Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दुतियसङ्गीतिकथावण्णना

    Dutiyasaṅgītikathāvaṇṇanā

    ‘‘यदा निब्बायिंसू’’ति सम्बन्धो। जोतयित्वा च सब्बधीति तमेव सद्धम्मं सब्बत्थ पकासयित्वा। ‘‘जुतिमन्तो’’ति वत्तब्बे गाथाबन्धवसेन ‘‘जुतीमन्तो’’ति वुत्तं, पञ्‍ञाजोतिसम्पन्‍नाति अत्थो, तेजवन्तोति वा, महानुभावाति वुत्तं होति। निब्बायिंसूति अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसु। पहीनसब्बकिलेसत्ता नत्थि एतेसं कत्थचि आलयो तण्हाति अनालया, वीतरागाति वुत्तं होति।

    ‘‘Yadā nibbāyiṃsū’’ti sambandho. Jotayitvā ca sabbadhīti tameva saddhammaṃ sabbattha pakāsayitvā. ‘‘Jutimanto’’ti vattabbe gāthābandhavasena ‘‘jutīmanto’’ti vuttaṃ, paññājotisampannāti attho, tejavantoti vā, mahānubhāvāti vuttaṃ hoti. Nibbāyiṃsūti anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Pahīnasabbakilesattā natthi etesaṃ katthaci ālayo taṇhāti anālayā, vītarāgāti vuttaṃ hoti.

    वस्ससतपरिनिब्बुते भगवतीति वस्ससतं परिनिब्बुतस्स अस्साति वस्ससतपरिनिब्बुतो, भगवा, तस्मिं परिनिब्बानतो वस्ससते अतिक्‍कन्तेति वुत्तं होति। वेसालिकाति वेसालीनिवासिनो। वज्‍जिपुत्तकाति वज्‍जिरट्ठे वेसालियं कुलानं पुत्ता। कप्पति सिङ्गीलोणकप्पोति सिङ्गेन लोणं परिहरित्वा परिहरित्वा अलोणकपिण्डपातेन सद्धिं भुञ्‍जितुं कप्पति, न सन्‍निधिं करोतीति अधिप्पायो। कप्पति द्वङ्गुलकप्पोति द्वङ्गुलं अतिक्‍कन्ताय छायाय विकाले भोजनं भुञ्‍जितुं कप्पतीति अत्थो। कप्पति गामन्तरकप्पोति ‘‘गामन्तरं गमिस्सामी’’ति पवारितेन अनतिरित्तभोजनं भुञ्‍जितुं कप्पतीति अत्थो। कप्पति आवासकप्पोति एकसीमायं नानासेनासनेसु विसुं विसुं उपोसथादीनि सङ्घकम्मानि कातुं वट्टतीति अत्थो। कप्पति अनुमतिकप्पोति ‘‘अनागतानं आगतकाले अनुमतिं गहेस्सामी’’ति तेसु अनागतेसुयेव वग्गेन सङ्घेन कम्मं कत्वा पच्छा अनुमतिं गहेतुं कप्पति, वग्गकम्मं न होतीति अधिप्पायो। कप्पति आचिण्णकप्पोति आचरियुपज्झायेहि आचिण्णो कप्पतीति अत्थो। सो पन एकच्‍चो कप्पति धम्मिको, एकच्‍चो न कप्पति अधम्मिकोति वेदितब्बो। कप्पति अमथितकप्पोति यं खीरं खीरभावं विजहितं दधिभावं असम्पत्तं, तं भुत्ताविना पवारितेन अनतिरित्तं भुञ्‍जितुं कप्पतीति अत्थो। कप्पति जलोगिं पातुन्ति एत्थ जलोगीति तरुणसुरा। यं मज्‍जसम्भारं एकतो कतं मज्‍जभावमसम्पत्तं, तं पातुं वट्टतीति अधिप्पायो। जातरूपरजतन्ति सरसतो विकारं अनापज्‍जित्वा सब्बदा जातं रूपमेव होतीति जातं रूपमेतस्साति जातरूपं, सुवण्णं। धवलसभावताय राजतीति रजतं, रूपियं। सुसुनागपुत्तोति सुसुनागस्स पुत्तो।

    Vassasataparinibbute bhagavatīti vassasataṃ parinibbutassa assāti vassasataparinibbuto, bhagavā, tasmiṃ parinibbānato vassasate atikkanteti vuttaṃ hoti. Vesālikāti vesālīnivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā. Kappati siṅgīloṇakappoti siṅgena loṇaṃ pariharitvā pariharitvā aloṇakapiṇḍapātena saddhiṃ bhuñjituṃ kappati, na sannidhiṃ karotīti adhippāyo. Kappati dvaṅgulakappoti dvaṅgulaṃ atikkantāya chāyāya vikāle bhojanaṃ bhuñjituṃ kappatīti attho. Kappati gāmantarakappoti ‘‘gāmantaraṃ gamissāmī’’ti pavāritena anatirittabhojanaṃ bhuñjituṃ kappatīti attho. Kappati āvāsakappoti ekasīmāyaṃ nānāsenāsanesu visuṃ visuṃ uposathādīni saṅghakammāni kātuṃ vaṭṭatīti attho. Kappati anumatikappoti ‘‘anāgatānaṃ āgatakāle anumatiṃ gahessāmī’’ti tesu anāgatesuyeva vaggena saṅghena kammaṃ katvā pacchā anumatiṃ gahetuṃ kappati, vaggakammaṃ na hotīti adhippāyo. Kappati āciṇṇakappoti ācariyupajjhāyehi āciṇṇo kappatīti attho. So pana ekacco kappati dhammiko, ekacco na kappati adhammikoti veditabbo. Kappati amathitakappoti yaṃ khīraṃ khīrabhāvaṃ vijahitaṃ dadhibhāvaṃ asampattaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ bhuñjituṃ kappatīti attho. Kappati jalogiṃ pātunti ettha jalogīti taruṇasurā. Yaṃ majjasambhāraṃ ekato kataṃ majjabhāvamasampattaṃ, taṃ pātuṃ vaṭṭatīti adhippāyo. Jātarūparajatanti sarasato vikāraṃ anāpajjitvā sabbadā jātaṃ rūpameva hotīti jātaṃ rūpametassāti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rājatīti rajataṃ, rūpiyaṃ. Susunāgaputtoti susunāgassa putto.

    काकण्डकपुत्तोति काकण्डकब्राह्मणस्स पुत्तो। वज्‍जीसूति जनपदवचनत्ता बहुवचनं कतं। एकोपि हि जनपदो रुळ्हीसद्दत्ता बहुवचनेन वुच्‍चति। येन वेसाली, तदवसरीति येन दिसाभागेन वेसाली अवसरितब्बा, यस्मिं वा पदेसे वेसाली, तदवसरि, तं पत्तोति अत्थो। महावने कूटागारसालायन्ति एत्थ महावनं नाम सयंजातमरोपिमं सपरिच्छेदं महन्तं वनं। कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्‍च ठितं, इदं तादिसं न होतीति सपरिच्छेदं महन्तं वनन्ति महावनं। कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छन्‍नेन हंसमण्डलाकारेन कता।

    Kākaṇḍakaputtoti kākaṇḍakabrāhmaṇassa putto. Vajjīsūti janapadavacanattā bahuvacanaṃ kataṃ. Ekopi hi janapado ruḷhīsaddattā bahuvacanena vuccati. Yena vesālī, tadavasarīti yena disābhāgena vesālī avasaritabbā, yasmiṃ vā padese vesālī, tadavasari, taṃ pattoti attho. Mahāvane kūṭāgārasālāyanti ettha mahāvanaṃ nāma sayaṃjātamaropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ tādisaṃ na hotīti saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena haṃsamaṇḍalākārena katā.

    तदहुपोसथेति एत्थ तदहूति तस्मिं अहनि, तस्मिं दिवसेति अत्थो। उपवसन्ति एत्थाति उपोसथो, उपवसितब्बदिवसो। उपवसन्तीति च सीलेन वा सब्बसो आहारस्स च अभुञ्‍जनसङ्खातेन अनसनेन वा खीरपानमधुपानादिमत्तेन वा उपेता हुत्वा वसन्तीति अत्थो। सो पनेस दिवसो अट्ठमीचातुद्दसीपन्‍नरसीभेदेन तिविधो। कत्थचि पन पातिमोक्खेपि सीलेपि उपवासेपि पञ्‍ञत्तियम्पि उपोसथसद्दो आगतो। तथा हेस ‘‘आयामावुसो कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु पातिमोक्खुद्देसे आगतो। ‘‘एवं अट्ठङ्गसमन्‍नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु (अ॰ नि॰ ८.४३) सीले। ‘‘सुद्धस्स वे सदा फेग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म॰ नि॰ १.७९) उपवासे। ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी॰ नि॰ २.२४६; म॰ नि॰ ३.२५८) पञ्‍ञत्तियञ्‍च आगतो। तत्थ उपेच्‍च वसितब्बतो उपोसथो पातिमोक्खुद्देसो। उपेतेन समन्‍नागतेन हुत्वा वसितब्बतो सन्ताने वासेतब्बतो उपोसथो सीलं। असनादिसंयमादिं वा उपेच्‍च वसन्तीति उपोसथो उपवासो। तथारूपे हत्थिअस्सविसेसे उपोसथोति समञ्‍ञामत्ततो उपोसथो पञ्‍ञत्ति। इध पन ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव॰ १८१) विय उपोसथदिवसो अधिप्पेतो, तस्मा तदहुपोसथेति तस्मिं उपोसथदिवसेति अत्थो। कंसपातिन्ति सुवण्णपातिं। कहापणम्पीतिआदीसु कहापणस्स समभागो अड्ढो। पादो चतुत्थभागो। मासकोयेव मासकरूपं। सब्बं ताव वत्तब्बन्ति इमिना सत्तसतिकक्खन्धके (चूळव॰ ४४६ आदयो) आगता सब्बापि पाळि इध आनेत्वा वत्तब्बाति दस्सेति। सा कुतो वत्तब्बाति आह ‘‘याव इमाय पन विनयसङ्गीतिया’’तिआदि। सङ्गायितसदिसमेव सङ्गायिंसूति सम्बन्धो।

    Tadahuposatheti ettha tadahūti tasmiṃ ahani, tasmiṃ divaseti attho. Upavasanti etthāti uposatho, upavasitabbadivaso. Upavasantīti ca sīlena vā sabbaso āhārassa ca abhuñjanasaṅkhātena anasanena vā khīrapānamadhupānādimattena vā upetā hutvā vasantīti attho. So panesa divaso aṭṭhamīcātuddasīpannarasībhedena tividho. Katthaci pana pātimokkhepi sīlepi upavāsepi paññattiyampi uposathasaddo āgato. Tathā hesa ‘‘āyāmāvuso kappina, uposathaṃ gamissāmā’’tiādīsu pātimokkhuddese āgato. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu (a. ni. 8.43) sīle. ‘‘Suddhassa ve sadā pheggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyañca āgato. Tattha upecca vasitabbato uposatho pātimokkhuddeso. Upetena samannāgatena hutvā vasitabbato santāne vāsetabbato uposatho sīlaṃ. Asanādisaṃyamādiṃ vā upecca vasantīti uposatho upavāso. Tathārūpe hatthiassavisese uposathoti samaññāmattato uposatho paññatti. Idha pana ‘‘na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) viya uposathadivaso adhippeto, tasmā tadahuposatheti tasmiṃ uposathadivaseti attho. Kaṃsapātinti suvaṇṇapātiṃ. Kahāpaṇampītiādīsu kahāpaṇassa samabhāgo aḍḍho. Pādo catutthabhāgo. Māsakoyeva māsakarūpaṃ. Sabbaṃ tāva vattabbanti iminā sattasatikakkhandhake (cūḷava. 446 ādayo) āgatā sabbāpi pāḷi idha ānetvā vattabbāti dasseti. Sā kuto vattabbāti āha ‘‘yāva imāya pana vinayasaṅgītiyā’’tiādi. Saṅgāyitasadisameva saṅgāyiṃsūti sambandho.

    पुब्बे कतं उपादायाति पुब्बे कतं पठमसङ्गीतिमुपादाय। सा पनायं सङ्गीतीति सम्बन्धो। तेसूति तेसु सङ्गीतिकारकेसु थेरेसु। विस्सुताति गणपामोक्खताय विस्सुता सब्बत्थ पाकटा। तस्मिञ्हि सन्‍निपाते अट्ठेव गणपामोक्खा महाथेरा अहेसुं, तेसु च वासभगामी सुमनोति द्वे थेरा अनुरुद्धत्थेरस्स सद्धिविहारिका, अवसेसा छ आनन्दत्थेरस्स। एते पन सब्बेपि अट्ठ महाथेरा भगवन्तं दिट्ठपुब्बा। इदानि ते थेरे सरूपतो दस्सेन्तो आह ‘‘सब्बकामी चा’’तिआदि। साणसम्भूतोति साणदेसवासी सम्भूतत्थेरो । दुतियो सङ्गहोति सम्बन्धो। पन्‍नभाराति पतितक्खन्धभारा। ‘‘भारा हवे पञ्‍चक्खन्धा’’ति (सं॰ नि॰ ३.२२) हि वुत्तं। कतकिच्‍चाति चतूसु सच्‍चेसु चतूहि मग्गेहि कत्तब्बस्स परिञ्‍ञापहानसअछकिरियाभावनासङ्खातस्स सोळसविधस्सपि किच्‍चस्स परिनिट्ठितत्ता कतकिच्‍चा।

    Pubbe kataṃ upādāyāti pubbe kataṃ paṭhamasaṅgītimupādāya. Sā panāyaṃ saṅgītīti sambandho. Tesūti tesu saṅgītikārakesu theresu. Vissutāti gaṇapāmokkhatāya vissutā sabbattha pākaṭā. Tasmiñhi sannipāte aṭṭheva gaṇapāmokkhā mahātherā ahesuṃ, tesu ca vāsabhagāmī sumanoti dve therā anuruddhattherassa saddhivihārikā, avasesā cha ānandattherassa. Ete pana sabbepi aṭṭha mahātherā bhagavantaṃ diṭṭhapubbā. Idāni te there sarūpato dassento āha ‘‘sabbakāmī cā’’tiādi. Sāṇasambhūtoti sāṇadesavāsī sambhūtatthero . Dutiyo saṅgahoti sambandho. Pannabhārāti patitakkhandhabhārā. ‘‘Bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) hi vuttaṃ. Katakiccāti catūsu saccesu catūhi maggehi kattabbassa pariññāpahānasaachakiriyābhāvanāsaṅkhātassa soḷasavidhassapi kiccassa pariniṭṭhitattā katakiccā.

    अब्बुदन्ति उपद्दवं वदन्ति चोरकम्मम्पि भगवतो वचनं थेनेत्वा अत्तनो वचनस्स दीपनतो । गण्ठिपदे पन ‘‘अब्बुदं गण्डो’’ति वुत्तं। इमन्ति वक्खमाननिदस्सनं। सन्दिस्समाना मुखा सम्मुखा। उपरिब्रह्मलोकूपपत्तिया भावितमग्गन्ति उपरिब्रह्मलोके उपपत्तिया उप्पादितज्झानं। झानञ्हि तत्रूपपत्तिया उपायभावतो इध ‘‘मग्गो’’ति वुत्तं। उपायो हि ‘‘मग्गो’’ति वुच्‍चति। वचनत्थो पनेत्थ – तं तं उपपत्तिं मग्गति गवेसति जनेति निप्फादेतीति मग्गोति एवं वेदितब्बो। अत्थतो चायं मग्गो नाम चेतनापि होति चेतनासम्पयुत्तधम्मापि तदुभयम्पि। ‘‘निरयञ्‍चाहं, सारिपुत्त, जानामि निरयगामिञ्‍च मग्ग’’न्ति (म॰ नि॰ १.१५३) हि एत्थ चेतना मग्गो नाम।

    Abbudanti upaddavaṃ vadanti corakammampi bhagavato vacanaṃ thenetvā attano vacanassa dīpanato . Gaṇṭhipade pana ‘‘abbudaṃ gaṇḍo’’ti vuttaṃ. Imanti vakkhamānanidassanaṃ. Sandissamānā mukhā sammukhā. Uparibrahmalokūpapattiyā bhāvitamagganti uparibrahmaloke upapattiyā uppāditajjhānaṃ. Jhānañhi tatrūpapattiyā upāyabhāvato idha ‘‘maggo’’ti vuttaṃ. Upāyo hi ‘‘maggo’’ti vuccati. Vacanattho panettha – taṃ taṃ upapattiṃ maggati gavesati janeti nipphādetīti maggoti evaṃ veditabbo. Atthato cāyaṃ maggo nāma cetanāpi hoti cetanāsampayuttadhammāpi tadubhayampi. ‘‘Nirayañcāhaṃ, sāriputta, jānāmi nirayagāmiñca magga’’nti (ma. ni. 1.153) hi ettha cetanā maggo nāma.

    ‘‘सद्धा हिरियं कुसलञ्‍च दानं,

    ‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

    धम्मा एते सप्पुरिसानुयाता।

    Dhammā ete sappurisānuyātā;

    एतञ्हि मग्गं दिवियं वदन्ति,

    Etañhi maggaṃ diviyaṃ vadanti,

    एतेन हि गच्छति देवलोक’’न्ति॥ (अ॰ नि॰ ८.३२; कथा॰ ४७९) –

    Etena hi gacchati devaloka’’nti. (a. ni. 8.32; kathā. 479) –

    एत्थ चेतनासम्पयुत्तधम्मा मग्गो नाम। ‘‘अयं भिक्खवे मग्गो अयं पटिपदा’’ति सङ्खारूपपत्तिसुत्तादीसु (म॰ नि॰ ३.१६१) चेतनापि चेतनासम्पयुत्तधम्मापि मग्गो नाम। इमस्मिं ठाने झानस्स अधिप्पेतत्ता चेतनासम्पयुत्तधम्मा गहेतब्बा।

    Ettha cetanāsampayuttadhammā maggo nāma. ‘‘Ayaṃ bhikkhave maggo ayaṃ paṭipadā’’ti saṅkhārūpapattisuttādīsu (ma. ni. 3.161) cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ ṭhāne jhānassa adhippetattā cetanāsampayuttadhammā gahetabbā.

    मोग्गलिब्राह्मणस्साति लोकसम्मतस्स अपुत्तकस्स मोग्गलिनामब्राह्मणस्स। ननु च कथमेतं नाम वुत्तं ‘‘मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं गहेस्सती’’ति। किं उपरूपपत्तिया पटिलद्धसमापत्तीनम्पि कामावचरे उप्पत्ति होतीति? होति। सा च कताधिकारानं महापुञ्‍ञानं चेतोपणिधिवसेन होति, न सब्बेसन्ति दट्ठब्बं। अथ महग्गतस्स गरुककम्मस्स विपाकं पटिबाहित्वा परित्तकम्मं कथमत्तनो विपाकस्स ओकासं करोतीति? एत्थ च ताव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘निकन्तिबलेनेव झाना परिहायति, ततो परिहीनज्झाना निब्बत्तन्ती’’ति। केचि पन ‘‘अनीवरणावत्थाय निकन्तिया झानस्स परिहानि वीमंसित्वा गहेतब्बा’’ति वत्वा एवमेत्थ कारणं वदन्ति ‘‘सतिपि महग्गतकम्मुनो विपाकपटिबाहनसमत्थस्स परित्तकम्मस्सपि अभावे ‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’ति (दी॰ नि॰ ३.३३७; अ॰ नि॰ ८.३५; सं॰ नि॰ ४.३५२) वचनतो कामभवे चेतोपणिधि महग्गतकम्मस्स विपाकं पटिबाहित्वा परित्तकम्मुनो विपाकस्स ओकासं करोती’’ति।

    Moggalibrāhmaṇassāti lokasammatassa aputtakassa moggalināmabrāhmaṇassa. Nanu ca kathametaṃ nāma vuttaṃ ‘‘moggalibrāhmaṇassa gehe paṭisandhiṃ gahessatī’’ti. Kiṃ uparūpapattiyā paṭiladdhasamāpattīnampi kāmāvacare uppatti hotīti? Hoti. Sā ca katādhikārānaṃ mahāpuññānaṃ cetopaṇidhivasena hoti, na sabbesanti daṭṭhabbaṃ. Atha mahaggatassa garukakammassa vipākaṃ paṭibāhitvā parittakammaṃ kathamattano vipākassa okāsaṃ karotīti? Ettha ca tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘nikantibaleneva jhānā parihāyati, tato parihīnajjhānā nibbattantī’’ti. Keci pana ‘‘anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā’’ti vatvā evamettha kāraṇaṃ vadanti ‘‘satipi mahaggatakammuno vipākapaṭibāhanasamatthassa parittakammassapi abhāve ‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’ti (dī. ni. 3.337; a. ni. 8.35; saṃ. ni. 4.352) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākassa okāsaṃ karotī’’ti.

    साधु सप्पुरिसाति एत्थ साधूति आयाचनत्थे निपातो, तं याचामाति अत्थो। हट्ठपहट्ठोति चित्तपीणनवसेन पुनप्पुनं सन्तुट्ठो। उदग्गुदग्गोति सरीरविकारुप्पादनपीतिवसेन उदग्गुदग्गो। पीतिमा हि पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता ‘‘उदग्गो’’ति वुच्‍चति। साधूति पटिस्सुणित्वाति ‘‘साधू’’ति पटिवचनं दत्वा। तीरेत्वाति निट्ठपेत्वा। पुन पच्‍चागमिंसूति पुन आगमिंसु। तेन खो पन समयेनाति यस्मिं समये दुतियसङ्गीतिं अकंसु, तस्मिं समयेति अत्थो। नवकाति वुत्तमेवत्थं विभावेतुं ‘‘दहरभिक्खू’’ति वुत्तं। तं अधिकरणं न सम्पापुणिंसूति तं वज्‍जिपुत्तकेहि उप्पादितं अधिकरणं विनिच्छिनितुं न सम्पापुणिंसु नागमिंसु। नो अहुवत्थाति सम्बन्धो। इदं दण्डकम्मन्ति इदानि वत्तब्बं सन्धाय वुत्तं। यावतायुकं ठत्वा परिनिब्बुताति सम्बन्धो, याव अत्तनो अत्तनो आयुपरिमाणं, ताव ठत्वा परिनिब्बुताति अत्थो।

    Sādhusappurisāti ettha sādhūti āyācanatthe nipāto, taṃ yācāmāti attho. Haṭṭhapahaṭṭhoti cittapīṇanavasena punappunaṃ santuṭṭho. Udaggudaggoti sarīravikāruppādanapītivasena udaggudaggo. Pītimā hi puggalo kāyacittānaṃ uggatattā abbhuggatattā ‘‘udaggo’’ti vuccati. Sādhūti paṭissuṇitvāti ‘‘sādhū’’ti paṭivacanaṃ datvā. Tīretvāti niṭṭhapetvā. Puna paccāgamiṃsūti puna āgamiṃsu. Tena kho pana samayenāti yasmiṃ samaye dutiyasaṅgītiṃ akaṃsu, tasmiṃ samayeti attho. Navakāti vuttamevatthaṃ vibhāvetuṃ ‘‘daharabhikkhū’’ti vuttaṃ. Taṃ adhikaraṇaṃ na sampāpuṇiṃsūti taṃ vajjiputtakehi uppāditaṃ adhikaraṇaṃ vinicchinituṃ na sampāpuṇiṃsu nāgamiṃsu. No ahuvatthāti sambandho. Idaṃ daṇḍakammanti idāni vattabbaṃ sandhāya vuttaṃ. Yāvatāyukaṃ ṭhatvā parinibbutāti sambandho, yāva attano attano āyuparimāṇaṃ, tāva ṭhatvā parinibbutāti attho.

    किं पन कत्वा ते थेरा परिनिब्बुताति आह ‘‘दुतियं सङ्गहं कत्वा’’तिआदि। अनागतेपि सद्धम्मवुड्ढिया हेतुं कत्वा परिनिब्बुताति सम्बन्धो। इदानि ‘‘तेपि नाम एवं महानुभावा थेरा अनिच्‍चताय वसं गता, किमङ्गं पन अञ्‍ञे’’ति संवेजेत्वा ओवदन्तो आह ‘‘खीणासवा’’तिआदि। अनिच्‍चतावसन्ति अनिच्‍चतावसत्तं, अनिच्‍चतायत्तभावं अनिच्‍चताधीनभावन्ति वुत्तं होति। जम्मिं लामकं दुरभिसम्भवं अनभिभवनीयं अतिक्‍कमितुं असक्‍कुणेय्यं अनिच्‍चतं एवं ञत्वाति सम्बन्धो। केचि पन ‘‘दुरभिसम्भव’’न्ति एत्थ ‘‘पापुणितुं असक्‍कुणेय्य’’न्ति इममत्थं गहेत्वा ‘‘यं दुरभिसम्भवं निच्‍चं अमतं पदं, तं पत्तुं वायमे धीरो’’ति सम्बन्धं वदन्ति। सब्बाकारेनाति सब्बप्पकारेन वत्तब्बं किञ्‍चिपि असेसेत्वा दुतियसङ्गीति संवण्णिताति अधिप्पायो।

    Kiṃ pana katvā te therā parinibbutāti āha ‘‘dutiyaṃ saṅgahaṃ katvā’’tiādi. Anāgatepi saddhammavuḍḍhiyā hetuṃ katvā parinibbutāti sambandho. Idāni ‘‘tepi nāma evaṃ mahānubhāvā therā aniccatāya vasaṃ gatā, kimaṅgaṃ pana aññe’’ti saṃvejetvā ovadanto āha ‘‘khīṇāsavā’’tiādi. Aniccatāvasanti aniccatāvasattaṃ, aniccatāyattabhāvaṃ aniccatādhīnabhāvanti vuttaṃ hoti. Jammiṃ lāmakaṃ durabhisambhavaṃ anabhibhavanīyaṃ atikkamituṃ asakkuṇeyyaṃ aniccataṃ evaṃ ñatvāti sambandho. Keci pana ‘‘durabhisambhava’’nti ettha ‘‘pāpuṇituṃ asakkuṇeyya’’nti imamatthaṃ gahetvā ‘‘yaṃ durabhisambhavaṃ niccaṃ amataṃ padaṃ, taṃ pattuṃ vāyame dhīro’’ti sambandhaṃ vadanti. Sabbākārenāti sabbappakārena vattabbaṃ kiñcipi asesetvā dutiyasaṅgīti saṃvaṇṇitāti adhippāyo.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    दुतियसङ्गीतिकथावण्णना समत्ता।

    Dutiyasaṅgītikathāvaṇṇanā samattā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact