitāni ‘‘aho dānaṃ paramadānaṃ kassape supatiṭṭhita’’ntiādīni (udā. 27), soṇadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni ‘‘namo tassa bhagavato’’tiādīni (dī. ni. 2.371; ma. ni. 1.290) tisso saṅgītiyo āruḷhāni udānāni santi eva, na tāni idha adhippetāni. Yāni pana sammāsambuddhena sāmaṃ āhaccabhāsitāni jinavacanabhūtāni, tāneva ca dhammasaṅgāhakehi ‘‘udāna’’nti saṅgītaṃ. Etāniyeva ca sandhāya bhagavato pariyattidhammaṃ navavidhā vibhajitvā uddisantena udānanti vuttaṃ.

    या पन ‘‘अनेकजातिसंसार’’न्तिआदिगाथा भगवता बोधिया मूले उदानवसेन पवत्तिता अनेकसतसहस्सानं सम्मासम्बुद्धानं उदानभूता च, ता अपरभागे धम्मभण्डागारिकस्स भगवता देसितत्ता धम्मसङ्गाहकेहि उदानपाळियं सङ्गहं अनारोपेत्वा धम्मपदे सङ्गहिता। यञ्‍च ‘‘अञ्‍ञासि वत भो कोण्डञ्‍ञो’’ति उदानवचनं दससहस्सिलोकधातुया देवमनुस्सानं पवेदनसमत्थनिग्घोसविप्फारं भगवता भासितं, तदपि पठमबोधियं सब्बेसं एव भिक्खूनं सम्मापटिपत्तिपच्‍चवेक्खणहेतुकं ‘‘आराधयिंसु वत मं भिक्खू एकं समय’’न्तिआदिवचनं (म॰ नि॰ १.२२५) विय धम्मचक्‍कप्पवत्तनसुत्तदेसनापरियोसाने अत्तना अधिगतधम्मेकदेसस्स यथादेसितस्स अरियमग्गस्स सावकेसु सब्बपठमं थेरेन अधिगतत्ता अत्तनो परिस्समस्स सफलभावपच्‍चवेक्खणहेतुकं पीतिसोमनस्सजनितं उदाहारमत्तां, न ‘‘यदा हवे पातुभवन्ति धम्मा’’तिआदिवचनं (महाव॰ १-३; उदा॰ १-३) विय पवत्तिया निवत्तिया वा पकासनन्ति न धम्मसङ्गाहकेहि उदानपाळियं सङ्गीतन्ति दट्ठब्बं।

    Yā pana ‘‘anekajātisaṃsāra’’ntiādigāthā bhagavatā bodhiyā mūle udānavasena pavattitā anekasatasahassānaṃ sammāsambuddhānaṃ udānabhūtā ca, tā aparabhāge dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgahitā. Yañca ‘‘aññāsi vata bho koṇḍañño’’ti udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipattipaccavekkhaṇahetukaṃ ‘‘ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya’’ntiādivacanaṃ (ma. ni. 1.225) viya dhammacakkappavattanasuttadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamassa saphalabhāvapaccavekkhaṇahetukaṃ pītisomanassajanitaṃ udāhāramattāṃ, na ‘‘yadā have pātubhavanti dhammā’’tiādivacanaṃ (mahāva. 1-3; udā. 1-3) viya pavattiyā nivattiyā vā pakāsananti na dhammasaṅgāhakehi udānapāḷiyaṃ saṅgītanti daṭṭhabbaṃ.

    उदानपाळियञ्‍च बोधिवग्गादीसु अट्ठसु वग्गेसु दस दस कत्वा असीतियेव सुत्तन्ता सङ्गीता , ततोयेव च उदानट्ठकथायं (उदा॰ अट्ठ॰ गन्थारम्भकथा) आचरियधम्मपालत्थेरेन वुत्तं –

    Udānapāḷiyañca bodhivaggādīsu aṭṭhasu vaggesu dasa dasa katvā asītiyeva suttantā saṅgītā , tatoyeva ca udānaṭṭhakathāyaṃ (udā. aṭṭha. ganthārambhakathā) ācariyadhammapālattherena vuttaṃ –

    ‘‘असीति एव सुत्तन्ता, वग्गा अट्ठ समासतो।

    ‘‘Asīti eva suttantā, vaggā aṭṭha samāsato;

    गाथा च पञ्‍चनवुति, उदानस्स पकासिता॥

    Gāthā ca pañcanavuti, udānassa pakāsitā.

    ‘‘अड्ढूननवमत्ता च, भाणवारा पमाणतो।

    ‘‘Aḍḍhūnanavamattā ca, bhāṇavārā pamāṇato;

    एकाधिका तथासीति, उदानस्सानुसन्धयो॥

    Ekādhikā tathāsīti, udānassānusandhayo.

    ‘‘एकवीससहस्सानि, सतमेव विचक्खणो।

    ‘‘Ekavīsasahassāni, satameva vicakkhaṇo;

    पदानेतानुदानस्स, गणितानि विनिद्दिसे॥ –

    Padānetānudānassa, gaṇitāni viniddise. –

    गाथापादतो पन –

    Gāthāpādato pana –

    ‘‘अट्ठसहस्समत्तानि, चत्तारेव सतानि च।

    ‘‘Aṭṭhasahassamattāni, cattāreva satāni ca;

    पदानेतानुदानस्स, तेवीसति च निद्दिसे॥

    Padānetānudānassa, tevīsati ca niddise.

    ‘‘अक्खरानं सहस्सानि, सट्ठि सत्त सतानि च।

    ‘‘Akkharānaṃ sahassāni, saṭṭhi satta satāni ca;

    तीणि द्वासीति च तथा, उदानस्स पवेदिता’’ति॥

    Tīṇi dvāsīti ca tathā, udānassa paveditā’’ti.

    इध पन ‘‘द्वासीति सुत्तन्ता’’ति वुत्तं, तं न समेति, तस्मा ‘‘असीति सुत्तन्ता’’ति पाठेन भवितब्बं।

    Idha pana ‘‘dvāsīti suttantā’’ti vuttaṃ, taṃ na sameti, tasmā ‘‘asīti suttantā’’ti pāṭhena bhavitabbaṃ.

    वुत्तञ्हेतं भगवता – ‘‘वुत्तमरहताति मे सुतं। एकधम्मं, भिक्खवे, पजहथ, अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? लोभं, भिक्खवे, एकधम्मं पजहथ, अहं वो पाटिभोगो अनागामिताया’’ति एवमादिना एककदुकतिकचतुक्‍कवसेन इतिवुत्तकपाळियं (इतिवु॰ १) सङ्गहमारोपितानि द्वादसुत्तरसतसुत्तन्तानि इतिवुत्तकं नामाति दस्सेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि। दसुत्तरसतसुत्तन्ताति एत्थापि ‘‘द्वादसुत्तरसतसुत्तन्ता’’ति पाठेन भवितब्बं। तथा हि एककनिपाते ताव सत्तवीसति सुत्तानि, दुकनिपाते द्वावीसति, तिकनिपाते पञ्‍ञास, चतुक्‍कनिपाते तेरसाति द्वादसुत्तरसतसुत्तन्तानेव इतिवुत्तकपाळियं आगतानि। ततोयेव च पाळियं –

    Vuttañhetaṃ bhagavatā – ‘‘vuttamarahatāti me sutaṃ. Ekadhammaṃ, bhikkhave, pajahatha, ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā’’ti evamādinā ekakadukatikacatukkavasena itivuttakapāḷiyaṃ (itivu. 1) saṅgahamāropitāni dvādasuttarasatasuttantāni itivuttakaṃ nāmāti dassento āha ‘‘vuttañheta’’ntiādi. Dasuttarasatasuttantāti etthāpi ‘‘dvādasuttarasatasuttantā’’ti pāṭhena bhavitabbaṃ. Tathā hi ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasuttarasatasuttantāneva itivuttakapāḷiyaṃ āgatāni. Tatoyeva ca pāḷiyaṃ –

    ‘‘लोभो दोसो च मोहो च,

    ‘‘Lobho doso ca moho ca,

    कोधो मक्खेन पञ्‍चमं।

    Kodho makkhena pañcamaṃ;

    मानो सब्बं पुन मानो,

    Māno sabbaṃ puna māno,

    लोभो दोसेन तेरस॥

    Lobho dosena terasa.

    ‘‘मोहो कोधो पुन मक्खो,

    ‘‘Moho kodho puna makkho,

    नीवरणा तण्हाय पञ्‍चमं।

    Nīvaraṇā taṇhāya pañcamaṃ;

    द्वे सेक्खभेदा सामग्गी,

    Dve sekkhabhedā sāmaggī,

    पदुट्ठनिरयेन तेरस॥

    Paduṭṭhanirayena terasa.

    ‘‘पसन्‍ना एकमाभायि, पुग्गलं अतीतेन पञ्‍चमं।

    ‘‘Pasannā ekamābhāyi, puggalaṃ atītena pañcamaṃ;

    एवञ्‍चे ओपधिकं पुञ्‍ञं, सत्तवीस पकासिता’’ति॥ –

    Evañce opadhikaṃ puññaṃ, sattavīsa pakāsitā’’ti. –

    एवमादिना उद्दानगाथाहि द्वादसुत्तरसतसुत्तानि गणेत्वा दस्सितानि। तेनेव च अट्ठकथायम्पि (इतिवु॰ अट्ठ॰ गन्थारम्भकथा) –

    Evamādinā uddānagāthāhi dvādasuttarasatasuttāni gaṇetvā dassitāni. Teneva ca aṭṭhakathāyampi (itivu. aṭṭha. ganthārambhakathā) –

    ‘‘सुत्ततो एककनिपाते ताव सत्तवीसति सुत्तानि, दुकनिपाते द्वावीसति, तिकनिपाते पञ्‍ञास, चतुक्‍कनिपाते तेरसाति द्वादसाधिकसतसुत्तसङ्गह’’न्ति –

    ‘‘Suttato ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasādhikasatasuttasaṅgaha’’nti –

    वुत्तं। कामञ्‍चेत्थ अप्पकं ऊनमधिकं वा गणनूपगं न होतीति कत्वा ‘‘द्वासीति खन्धकवत्तानी’’ति वत्तब्बे ‘‘असीति खन्धकवत्तानी’’ति वुत्तवचनं विय ‘‘द्वादसुत्तरसतसुत्तन्ता’’ति वत्तब्बे ‘‘दसुत्तरसतसुत्तन्ता’’ति वुत्तन्तिपि सक्‍का वत्तुं, तथापि ईदिसे ठाने पमाणं दस्सेन्तेन याथावतोव नियमेत्वा दस्सेतब्बन्ति ‘‘द्वादसुत्तरसतसुत्तन्ता’’ इच्‍चेव पाठेन भवितब्बं।

    Vuttaṃ. Kāmañcettha appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā ‘‘dvāsīti khandhakavattānī’’ti vattabbe ‘‘asīti khandhakavattānī’’ti vuttavacanaṃ viya ‘‘dvādasuttarasatasuttantā’’ti vattabbe ‘‘dasuttarasatasuttantā’’ti vuttantipi sakkā vattuṃ, tathāpi īdise ṭhāne pamāṇaṃ dassentena yāthāvatova niyametvā dassetabbanti ‘‘dvādasuttarasatasuttantā’’ icceva pāṭhena bhavitabbaṃ.

    जातं भूतं पुरावुत्थं भगवतो पुब्बचरितं कायति कथेति पकासेतीति जातकं

    Jātaṃ bhūtaṃ purāvutthaṃ bhagavato pubbacaritaṃ kāyati katheti pakāsetīti jātakaṃ.

    ‘‘चत्तारोमे , भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे। कतमे चत्तारो? सचे, भिक्खवे, भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति। तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति, अतित्ताव, भिक्खवे, भिक्खुपरिसा होति, अथ आनन्दो तुण्ही भवति। सचे भिक्खुनीपरिसा…पे॰… उपासकपरिसा…पे॰… उपासिका परिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति। तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति, अतित्ताव, भिक्खवे, उपासिकापरिसा होति, अथ आनन्दो तुण्ही भवति। इमे खो, भिक्खवे, चत्तारो अच्छरिया अब्भुता धम्मा आनन्दे’’ति (अ॰ नि॰ ४.१२९) एवमादिनयप्पवत्ता सब्बेपि अच्छरियअब्भुतधम्मपटिसंयुत्ता सुत्तन्ता अब्भुतधम्मं नामाति दस्सेन्तो आह ‘‘चत्तारोमे, भिक्खवे’’तिआदि।

    ‘‘Cattārome , bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti, atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati. Sace bhikkhunīparisā…pe… upāsakaparisā…pe… upāsikā parisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti, atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande’’ti (a. ni. 4.129) evamādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhammaṃ nāmāti dassento āha ‘‘cattārome, bhikkhave’’tiādi.

    चूळवेदल्‍लादीसु (म॰ नि॰ १.४६० आदयो) विसाखेन नाम उपासकेन पुट्ठाय धम्मदिन्‍नाय नाम भिक्खुनिया भासितं सुत्तं चूळवेदल्‍लन्ति वेदितब्बं। महावेदल्‍लं (म॰ नि॰ १.४४९ आदयो) पन महाकोट्ठिकत्थेरेन पुच्छितेन आयस्मता सारिपुत्तत्थेरेन भासितं। सम्मादिट्ठिसुत्तम्पि (म॰ नि॰ १.८९ आदयो) भिक्खूहि पुट्ठेन तेनेवायस्मता सारिपुत्तत्थेरेन भासितं। एतानि मज्झिमनिकायपरियापन्‍नानि। सक्‍कपञ्हं (दी॰ नि॰ २.३४४ आदयो) पन सक्‍केन पुट्ठो भगवा अभासि, तञ्‍च दीघनिकायपरियापन्‍नन्ति वेदितब्बं। महापुण्णमसुत्तम्पि (म॰ नि॰ ३.८५ आदयो) तदहुपोसथे पन्‍नरसे पुण्णमाय रत्तिया अञ्‍ञतरेन भिक्खुना पुट्ठेन भगवता भासितं, तं पन मज्झिमनिकायपरियापन्‍नन्ति वेदितब्बं। वेदन्ति ञाणं। तुट्ठिन्ति यथाभासितधम्मदेसनं विदित्वा ‘‘साधु अय्ये, साधावुसो’’तिआदिना अब्भनुमोदनवसप्पवत्तं पीतिसोमनस्सं। लद्धा लद्धाति लभित्वा लभित्वा, पुनप्पुनं लभित्वाति वुत्तं होति।

    Cūḷavedallādīsu (ma. ni. 1.460 ādayo) visākhena nāma upāsakena puṭṭhāya dhammadinnāya nāma bhikkhuniyā bhāsitaṃ suttaṃ cūḷavedallanti veditabbaṃ. Mahāvedallaṃ (ma. ni. 1.449 ādayo) pana mahākoṭṭhikattherena pucchitena āyasmatā sāriputtattherena bhāsitaṃ. Sammādiṭṭhisuttampi (ma. ni. 1.89 ādayo) bhikkhūhi puṭṭhena tenevāyasmatā sāriputtattherena bhāsitaṃ. Etāni majjhimanikāyapariyāpannāni. Sakkapañhaṃ (dī. ni. 2.344 ādayo) pana sakkena puṭṭho bhagavā abhāsi, tañca dīghanikāyapariyāpannanti veditabbaṃ. Mahāpuṇṇamasuttampi (ma. ni. 3.85 ādayo) tadahuposathe pannarase puṇṇamāya rattiyā aññatarena bhikkhunā puṭṭhena bhagavatā bhāsitaṃ, taṃ pana majjhimanikāyapariyāpannanti veditabbaṃ. Vedanti ñāṇaṃ. Tuṭṭhinti yathābhāsitadhammadesanaṃ viditvā ‘‘sādhu ayye, sādhāvuso’’tiādinā abbhanumodanavasappavattaṃ pītisomanassaṃ. Laddhā laddhāti labhitvā labhitvā, punappunaṃ labhitvāti vuttaṃ hoti.

    एवं अङ्गवसेन सकलम्पि बुद्धवचनं विभजित्वा इदानि धम्मक्खन्धवसेन विभजित्वा कथेतुकामो आह ‘‘कथं धम्मक्खन्धवसेना’’तिआदि। तत्थ धम्मक्खन्धवसेनाति धम्मरासिवसेन। द्वासीति सहस्सानि बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो गण्हिन्ति सम्बन्धो। तत्थ बुद्धतो गण्हिन्ति सम्मासम्बुद्धतो उग्गण्हिं, द्वेसहस्साधिकानि असीति धम्मक्खन्धसहस्सानि सत्थु सन्तिका अधिगण्हिन्ति अत्थो। द्वे सहस्सानि भिक्खुतोति द्वे धम्मक्खन्धसहस्सानि भिक्खुतो उग्गण्हिं, धम्मसेनापतिआदीनं भिक्खूनं सन्तिका अधिगण्हिं। सारिपुत्तत्थेरादीहि भासितानं सम्मादिट्ठिसुत्तन्तादीनं वसेन हि ‘‘द्वे सहस्सानि भिक्खुतो’’ति वुत्तं। चतुरासीति सहस्सानीति तदुभयं समोधानेत्वा चतुसहस्साधिकानि असीति सहस्सानि। ये मे धम्मा पवत्तिनोति ये धम्मा मम पवत्तिनो पवत्तमाना पगुणा वाचुग्गता जिव्हग्गे परिवत्तन्ति, ते धम्मा चतुरासीति धम्मक्खन्धसहस्सानीति वुत्तं होति। केचि पन ‘‘ये इमे’’ति पदच्छेदं कत्वा ‘‘ये इमे धम्मा बुद्धस्स भगवतो भिक्खूनञ्‍च पवत्तिनो, तेहि पवत्तिता, तेस्वाहं द्वासीति सहस्सानि बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतोति एवं चतुरासीति धम्मक्खन्धसहस्सानी’’ति एवमेत्थ सम्बन्धं वदन्ति।

    Evaṃ aṅgavasena sakalampi buddhavacanaṃ vibhajitvā idāni dhammakkhandhavasena vibhajitvā kathetukāmo āha ‘‘kathaṃ dhammakkhandhavasenā’’tiādi. Tattha dhammakkhandhavasenāti dhammarāsivasena. Dvāsīti sahassāni buddhato gaṇhiṃ, dve sahassāni bhikkhuto gaṇhinti sambandho. Tattha buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ, dvesahassādhikāni asīti dhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto uggaṇhiṃ, dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā adhigaṇhiṃ. Sāriputtattherādīhi bhāsitānaṃ sammādiṭṭhisuttantādīnaṃ vasena hi ‘‘dve sahassāni bhikkhuto’’ti vuttaṃ. Caturāsīti sahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asīti sahassāni. Ye me dhammā pavattinoti ye dhammā mama pavattino pavattamānā paguṇā vācuggatā jivhagge parivattanti, te dhammā caturāsīti dhammakkhandhasahassānīti vuttaṃ hoti. Keci pana ‘‘ye ime’’ti padacchedaṃ katvā ‘‘ye ime dhammā buddhassa bhagavato bhikkhūnañca pavattino, tehi pavattitā, tesvāhaṃ dvāsīti sahassāni buddhato gaṇhiṃ, dve sahassāni bhikkhutoti evaṃ caturāsīti dhammakkhandhasahassānī’’ti evamettha sambandhaṃ vadanti.

    एत्थ च सुभसुत्तं (दी॰ नि॰ १.४४४ आदयो) गोपकमोग्गल्‍लानसुत्तञ्‍च (म॰ नि॰ ३.७९ आदयो) परिनिब्बुते भगवति आनन्दत्थेरेन वुत्तत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं होति, न होतीति? तत्थ पटिसम्भिदागण्ठिपदे ताव इदं वुत्तं ‘‘सयं वुत्तधम्मक्खन्धानं भिक्खुतो गहितेयेव सङ्गहेत्वा एवमाहाति दट्ठब्ब’’न्ति। भगवता पन दिन्‍ननये ठत्वा भासितत्ता सयं वुत्तधम्मक्खन्धानम्पि ‘‘बुद्धतो गण्हि’’न्ति एत्थ सङ्गहं कत्वा वुत्तन्ति एवमेत्थ वत्तुं युत्ततरं विय दिस्सति। भगवतायेव हि दिन्‍ननये ठत्वा सावका धम्मं देसेन्ति। तेनेव हि ततियसङ्गीतियञ्‍च मोग्गलिपुत्ततिस्सत्थेरेन भासितम्पि कथावत्थुप्पकरणं बुद्धभासितं नाम जातं, ततोयेव च अत्तना भासितम्पि सुभसुत्तादि सङ्गीतिं आरोपेन्तेन आयस्मता आनन्दत्थेरेन ‘‘एवं मे सुत’’न्ति वुत्तं।

    Ettha ca subhasuttaṃ (dī. ni. 1.444 ādayo) gopakamoggallānasuttañca (ma. ni. 3.79 ādayo) parinibbute bhagavati ānandattherena vuttattā caturāsītidhammakkhandhasahassesu antogadhaṃ hoti, na hotīti? Tattha paṭisambhidāgaṇṭhipade tāva idaṃ vuttaṃ ‘‘sayaṃ vuttadhammakkhandhānaṃ bhikkhuto gahiteyeva saṅgahetvā evamāhāti daṭṭhabba’’nti. Bhagavatā pana dinnanaye ṭhatvā bhāsitattā sayaṃ vuttadhammakkhandhānampi ‘‘buddhato gaṇhi’’nti ettha saṅgahaṃ katvā vuttanti evamettha vattuṃ yuttataraṃ viya dissati. Bhagavatāyeva hi dinnanaye ṭhatvā sāvakā dhammaṃ desenti. Teneva hi tatiyasaṅgītiyañca moggaliputtatissattherena bhāsitampi kathāvatthuppakaraṇaṃ buddhabhāsitaṃ nāma jātaṃ, tatoyeva ca attanā bhāsitampi subhasuttādi saṅgītiṃ āropentena āyasmatā ānandattherena ‘‘evaṃ me suta’’nti vuttaṃ.

    एवं परिदीपितधम्मक्खन्धवसेनाति गोपकमोग्गल्‍लानेन ब्राह्मणेन ‘‘त्वं बहुस्सुतोति बुद्धसासने पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया धारिता’’ति पुच्छिते तस्स पटिवचनं देन्तेन आयस्मता आनन्दत्थेरेन एवं ‘‘द्वासीति बुद्धतो गण्हि’’न्तिआदिना परिदीपितधम्मक्खन्धानं वसेन। एकानुसन्धिकं सुत्तं सतिपट्ठानादि। सतिपट्ठानसुत्तञ्हि ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया’’तिआदिना (दी॰ नि॰ २.३७३) चत्तारो सतिपट्ठाने आरभित्वा तेसंयेव विभागदस्सनवसेन पवत्तत्ता ‘‘एकानुसन्धिक’’न्ति वुच्‍चति। अनेकानुसन्धिकन्ति नानानुसन्धिकं परिनिब्बानसुत्तादि। परिनिब्बानसुत्तञ्हि नानाठानेसु नानाधम्मदेसनानं वसेन पवत्तत्ता ‘‘अनेकानुसन्धिक’’न्ति वुच्‍चति। गाथाबन्धेसु पञ्हपुच्छनन्ति –

    Evaṃ paridīpitadhammakkhandhavasenāti gopakamoggallānena brāhmaṇena ‘‘tvaṃ bahussutoti buddhasāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā’’ti pucchite tassa paṭivacanaṃ dentena āyasmatā ānandattherena evaṃ ‘‘dvāsīti buddhato gaṇhi’’ntiādinā paridīpitadhammakkhandhānaṃ vasena. Ekānusandhikaṃ suttaṃ satipaṭṭhānādi. Satipaṭṭhānasuttañhi ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā’’tiādinā (dī. ni. 2.373) cattāro satipaṭṭhāne ārabhitvā tesaṃyeva vibhāgadassanavasena pavattattā ‘‘ekānusandhika’’nti vuccati. Anekānusandhikanti nānānusandhikaṃ parinibbānasuttādi. Parinibbānasuttañhi nānāṭhānesu nānādhammadesanānaṃ vasena pavattattā ‘‘anekānusandhika’’nti vuccati. Gāthābandhesu pañhapucchananti –

    ‘‘कति छिन्दे कति जहे, कति चुत्तरि भावये।

    ‘‘Kati chinde kati jahe, kati cuttari bhāvaye;

    कति सङ्गातिगो भिक्खु, ‘ओघतिण्णो’ति वुच्‍चती’’ति॥ (सं॰ नि॰ १.५) –

    Kati saṅgātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī’’ti. (saṃ. ni. 1.5) –

    एवमादिनयप्पवत्तं पञ्हपुच्छनं एको धम्मक्खन्धोति अत्थो।

    Evamādinayappavattaṃ pañhapucchanaṃ eko dhammakkhandhoti attho.

    ‘‘पञ्‍च छिन्दे पञ्‍च जहे, पञ्‍च चुत्तरि भावये।

    ‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

    पञ्‍च सङ्गातिगो भिक्खु, ‘ओघतिण्णो’ति वुच्‍चती’’ति॥ (सं॰ नि॰ १.५) –

    Pañca saṅgātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī’’ti. (saṃ. ni. 1.5) –

    एवमादिनयप्पवत्तं विसज्‍जनन्ति वेदितब्बं। तिकदुकभाजनं निक्खेपकण्डअट्ठकथाकण्डवसेन वेदितब्बं। तस्मा ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, सुखाय वेदनाय सम्पयुत्ता धम्मा, दुक्खाय वेदनाय सम्पयुत्ता धम्मा, अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा’’ति एवमादीसु तिकेसु कुसलत्तिकस्स विभजनवसेन यं वुत्तं निक्खेपकण्डे (ध॰ स॰ ९८५-९८७) –

    Evamādinayappavattaṃ visajjananti veditabbaṃ. Tikadukabhājanaṃ nikkhepakaṇḍaaṭṭhakathākaṇḍavasena veditabbaṃ. Tasmā ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā, sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā’’ti evamādīsu tikesu kusalattikassa vibhajanavasena yaṃ vuttaṃ nikkhepakaṇḍe (dha. sa. 985-987) –

    ‘‘कतमे धम्मा कुसला? तीणि कुसलमूलानि अलोभो अदोसो अमोहो, तंसम्पयुत्तो वेदनाक्खन्धो सञ्‍ञाक्खन्धो सङ्खारक्खन्धो विञ्‍ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं। इमे धम्मा कुसला।

    ‘‘Katame dhammā kusalā? Tīṇi kusalamūlāni alobho adoso amoho, taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ. Ime dhammā kusalā.

    ‘‘कतमे धम्मा अकुसला? तीणि अकुसलमूलानि लोभो दोसो मोहो, तदेकट्ठा च किलेसा, तंसम्पयुत्तो वेदनाक्खन्धो…पे॰… मनोकम्मं। इमे धम्मा अकुसला।

    ‘‘Katame dhammā akusalā? Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… manokammaṃ. Ime dhammā akusalā.

    ‘‘कतमे धम्मा अब्याकता? कुसलाकुसलानं धम्मानं विपाका कामावचरा रूपावचरा अरूपावचरा अपरियापन्‍ना वेदनाक्खन्धो …पे॰… विञ्‍ञाणक्खन्धो, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका सब्बञ्‍च रूपं असङ्खता च धातु। इमे धम्मा अब्याकता’’ति –

    ‘‘Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho …pe… viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime dhammā abyākatā’’ti –

    अयमेको धम्मक्खन्धो। एवं सेसत्तिकानम्पि एकेकस्स तिकस्स विभजनं एकेको धम्मक्खन्धोति वेदितब्बं।

    Ayameko dhammakkhandho. Evaṃ sesattikānampi ekekassa tikassa vibhajanaṃ ekeko dhammakkhandhoti veditabbaṃ.

    तथा ‘‘हेतू धम्मा’’ति एवमादिकेसु दुकेसु एकेकस्स दुकस्स विभजनवसेन यं वुत्तं –

    Tathā ‘‘hetū dhammā’’ti evamādikesu dukesu ekekassa dukassa vibhajanavasena yaṃ vuttaṃ –

    ‘‘कतमे धम्मा हेतू? तयो कुसला हेतू, तयो अकुसला हेतू, तयो अब्याकता हेतू’’ति (ध॰ स॰ १०५९) –

    ‘‘Katame dhammā hetū? Tayo kusalā hetū, tayo akusalā hetū, tayo abyākatā hetū’’ti (dha. sa. 1059) –

    आदि, तत्थापि एकेकस्स दुकस्स विभजनं एकेको धम्मक्खन्धो। पुन अट्ठकथाकण्डे (ध॰ स॰ १३८४-१३८६) –

    Ādi, tatthāpi ekekassa dukassa vibhajanaṃ ekeko dhammakkhandho. Puna aṭṭhakathākaṇḍe (dha. sa. 1384-1386) –

    ‘‘कतमे धम्मा कुसला? चतूसु भूमीसु कुसलं। इमे धम्मा कुसला। कतमे धम्मा अकुसला? द्वादस अकुसलचित्तुप्पादा। इमे धम्मा अकुसला। कतमे धम्मा अब्याकता? चतूसु भूमीसु विपाको तीसु भूमीसु किरियाब्याकतं रूपञ्‍च निब्बानञ्‍च। इमे धम्मा अब्याकता’’ति –

    ‘‘Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ. Ime dhammā kusalā. Katame dhammā akusalā? Dvādasa akusalacittuppādā. Ime dhammā akusalā. Katame dhammā abyākatā? Catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca. Ime dhammā abyākatā’’ti –

    एवमादिना कुसलत्तिकादिविभजनवसेन पवत्तेसु तिकभाजनेसु एकेकस्स तिकस्स भाजनं एकेको धम्मक्खन्धो। तथा –

    Evamādinā kusalattikādivibhajanavasena pavattesu tikabhājanesu ekekassa tikassa bhājanaṃ ekeko dhammakkhandho. Tathā –

    ‘‘कतमे धम्मा हेतू? तयो कुसला हेतू, तयो अकुसला हेतू, तयो अब्याकता हेतू’’ति (ध॰ स॰ १४४१) –

    ‘‘Katame dhammā hetū? Tayo kusalā hetū, tayo akusalā hetū, tayo abyākatā hetū’’ti (dha. sa. 1441) –

    आदिनयप्पवत्तेसु दुकभाजनेसु एकमेकं दुकभाजनं एकेको धम्मक्खन्धोति एवमेत्थ तिकदुकभाजनवसेन धम्मक्खन्धविभागो वेदितब्बो।

    Ādinayappavattesu dukabhājanesu ekamekaṃ dukabhājanaṃ ekeko dhammakkhandhoti evamettha tikadukabhājanavasena dhammakkhandhavibhāgo veditabbo.

    एकमेकञ्‍च चित्तवारभाजनन्ति एत्थ पन –

    Ekamekañca cittavārabhājananti ettha pana –

    ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे॰… तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होती’’ति (ध॰ स॰ १) –

    ‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… tasmiṃ samaye phasso hoti…pe… avikkhepo hotī’’ti (dha. sa. 1) –

    एवमादिनयप्पवत्ते चित्तुप्पादकण्डे एकमेकं चित्तवारभाजनं एकेको धम्मक्खन्धोति गहेतब्बं। एको धम्मक्खन्धोति एत्थ ‘‘एकेकतिकदुकभाजनं एकमेकं चित्तवारभाजन’’न्ति वुत्तत्ता एकेको धम्मक्खन्धोति अत्थो वेदितब्बो। ‘‘एकेको’’ति अवुत्तेपि हि अयमत्थो अत्थतो विञ्‍ञायमानोव होतीति ‘‘एको धम्मक्खन्धो’’ति वुत्तं। अत्थि वत्थूतिआदीसु वत्थु नाम सुदिन्‍नकण्डादि । मातिकाति ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्‍नो’’तिआदिना (पारा॰ ४४) तस्मिं तस्मिं अज्झाचारे पञ्‍ञत्तसिक्खापदं। पदभाजनीयन्ति तस्स तस्स सिक्खापदस्स ‘‘यो पनाति यो यादिसो’’तिआदिनयप्पवत्तं (पारा॰ ४५) विभजनं। अन्तरापत्तीति ‘‘पटिलातं उक्खिपति, आपत्ति दुक्‍कटस्सा’’ति (पाचि॰ ३५५) एवमादिना सिक्खापदन्तरेसु पञ्‍ञत्ता आपत्ति। अनापत्तीति ‘‘अनापत्ति अजानन्तस्स असादियन्तस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकस्सा’’तिआदिनयप्पवत्तो कच्छेदोति ‘‘दसाहातिक्‍कन्ते अतिक्‍कन्तसञ्‍ञी निस्सग्गियं पाचित्तियं, दसाहातिक्‍कन्ते वेमतिको निस्सग्गियं पाचित्तियं, दसाहातिक्‍कन्ते अनतिक्‍कन्तसञ्‍ञी निस्सग्गियं पाचित्तिय’’न्ति (पारा॰ ४६८) एवमादिनयप्पवत्तो तिकपाचित्तियतिकदुक्‍कटादिभेदो तिकपरिच्छेदो।

    Evamādinayappavatte cittuppādakaṇḍe ekamekaṃ cittavārabhājanaṃ ekeko dhammakkhandhoti gahetabbaṃ. Eko dhammakkhandhoti ettha ‘‘ekekatikadukabhājanaṃ ekamekaṃ cittavārabhājana’’nti vuttattā ekeko dhammakkhandhoti attho veditabbo. ‘‘Ekeko’’ti avuttepi hi ayamattho atthato viññāyamānova hotīti ‘‘eko dhammakkhandho’’ti vuttaṃ. Atthi vatthūtiādīsu vatthu nāma sudinnakaṇḍādi . Mātikāti ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno’’tiādinā (pārā. 44) tasmiṃ tasmiṃ ajjhācāre paññattasikkhāpadaṃ. Padabhājanīyanti tassa tassa sikkhāpadassa ‘‘yo panāti yo yādiso’’tiādinayappavattaṃ (pārā. 45) vibhajanaṃ. Antarāpattīti ‘‘paṭilātaṃ ukkhipati, āpatti dukkaṭassā’’ti (pāci. 355) evamādinā sikkhāpadantaresu paññattā āpatti. Anāpattīti ‘‘anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassā’’tiādinayappavatto kacchedoti ‘‘dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ, dasāhātikkante vematiko nissaggiyaṃ pācittiyaṃ, dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiya’’nti (pārā. 468) evamādinayappavatto tikapācittiyatikadukkaṭādibhedo tikaparicchedo.

    इदानि एवमेतं अभेदतो रसवसेन एकविधन्तिआदिना ‘‘अयं धम्मो, अयं विनयो…पे॰… इमानि चतुरासीति धम्मक्खन्धसहस्सानी’’ति बुद्धवचनं धम्मविनयादिभेदेन ववत्थपेत्वा सङ्गायन्तेन महाकस्सपपमुखेन वसीगणेन अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया इमस्स पिटकस्स विनयभावो मज्झिमबुद्धवचनादिभावो च ववत्थापितोति दस्सेति। न केवलं इममेविमस्स यथावुत्तप्पभेदं ववत्थपेत्वा सङ्गीतं, अथ खो अञ्‍ञम्पीति दस्सेन्तो आह ‘‘न केवलञ्‍च इममेवा’’तिआदि। तत्थ उद्दानसङ्गहो पठमपाराजिकादीसु आगतानं विनीतवत्थुआदीनं सङ्खेपतो सङ्गहदस्सनवसेन धम्मसङ्गाहकेहि कथिता –

    Idāni evametaṃ abhedato rasavasena ekavidhantiādinā ‘‘ayaṃ dhammo, ayaṃ vinayo…pe… imāni caturāsīti dhammakkhandhasahassānī’’ti buddhavacanaṃ dhammavinayādibhedena vavatthapetvā saṅgāyantena mahākassapapamukhena vasīgaṇena anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā imassa piṭakassa vinayabhāvo majjhimabuddhavacanādibhāvo ca vavatthāpitoti dasseti. Na kevalaṃ imamevimassa yathāvuttappabhedaṃ vavatthapetvā saṅgītaṃ, atha kho aññampīti dassento āha ‘‘na kevalañca imamevā’’tiādi. Tattha uddānasaṅgaho paṭhamapārājikādīsu āgatānaṃ vinītavatthuādīnaṃ saṅkhepato saṅgahadassanavasena dhammasaṅgāhakehi kathitā –

    ‘‘मक्‍कटी वज्‍जिपुत्ता च, गिही नग्गो च तित्थिया।

    ‘‘Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā;

    दारिकुप्पलवण्णा च, ब्यञ्‍जनेहिपरे दुवे’’ति॥ (पारा॰ ६६) –

    Dārikuppalavaṇṇā ca, byañjanehipare duve’’ti. (pārā. 66) –

    आदिका गाथायो। सीलक्खन्धवग्गमूलपरियायवग्गादिवसेन सङ्गहो वग्गसङ्गहो। उत्तरिमनुस्सधम्मपेय्यालनीलचक्‍कपेय्यालादिववत्थापनवसेन पेय्यालसङ्गहो। अङ्गुत्तरनिकायादीसु एककनिपातादिसङ्गहो। संयुत्तनिकाये देवतासंयुत्तादिवसेन संयुत्तसङ्गहो। मज्झिमनिकायादीसु मूलपण्णासकादिवसेन पण्णासकसङ्गहो

    Ādikā gāthāyo. Sīlakkhandhavaggamūlapariyāyavaggādivasena saṅgaho vaggasaṅgaho. Uttarimanussadhammapeyyālanīlacakkapeyyālādivavatthāpanavasena peyyālasaṅgaho. Aṅguttaranikāyādīsu ekakanipātādisaṅgaho. Saṃyuttanikāye devatāsaṃyuttādivasena saṃyuttasaṅgaho. Majjhimanikāyādīsu mūlapaṇṇāsakādivasena paṇṇāsakasaṅgaho.

    अस्स बुद्धवचनस्स सङ्गीतिपरियोसाने साधुकारं ददमाना वियाति सम्बन्धो। सङ्कम्पीति उद्धं उद्धं गच्छन्ती सुट्ठु कम्पि। सम्पकम्पीति उद्धं अधो च गच्छन्ती सम्पकम्पि। सम्पवेधीति चतूसु दिसासु गच्छन्ती सुट्ठु पवेधि। अच्छरं पहरितुं युत्तानि अच्छरियानि, पुप्फवस्सचेलुक्खेपादीनि । या पठममहासङ्गीति धम्मसङ्गाहकेहि महाकस्सपादीहि पञ्‍चहि सतेहि येन कता सङ्गीता, तेन पञ्‍चसतानि एतिस्सा अत्थीति ‘‘पञ्‍चसता’’ति च, थेरेहेव कतत्ता थेरा महाकस्सपादयो एतिस्सा अत्थीति ‘‘थेरिका’’ति च लोके वुच्‍चति, अयं पठममहासङ्गीति नामाति सम्बन्धो।

    Assa buddhavacanassa saṅgītipariyosāne sādhukāraṃ dadamānā viyāti sambandho. Saṅkampīti uddhaṃ uddhaṃ gacchantī suṭṭhu kampi. Sampakampīti uddhaṃ adho ca gacchantī sampakampi. Sampavedhīti catūsu disāsu gacchantī suṭṭhu pavedhi. Accharaṃ paharituṃ yuttāni acchariyāni, pupphavassacelukkhepādīni . Yā paṭhamamahāsaṅgīti dhammasaṅgāhakehi mahākassapādīhi pañcahi satehi yena katā saṅgītā, tena pañcasatāni etissā atthīti ‘‘pañcasatā’’ti ca, thereheva katattā therā mahākassapādayo etissā atthīti ‘‘therikā’’ti ca loke vuccati, ayaṃ paṭhamamahāsaṅgīti nāmāti sambandho.

    एवं पठममहासङ्गीतिं दस्सेत्वा यदत्थं सा इध निदस्सिता, तं निगमनवसेन दस्सेन्तो ‘‘इमिस्सा’’तिआदिमाह। आयस्मता उपालित्थेरेन वुत्तन्ति ‘‘तेन समयेना’’तिआदि वक्खमानं सब्बं निदानवचनं वुत्तं। किमत्थं पनेत्थ धम्मविनयसङ्गहे कथियमाने निदानवचनं वुत्तं, ननु च भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्‍चते – देसनाय ठितिअसम्मोससद्धएय्यभावसम्पादनत्थं। कालदेसदेसकपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च, देसकालकत्तुहेतुनिमित्तेहि उपनिबन्धो विय वोहारविनिच्छयो। तेनेव च आयस्मता महाकस्सपेन ‘‘पठमपाराजिकं आवुसो, उपालि, कत्थ पञ्‍ञत्त’’न्तिआदिना देसादिपुच्छासु कतासु तासं विसज्‍जनं करोन्तेन आयस्मता उपालित्थेरेन ‘‘तेन समयेना’’तिआदिना पठमपाराजिकस्स निदानं भासितं।

    Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha nidassitā, taṃ nigamanavasena dassento ‘‘imissā’’tiādimāha. Āyasmatā upālittherena vuttanti ‘‘tena samayenā’’tiādi vakkhamānaṃ sabbaṃ nidānavacanaṃ vuttaṃ. Kimatthaṃ panettha dhammavinayasaṅgahe kathiyamāne nidānavacanaṃ vuttaṃ, nanu ca bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddhaeyyabhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattuhetunimittehi upanibandho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘paṭhamapārājikaṃ āvuso, upāli, kattha paññatta’’ntiādinā desādipucchāsu katāsu tāsaṃ visajjanaṃ karontena āyasmatā upālittherena ‘‘tena samayenā’’tiādinā paṭhamapārājikassa nidānaṃ bhāsitaṃ.

    अपिच सासनसम्पत्तिपकासनत्थं निदानवचनं। ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति अत्तहितत्था वा, तस्मा परेसंयेवत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्‍चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्बरचना। तयिदं सत्थुरचितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति।

    Apica sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitatthā vā, tasmā paresaṃyevatthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthuracitaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati.

    अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्‍चस्स पमाणभावदस्सनं ‘‘बुद्धो भगवा’’ति इमिना पदद्वयेन विभावितन्ति वेदितब्बं। बुद्धोति हि इमिना तथागतस्स अनञ्‍ञसाधारणसुपरिसुद्धञाणादिगुणविसेसयोगपरिदीपनेन, भगवाति च इमिना रागदोसमोहादिसब्बकिलेसमलदुच्‍चरितादिदोसप्पहानदीपनेन, ततो एव च सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तनिदस्सनं।

    Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ ‘‘buddho bhagavā’’ti iminā padadvayena vibhāvitanti veditabbaṃ. Buddhoti hi iminā tathāgatassa anaññasādhāraṇasuparisuddhañāṇādiguṇavisesayogaparidīpanena, bhagavāti ca iminā rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena, tato eva ca sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattanidassanaṃ.

    तत्रायं आचरियपरम्पराति तस्मिं जम्बुदीपे अयं आचरियानं परम्परा पवेणी पटिपाटि। उपालि दासकोतिआदीसु उपालित्थेरो पाकटोयेव, दासकत्थेरादयो पन एवं वेदितब्बा । वेसालियं किर एको दासको नाम ब्राह्मणमाणवो तिण्णं अन्तेवासिकसतानं जेट्ठन्तेवासिको हुत्वा आचरियस्स सन्तिके सिप्पं उग्गण्हन्तो द्वादसवस्सिकोयेव तिण्णं वेदानं पारगू अहोसि। सो एकदिवसं अन्तेवासिकपरिवुतो धम्मविनयं सङ्गायित्वा वालिकारामे निवसन्तं आयस्मन्तं उपालित्थेरं उपसङ्कमित्वा अत्तनो वेदेसु सब्बानि गण्ठिट्ठानानि थेरं पुच्छि। थेरोपि सब्बं ब्याकरित्वा सयम्पि एकं पञ्हं पुच्छन्तो नामं सन्धाय इमं पञ्हं पुच्छि ‘‘एकधम्मो खो, माणव, सब्बेसु धम्मेसु अनुपतति, सब्बेपि, माणव, धम्मा एकधम्मस्मिं ओसरन्ति, कतमो नु खो सो, माणवक, धम्मो’’ति। सोपि खो माणवो पञ्हस्स अत्थं अजानन्तो ‘‘किमिदं भो पब्बजिता’’ति आह। बुद्धमन्तोयं माणवाति। सक्‍का पनायं भो मय्हम्पि दातुन्ति। सक्‍का, माणव, अम्हेहि गहितपब्बज्‍जं गण्हन्तस्स दातुन्ति। ‘‘साधु खो भो पब्बजिता’’ति माणवो सम्पटिच्छित्वा अत्तनो मातरं पितरं आचरियञ्‍च अनुजानापेत्वा तीहि अन्तेवासिकसतेहि सद्धिं थेरस्स सन्तिके पब्बजित्वा परिपुण्णवीसतिवस्सो उपसम्पदं लभित्वा अरहत्तं पापुणि। थेरो तं धुरं कत्वा खीणासवसहस्सस्स पिटकत्तयं वाचेसि।

    Tatrāyaṃ ācariyaparamparāti tasmiṃ jambudīpe ayaṃ ācariyānaṃ paramparā paveṇī paṭipāṭi. Upāli dāsakotiādīsu upālitthero pākaṭoyeva, dāsakattherādayo pana evaṃ veditabbā . Vesāliyaṃ kira eko dāsako nāma brāhmaṇamāṇavo tiṇṇaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā ācariyassa santike sippaṃ uggaṇhanto dvādasavassikoyeva tiṇṇaṃ vedānaṃ pāragū ahosi. So ekadivasaṃ antevāsikaparivuto dhammavinayaṃ saṅgāyitvā vālikārāme nivasantaṃ āyasmantaṃ upālittheraṃ upasaṅkamitvā attano vedesu sabbāni gaṇṭhiṭṭhānāni theraṃ pucchi. Theropi sabbaṃ byākaritvā sayampi ekaṃ pañhaṃ pucchanto nāmaṃ sandhāya imaṃ pañhaṃ pucchi ‘‘ekadhammo kho, māṇava, sabbesu dhammesu anupatati, sabbepi, māṇava, dhammā ekadhammasmiṃ osaranti, katamo nu kho so, māṇavaka, dhammo’’ti. Sopi kho māṇavo pañhassa atthaṃ ajānanto ‘‘kimidaṃ bho pabbajitā’’ti āha. Buddhamantoyaṃ māṇavāti. Sakkā panāyaṃ bho mayhampi dātunti. Sakkā, māṇava, amhehi gahitapabbajjaṃ gaṇhantassa dātunti. ‘‘Sādhu kho bho pabbajitā’’ti māṇavo sampaṭicchitvā attano mātaraṃ pitaraṃ ācariyañca anujānāpetvā tīhi antevāsikasatehi saddhiṃ therassa santike pabbajitvā paripuṇṇavīsativasso upasampadaṃ labhitvā arahattaṃ pāpuṇi. Thero taṃ dhuraṃ katvā khīṇāsavasahassassa piṭakattayaṃ vācesi.

    सोणको पन दासकत्थेरस्स सद्धिविहारिको। सो किर कासीसु एकस्स वाणिजकस्स पुत्तो हुत्वा पञ्‍चदसवस्सुद्देसिको एकं समयं मातापितूहि सद्धिं वाणिज्‍जाय गिरिब्बजं गतो। ततो पञ्‍चपञ्‍ञासदारकेहि सद्धिं वेळुवनं गन्त्वा तत्थ दासकत्थेरं सपरिसं दिस्वा अतिविय पसन्‍नो पब्बज्‍जं याचित्वा थेरेन मातापितरो अनुजानापेत्वा ‘‘पब्बजाही’’ति वुत्तो मातापितुसन्तिकं गन्त्वा तमत्थं आरोचेत्वा तेसु अनिच्छन्तेसु छिन्‍नभत्तो हुत्वा मातापितरो अनुजानापेत्वा पञ्‍चपञ्‍ञासाय दारकेहि सद्धिं थेरस्स सन्तिके पब्बजित्वा लद्धूपसम्पदो अरहत्तं पापुणि। तं थेरो सकलं बुद्धवचनं उग्गण्हापेसि। सोपि गणपामोक्खो हुत्वा बहूनं धम्मविनयं वाचेसि।

    Soṇako pana dāsakattherassa saddhivihāriko. So kira kāsīsu ekassa vāṇijakassa putto hutvā pañcadasavassuddesiko ekaṃ samayaṃ mātāpitūhi saddhiṃ vāṇijjāya giribbajaṃ gato. Tato pañcapaññāsadārakehi saddhiṃ veḷuvanaṃ gantvā tattha dāsakattheraṃ saparisaṃ disvā ativiya pasanno pabbajjaṃ yācitvā therena mātāpitaro anujānāpetvā ‘‘pabbajāhī’’ti vutto mātāpitusantikaṃ gantvā tamatthaṃ ārocetvā tesu anicchantesu chinnabhatto hutvā mātāpitaro anujānāpetvā pañcapaññāsāya dārakehi saddhiṃ therassa santike pabbajitvā laddhūpasampado arahattaṃ pāpuṇi. Taṃ thero sakalaṃ buddhavacanaṃ uggaṇhāpesi. Sopi gaṇapāmokkho hutvā bahūnaṃ dhammavinayaṃ vācesi.

    सिग्गवत्थेरो पन सोणकत्थेरस्स सद्धिविहारिको अहोसि। सो किर पाटलिपुत्ते सिग्गवो नाम अमच्‍चपुत्तो हुत्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु सम्पत्तिं अनुभवमानो एकदिवसं अत्तनो सहायेन चण्डवज्‍जिना सेट्ठिपुत्तेन सद्धिं सपरिवारो कुक्‍कुटारामं गन्त्वा तत्थ सोणकत्थेरं निरोधसमापत्तिं समापज्‍जित्वा निसिन्‍नं दिस्वा वन्दित्वा अत्तना सद्धिं अनालपन्तं ञत्वा गन्त्वा तं कारणं भिक्खुसङ्घं पुच्छित्वा भिक्खूहि ‘‘समापत्तिं समापन्‍ना नालपन्ती’’ति वुत्तो ‘‘कथं, भन्ते, समापत्तितो वुट्ठहन्ती’’ति पुन पुच्छित्वा तेहि च भिक्खूहि ‘‘सत्थुनो चेव सङ्घस्स च पक्‍कोसनाय यथापरिच्छिन्‍नकालतो आयुसङ्खया च वुट्ठहन्ती’’ति वत्वा तस्स सपरिवारस्स उपनिस्सयं दिस्वा सङ्घस्स वचनेन निरोधा वुट्ठापितं सोणकत्थेरं दिस्वा ‘‘कस्मा, भन्ते, मया सद्धिं नालपित्था’’ति पुच्छित्वा थेरेन ‘‘भुञ्‍जितब्बकं कुमार भुञ्‍जिम्हा’’ति वुत्ते ‘‘सक्‍का नु खो, भन्ते, अम्हेहिपि तं भोजेतु’’न्ति पुच्छित्वा ‘‘सक्‍का, कुमार, अम्हादिसे कत्वा भोजेतु’’न्ति वुत्ते तमत्थं मातापितूनं आरोचेत्वा तेहि अनुञ्‍ञातो अत्तनो सहायेन चण्डवज्‍जिना तेहि च पञ्‍चहि पुरिससतेहि सद्धिं सोणकत्थेरस्स सन्तिके पब्बजित्वा उपसम्पन्‍नो अहोसि। तत्थ सिग्गवो च चण्डवज्‍जी च द्वे उपज्झायस्सेव सन्तिके धम्मविनयं परियापुणित्वा अपरभागे छळभिञ्‍ञा अहेसुं।

    Siggavatthero pana soṇakattherassa saddhivihāriko ahosi. So kira pāṭaliputte siggavo nāma amaccaputto hutvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu sampattiṃ anubhavamāno ekadivasaṃ attano sahāyena caṇḍavajjinā seṭṭhiputtena saddhiṃ saparivāro kukkuṭārāmaṃ gantvā tattha soṇakattheraṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā vanditvā attanā saddhiṃ anālapantaṃ ñatvā gantvā taṃ kāraṇaṃ bhikkhusaṅghaṃ pucchitvā bhikkhūhi ‘‘samāpattiṃ samāpannā nālapantī’’ti vutto ‘‘kathaṃ, bhante, samāpattito vuṭṭhahantī’’ti puna pucchitvā tehi ca bhikkhūhi ‘‘satthuno ceva saṅghassa ca pakkosanāya yathāparicchinnakālato āyusaṅkhayā ca vuṭṭhahantī’’ti vatvā tassa saparivārassa upanissayaṃ disvā saṅghassa vacanena nirodhā vuṭṭhāpitaṃ soṇakattheraṃ disvā ‘‘kasmā, bhante, mayā saddhiṃ nālapitthā’’ti pucchitvā therena ‘‘bhuñjitabbakaṃ kumāra bhuñjimhā’’ti vutte ‘‘sakkā nu kho, bhante, amhehipi taṃ bhojetu’’nti pucchitvā ‘‘sakkā, kumāra, amhādise katvā bhojetu’’nti vutte tamatthaṃ mātāpitūnaṃ ārocetvā tehi anuññāto attano sahāyena caṇḍavajjinā tehi ca pañcahi purisasatehi saddhiṃ soṇakattherassa santike pabbajitvā upasampanno ahosi. Tattha siggavo ca caṇḍavajjī ca dve upajjhāyasseva santike dhammavinayaṃ pariyāpuṇitvā aparabhāge chaḷabhiññā ahesuṃ.

    तिस्सस्स पन मोग्गलिपुत्तस्स अनुपुब्बकथा परतो आवि भविस्सति। विजिताविनोति विजितसब्बकिलेसपटिपक्खत्ता विजितवन्तो। परम्परायाति पटिपाटिया, अनुक्‍कमेनाति वुत्तं होति। जम्बुसिरिव्हयेति जम्बुसदिसनामे, जम्बुनामकेति वुत्तं होति। महन्तेन हि जम्बुरुक्खेन अभिलक्खितत्ता दीपोपि ‘‘जम्बू’’ति वुच्‍चति। अच्छिज्‍जमानं अविनस्समानं कत्वा।

    Tissassa pana moggaliputtassa anupubbakathā parato āvi bhavissati. Vijitāvinoti vijitasabbakilesapaṭipakkhattā vijitavanto. Paramparāyāti paṭipāṭiyā, anukkamenāti vuttaṃ hoti. Jambusirivhayeti jambusadisanāme, jambunāmaketi vuttaṃ hoti. Mahantena hi jamburukkhena abhilakkhitattā dīpopi ‘‘jambū’’ti vuccati. Acchijjamānaṃ avinassamānaṃ katvā.

    विनयवंसन्तिआदीहि तीहि विनयपाळियेव कथिता परियायवचनत्ता। पकतञ्‍ञुतन्ति वेय्यत्तियं, पटुभावन्ति वुत्तं होति। धुरग्गाहो अहोसीति पधानग्गाही अहोसि, सब्बेसं पामोक्खो हुत्वा गण्हीति वुत्तं होति। भिक्खूनं समुदायो समूहो भिक्खुसमुदायो, समणगणोति अत्थो।

    Vinayavaṃsantiādīhi tīhi vinayapāḷiyeva kathitā pariyāyavacanattā. Pakataññutanti veyyattiyaṃ, paṭubhāvanti vuttaṃ hoti. Dhuraggāho ahosīti padhānaggāhī ahosi, sabbesaṃ pāmokkho hutvā gaṇhīti vuttaṃ hoti. Bhikkhūnaṃ samudāyo samūho bhikkhusamudāyo, samaṇagaṇoti attho.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    पठममहासङ्गीतिकथावण्णना समत्ता।

    Paṭhamamahāsaṅgītikathāvaṇṇanā samattā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact