Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ततियसङ्गीतिकथावण्णना

    Tatiyasaṅgītikathāvaṇṇanā

    इमिस्सा पन सङ्गीतिया धम्मसङ्गाहकत्थेरेहि निक्‍कड्ढिता ते दससहस्सा वज्‍जिपुत्तका भिक्खू पक्खं परियेसमाना अत्तनो अत्तनो अनुरूपं दुब्बलपक्खं लभित्वा विसुं महासङ्घिकं आचरियकुलं नाम अकंसु, ततो भिज्‍जित्वा अपरानि द्वे आचरियकुलानि जातानि गोकुलिका च एकब्योहारिका च। गोकुलिकनिकायतो भिज्‍जित्वा अपरानि द्वे आचरियकुलानि जातानि पण्णत्तिवादा च बाहुलिया च। बहुस्सुतिकातिपि तेसंयेव नामं, तेसंयेव अन्तरा चेतियवादा नाम अपरे आचरियवादा उप्पन्‍ना। एवं महासङ्घिकाचरियकुलतो दुतिये वस्ससते पञ्‍चाचरियकुलानि उप्पन्‍नानि, तानि महासङ्घिकेहि सद्धिं छ होन्ति।

    Imissā pana saṅgītiyā dhammasaṅgāhakattherehi nikkaḍḍhitā te dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikaṃ ācariyakulaṃ nāma akaṃsu, tato bhijjitvā aparāni dve ācariyakulāni jātāni gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni paṇṇattivādā ca bāhuliyā ca. Bahussutikātipi tesaṃyeva nāmaṃ, tesaṃyeva antarā cetiyavādā nāma apare ācariyavādā uppannā. Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni, tāni mahāsaṅghikehi saddhiṃ cha honti.

    तस्मिंयेव दुतिये वस्ससते थेरवादतो भिज्‍जित्वा द्वे आचरियवादा उप्पन्‍ना महिसासका च वज्‍जिपुत्तका च। तत्थ वज्‍जिपुत्तकवादतो भिज्‍जित्वा अपरे चत्तारो आचरियवादा उप्पन्‍ना धम्मुत्तरिका भद्दयानिका छन्‍नागारिका समितिकाति। पुन तस्मिंयेव दुतिये वस्ससते महिसासकवादतो भिज्‍जित्वा सब्बत्थिवादा धम्मगुत्तिकाति द्वे आचरियवादा उप्पन्‍ना। पुन सब्बत्थिवादकुलतो भिज्‍जित्वा कस्सपिका नाम जाता, कस्सपिकेसुपि भिन्‍नेसु अपरे सङ्कन्तिका नाम जाता, सङ्कन्तिकेसु भिन्‍नेसु सुत्तवादा नाम जाताति थेरवादतो भिज्‍जित्वा इमे एकादस आचरियवादा उप्पन्‍ना, ते थेरवादेन सद्धिं द्वादस होन्ति। इति इमे च द्वादस महासङ्घिकानञ्‍च छ आचरियवादाति सब्बे अट्ठारस आचरियवादा दुतिये वस्ससते उप्पन्‍ना। अट्ठारस निकायातिपि अट्ठारसाचरियकुलानीतिपि एतेसंयेव नामं। एतेसु पन सत्तरस वादा भिन्‍नका, थेरवादोवेको असम्भिन्‍नकोति वेदितब्बो। वुत्तम्पि चेतं दीपवंसे –

    Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā mahisāsakā ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā dhammuttarikā bhaddayānikā channāgārikā samitikāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā, kassapikesupi bhinnesu apare saṅkantikā nāma jātā, saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā, te theravādena saddhiṃ dvādasa honti. Iti ime ca dvādasa mahāsaṅghikānañca cha ācariyavādāti sabbe aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Aṭṭhārasa nikāyātipi aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādoveko asambhinnakoti veditabbo. Vuttampi cetaṃ dīpavaṃse –

    ‘‘निक्‍कड्ढिता पापभिक्खू, थेरेहि वज्‍जिपुत्तका।

    ‘‘Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;

    अञ्‍ञं पक्खं लभित्वान, अधम्मवादी बहू जना॥

    Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.

    ‘‘दससहस्सा समागन्त्वा, अकंसु धम्मसङ्गहं।

    ‘‘Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;

    तस्मायं धम्मसङ्गीति, महासङ्गीति वुच्‍चति॥

    Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati.

    ‘‘महासङ्गीतिका भिक्खू, विलोमं अकंसु सासने।

    ‘‘Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;

    भिन्दित्वा मूलसङ्गहं, अञ्‍ञं अकंसु सङ्गहं॥

    Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.

    ‘‘अञ्‍ञत्र सङ्गहितं सुत्तं, अञ्‍ञत्र अकरिंसु ते।

    ‘‘Aññatra saṅgahitaṃ suttaṃ, aññatra akariṃsu te;

    अत्थं धम्मञ्‍च भिन्दिंसु, विनये निकायेसु च पञ्‍चसु॥

    Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.

    ‘‘परियायदेसितञ्‍चापि , अथो निप्परियायदेसितं।

    ‘‘Pariyāyadesitañcāpi , atho nippariyāyadesitaṃ;

    नीतत्थञ्‍चेव नेय्यत्थं, अजानित्वान भिक्खवो॥

    Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.

    ‘‘अञ्‍ञं सन्धाय भणितं, अञ्‍ञं अत्थं ठपयिंसु ते।

    ‘‘Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;

    ब्यञ्‍जनच्छायाय ते भिक्खू, बहुं अत्थं विनासयुं॥

    Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.

    ‘‘छड्डेत्वान एकदेसं, सुत्तं विनयगम्भिरं।

    ‘‘Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhiraṃ;

    पतिरूपं सुत्तं विनयं, तञ्‍च अञ्‍ञं करिंसु ते॥

    Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.

    ‘‘परिवारं अत्थुद्धारं, अभिधम्मं छप्पकरणं।

    ‘‘Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;

    पटिसम्भिदञ्‍च निद्देसं, एकदेसञ्‍च जातकं।

    Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ;

    एत्तकं विस्सज्‍जेत्वान, अञ्‍ञानि अकरिंसु ते॥

    Ettakaṃ vissajjetvāna, aññāni akariṃsu te.

    ‘‘नामं लिङ्गं परिक्खारं, आकप्पकरणानि च।

    ‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

    पकतिभावं विजहित्वा, तञ्‍च अञ्‍ञं अकंसु ते॥

    Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

    ‘‘पुब्बङ्गमा भिन्‍नवादा, महासङ्गीतिकारका।

    ‘‘Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā;

    तेसञ्‍च अनुकारेन, भिन्‍नवादा बहू अहु॥

    Tesañca anukārena, bhinnavādā bahū ahu.

    ‘‘ततो अपरकालम्हि, तस्मिं भेदो अजायथ।

    ‘‘Tato aparakālamhi, tasmiṃ bhedo ajāyatha;

    गोकुलिका एकब्योहारि, द्विधा भिज्‍जित्थ भिक्खवो॥

    Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo.

    ‘‘गोकुलिकानं द्वे भेदा, अपरकालम्हि जायथ।

    ‘‘Gokulikānaṃ dve bhedā, aparakālamhi jāyatha;

    बहुस्सुतिका च पञ्‍ञत्ति, द्विधा भिज्‍जित्थ भिक्खवो॥

    Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo.

    ‘‘चेतिया च पुनवादी, महासङ्गीतिभेदका।

    ‘‘Cetiyā ca punavādī, mahāsaṅgītibhedakā;

    पञ्‍च वादा इमे सब्बे, महासङ्गीतिमूलका॥

    Pañca vādā ime sabbe, mahāsaṅgītimūlakā.

    ‘‘अत्थं धम्मञ्‍च भिन्दिंसु, एकदेसञ्‍च सङ्गहं।

    ‘‘Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

    गन्थञ्‍च एकदेसञ्हि, छड्डेत्वा अञ्‍ञं अकंसु ते॥

    Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

    ‘‘नामं लिङ्गं परिक्खारं, आकप्पकरणानि च।

    ‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

    पकतिभावं विजहित्वा, तञ्‍च अञ्‍ञं अकंसु ते॥

    Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

    ‘‘विसुद्धत्थेरवादम्हि, पुन भेदो अजायथ।

    ‘‘Visuddhattheravādamhi, puna bhedo ajāyatha;

    महिसासका वज्‍जिपुत्तका, द्विधा भिज्‍जित्थ भिक्खवो॥

    Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo.

    ‘‘वज्‍जिपुत्तकवादम्हि, चतुधा भेदो अजायथ।

    ‘‘Vajjiputtakavādamhi, catudhā bhedo ajāyatha;

    धम्मत्तुरिका भद्दयानिका, छन्‍नागारिका च समिति॥

    Dhammatturikā bhaddayānikā, channāgārikā ca samiti.

    ‘‘महिसासकानं द्वे भेदा, अपरकालम्हि अजायथ।

    ‘‘Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha;

    सब्बत्थिवादा धम्मगुत्ता, द्विधा भिज्‍जित्थ भिक्खवो॥

    Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo.

    ‘‘सब्बत्थिवादानं कस्सपिका, सङ्कन्ति कस्सपिकेन च।

    ‘‘Sabbatthivādānaṃ kassapikā, saṅkanti kassapikena ca;

    सङ्कन्तिकानं सुत्तवादी, अनुपुब्बेन भिज्‍जथ॥

    Saṅkantikānaṃ suttavādī, anupubbena bhijjatha.

    ‘‘इमे एकादस वादा, पभिन्‍ना थेरवादतो।

    ‘‘Ime ekādasa vādā, pabhinnā theravādato;

    अत्थं धम्मञ्‍च भिन्दिंसु, एकदेसञ्‍च सङ्गहं।

    Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

    गन्थञ्‍च एकदेसञ्हि, छड्डेत्वा अञ्‍ञं अकंसु ते॥

    Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

    ‘‘नामं लिङ्गं परिक्खारं, आकप्पकरणानि च।

    ‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

    पकतिभावं विजहित्वा, तञ्‍च अञ्‍ञं अकंसु ते॥

    Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

    ‘‘सत्तरस भिन्‍नवादा, एकवादो अभिन्‍नको।

    ‘‘Sattarasa bhinnavādā, ekavādo abhinnako;

    सब्बेवट्ठारस होन्ति, भिन्‍नवादेन ते सह।

    Sabbevaṭṭhārasa honti, bhinnavādena te saha;

    निग्रोधोव महारुक्खो, थेरवादानमुत्तमो॥

    Nigrodhova mahārukkho, theravādānamuttamo.

    ‘‘अनूनं अनधिकञ्‍च, केवलं जिनसासनं।

    ‘‘Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ;

    कण्टका विय रुक्खम्हि, निब्बत्ता वादसेसका॥

    Kaṇṭakā viya rukkhamhi, nibbattā vādasesakā.

    ‘‘पठमे वस्ससते नत्थि, दुतिये वस्ससतन्तरे।

    ‘‘Paṭhame vassasate natthi, dutiye vassasatantare;

    भिन्‍ना सत्तरस वादा, उप्पन्‍ना जिनसासने’’ति॥

    Bhinnā sattarasa vādā, uppannā jinasāsane’’ti.

    अपरापरं पन हेमवता राजगिरिका सिद्धत्थिका पुब्बसेलिया अपरसेलिया वाजिरियाति अञ्‍ञेपि छ आचरियवादा उप्पन्‍ना। पुरिमकानं पन अट्ठारसन्‍नं आचरियवादानं वसेन पवत्तमाने सासने असोको धम्मराजा पटिलद्धसद्धो दिवसे दिवसे बुद्धपूजाय सतसहस्सं, धम्मपूजाय सतसहस्सं, सङ्घपूजाय सतसहस्सं, अत्तनो आचरियस्स निग्रोधत्थेरस्स सतसहस्सं, चतूसु द्वारेसु भेसज्‍जत्थाय सतसहस्सन्ति पञ्‍च सतसहस्सानि परिच्‍चजन्तो सासने उळारं लाभसक्‍कारं पवत्तेसि। तदा हतलाभसक्‍कारेहि तित्थियेहि उप्पादितं अनेकप्पकारं सासनमलं विसोधेत्वा मोग्गलिपुत्ततिस्सत्थेरो तिपिटकपरियत्तिधरानं पभिन्‍नपटिसम्भिदानं भिक्खूनं सहस्समेकं गहेत्वा यथा महाकस्सपत्थेरो च यसत्थेरो च धम्मञ्‍च विनयञ्‍च सङ्गायिंसु, एवमेव सङ्गायन्तो ततियसङ्गीतिं अकासि। इदानि तं ततियसङ्गीतिं मूलतो पभुति वित्थारेत्वा दस्सेन्तो आह ‘‘तिस्सोपि खो महाब्रह्मा ब्रह्मलोकतो चवित्वा मोग्गलिब्राह्मणस्स गेहे पटिसन्धिं अग्गहेसी’’तिआदि।

    Aparāparaṃ pana hemavatā rājagirikā siddhatthikā pubbaseliyā aparaseliyā vājiriyāti aññepi cha ācariyavādā uppannā. Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane asoko dhammarājā paṭiladdhasaddho divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañca satasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi. Tadā hatalābhasakkārehi titthiyehi uppāditaṃ anekappakāraṃ sāsanamalaṃ visodhetvā moggaliputtatissatthero tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu, evameva saṅgāyanto tatiyasaṅgītiṃ akāsi. Idāni taṃ tatiyasaṅgītiṃ mūlato pabhuti vitthāretvā dassento āha ‘‘tissopi kho mahābrahmā brahmalokato cavitvā moggalibrāhmaṇassa gehe paṭisandhiṃ aggahesī’’tiādi.

    तत्थ गेहे पटिसन्धिं अग्गहेसीति मोग्गलिब्राह्मणस्स गेहे ब्राह्मणिया कुच्छिम्हि पटिसन्धिं अग्गहेसीति अत्थो। गेहस्स पन तन्‍निस्सयत्ता निस्सिते निस्सयवोहारवसेन ‘‘गेहे पटिसन्धिं अग्गहेसी’’ति वुत्तं यथा ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ति, सब्बो गामो आगतो’’ति। सत्तवस्सानीति अच्‍चन्तसंयोगे उपयोगवचनं। अतिच्छथाति अतिक्‍कमित्वा इच्छथ, इध भिक्खा न लब्भति, इतो अञ्‍ञत्थ गन्त्वा भिक्खं परियेसथाति अधिप्पायो। ‘‘भो पब्बजिता’’तिआदि ब्राह्मणो अत्तनो गेहे भिक्खालाभं अनिच्छन्तो आह। पटियादितभत्ततोति सम्पादेत्वा ठपितभत्ततो। तदुपियन्ति तदनुरूपं। उपसमं दिस्वाति थेरस्स कायचित्तवूपसमं पुनप्पुनं दिस्वा, ञत्वाति अत्थो। इरियापथवूपसमसन्दस्सनेन हि तन्‍निबन्धिनो चित्तस्स योनिसो पवत्तिउपसमोपि विञ्‍ञायति। भिय्योसो मत्ताय पसीदित्वाति पुनप्पुनं विसेसतो अधिकतरं पसीदित्वा। भत्तविस्सग्गकरणत्थायाति भत्तकिच्‍चकरणत्थाय। अधिवासेत्वाति सम्पटिच्छित्वा।

    Tattha gehe paṭisandhiṃ aggahesīti moggalibrāhmaṇassa gehe brāhmaṇiyā kucchimhi paṭisandhiṃ aggahesīti attho. Gehassa pana tannissayattā nissite nissayavohāravasena ‘‘gehe paṭisandhiṃ aggahesī’’ti vuttaṃ yathā ‘‘mañcā ukkuṭṭhiṃ karonti, sabbo gāmo āgato’’ti. Sattavassānīti accantasaṃyoge upayogavacanaṃ. Aticchathāti atikkamitvā icchatha, idha bhikkhā na labbhati, ito aññattha gantvā bhikkhaṃ pariyesathāti adhippāyo. ‘‘Bho pabbajitā’’tiādi brāhmaṇo attano gehe bhikkhālābhaṃ anicchanto āha. Paṭiyāditabhattatoti sampādetvā ṭhapitabhattato. Tadupiyanti tadanurūpaṃ. Upasamaṃ disvāti therassa kāyacittavūpasamaṃ punappunaṃ disvā, ñatvāti attho. Iriyāpathavūpasamasandassanena hi tannibandhino cittassa yoniso pavattiupasamopi viññāyati. Bhiyyoso mattāya pasīditvāti punappunaṃ visesato adhikataraṃ pasīditvā. Bhattavissaggakaraṇatthāyāti bhattakiccakaraṇatthāya. Adhivāsetvāti sampaṭicchitvā.

    सोळसवस्सुद्देसिकोति सोळसवस्सोति उद्दिसितब्बो वोहरितब्बोति सोळसवस्सुद्देसो, सोयेव सोळसवस्सुद्देसिको। सोळसवस्सोति वा उद्दिसितब्बतं अरहतीति सोळसवस्सुद्देसिको, सोळसवस्सानि वा उद्दिसितब्बानि अस्साति सोळसवस्सुद्देसिको, सोळसवस्सोति उद्देसो वा अस्स अत्थीति सोळसवस्सुद्देसिको, अत्थतो पन सोळसवस्सिकोति वुत्तं होति। तिण्णं वेदानं पारगूति इरुवेदयजुवेदसामवेदसङ्खातानं तिण्णं वेदानं पगुणकरणवसेन पारं गतोति पारगू। पारगूति चेत्थ निच्‍चसापेक्खताय समासादिकं वेदितब्बं। लग्गेत्वाति ओलम्बेत्वा। न च काचीति एत्थ -सद्दो अवधारणे, काचि कथा नेव उप्पज्‍जतीति अत्थो। पल्‍लङ्कन्ति निसीदितब्बासनं। उप्पज्‍जिस्सतीति एत्थापि ‘‘कथा’’ति इदं आनेत्वा सम्बन्धितब्बं। कुपितो अनत्तमनोति कोपेन कुपितो, अनत्तमनो दोमनस्सेन। दोमनस्ससमङ्गी हि पुग्गलो पीतिसुखेहि न अत्तमनो न अत्तचित्तोति अनत्तमनोति वुच्‍चति। न सकमनोति वा अनत्तमनो अत्तनो वसे अट्ठितचित्तत्ता।

    Soḷasavassuddesikoti soḷasavassoti uddisitabbo voharitabboti soḷasavassuddeso, soyeva soḷasavassuddesiko. Soḷasavassoti vā uddisitabbataṃ arahatīti soḷasavassuddesiko, soḷasavassāni vā uddisitabbāni assāti soḷasavassuddesiko, soḷasavassoti uddeso vā assa atthīti soḷasavassuddesiko, atthato pana soḷasavassikoti vuttaṃ hoti. Tiṇṇaṃ vedānaṃ pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ paguṇakaraṇavasena pāraṃ gatoti pāragū. Pāragūti cettha niccasāpekkhatāya samāsādikaṃ veditabbaṃ. Laggetvāti olambetvā. Na ca kācīti ettha ca-saddo avadhāraṇe, kāci kathā neva uppajjatīti attho. Pallaṅkanti nisīditabbāsanaṃ. Uppajjissatīti etthāpi ‘‘kathā’’ti idaṃ ānetvā sambandhitabbaṃ. Kupito anattamanoti kopena kupito, anattamano domanassena. Domanassasamaṅgī hi puggalo pītisukhehi na attamano na attacittoti anattamanoti vuccati. Na sakamanoti vā anattamano attano vase aṭṭhitacittattā.

    चण्डिक्‍कभावेति चण्डिको वुच्‍चति चण्डो थद्धपुग्गलो, तस्स भावो चण्डिक्‍कं, थद्धभावोति अत्थो। इध पन ‘‘चण्डिक्‍कभावे’’ति वुत्तत्ता चण्डिकोयेव चण्डिक्‍कन्ति गहेतब्बं, तेन ‘‘चण्डिक्‍कभावे’’ति एत्थ थद्धभावेति अत्थो वेदितब्बो। किञ्‍चि मन्तन्ति किञ्‍चि वेदं। अञ्‍ञे के जानिस्सन्तीति न केचि जानिस्सन्तीति अधिप्पायो। पुच्छित्वा सक्‍का जानितुन्ति अत्तनो पदेसञाणे ठितत्ता थेरो एवमाह। सब्बञ्‍ञुबुद्धा एव हि ‘‘पुच्छ, माणव, यदाकङ्खसी’’तिआदिना पच्‍चेकबुद्धादीहि असाधारणं सब्बञ्‍ञुपवारणं पवारेन्ति। सावका पन पदेसञाणे ठितत्ता ‘‘सुत्वा वेदिस्सामा’’ति वा ‘‘पुच्छित्वा सक्‍का जानितु’’न्ति वा वदन्ति।

    Caṇḍikkabhāveti caṇḍiko vuccati caṇḍo thaddhapuggalo, tassa bhāvo caṇḍikkaṃ, thaddhabhāvoti attho. Idha pana ‘‘caṇḍikkabhāve’’ti vuttattā caṇḍikoyeva caṇḍikkanti gahetabbaṃ, tena ‘‘caṇḍikkabhāve’’ti ettha thaddhabhāveti attho veditabbo. Kiñci mantanti kiñci vedaṃ. Aññe ke jānissantīti na keci jānissantīti adhippāyo. Pucchitvā sakkā jānitunti attano padesañāṇe ṭhitattā thero evamāha. Sabbaññubuddhā eva hi ‘‘puccha, māṇava, yadākaṅkhasī’’tiādinā paccekabuddhādīhi asādhāraṇaṃ sabbaññupavāraṇaṃ pavārenti. Sāvakā pana padesañāṇe ṭhitattā ‘‘sutvā vedissāmā’’ti vā ‘‘pucchitvā sakkā jānitu’’nti vā vadanti.

    तीसु वेदेसूतिआदीसु तयो वेदा पुब्बे वुत्तनया एव। निघण्डूति नामनिघण्डुरुक्खादीनं वेवचनप्पकासकं सत्थं, वेवचनप्पकासकन्ति च परियायसद्ददीपकन्ति अत्थो, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति वुत्तं होति। निदस्सनमत्तञ्‍चेतं अनेकेसं अत्थानं एकसद्दस्स वचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता। वचनीयवाचकभावेन अत्थं सद्दञ्‍च निखण्डेति भिन्दति विभज्‍ज दस्सेतीति निखण्डु, सो एव इध ख-कारस्स घ-कारं कत्वा निघण्डूति वुत्तो। केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकारसत्थं। एत्थ च किरियाकप्पविकप्पोति वचीभेदादिलक्खणा किरिया कप्पीयति विकप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदबन्धपदत्थादिविभागतो बहुविकप्पोति किरियाकप्पविकप्पोति वुच्‍चति। इदञ्‍च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं। सो हि सतसहस्सपरिमाणो नयादिचरियादिकं पकरणं। वचनत्थतो पन किटति गमेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभन्ति वुच्‍चति, सह निघण्डुना केटुभेन च सनिघण्डुकेटुभा, तयो वेदा। तेसु सनिघण्डुकेटुभेसु। ठानकरणादिविभागतो निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेनाति अक्खरप्पभेदो, सिक्खा च निरुत्ति च। सह अक्खरप्पभेदेनाति साक्खरप्पभेदा, तेसु साक्खरप्पभेदेसु। इतिहासपञ्‍चमेसूति अथब्बनवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्‍चमो एतेसन्ति इतिहासपञ्‍चमा, तयो वेदा। तेसु इतिहासपञ्‍चमेसु। नेव अत्तना पस्सतीति नेव सयं पस्सति, नेव जानातीति अत्थो। पुच्छ, ब्याकरिस्सामीति ‘‘सब्बापि पुच्छा वेदेसुयेव अन्तोगधा’’ति सल्‍लक्खेन्तो एवमाह।

    Tīsu vedesūtiādīsu tayo vedā pubbe vuttanayā eva. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ, vevacanappakāsakanti ca pariyāyasaddadīpakanti attho, ekekassa atthassa anekapariyāyavacanavibhāvakanti vuttaṃ hoti. Nidassanamattañcetaṃ anekesaṃ atthānaṃ ekasaddassa vacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacanīyavācakabhāvena atthaṃ saddañca nikhaṇḍeti bhindati vibhajja dassetīti nikhaṇḍu, so eva idha kha-kārassa gha-kāraṃ katvā nighaṇḍūti vutto. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārasatthaṃ. Ettha ca kiriyākappavikappoti vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadabandhapadatthādivibhāgato bahuvikappoti kiriyākappavikappoti vuccati. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nayādicariyādikaṃ pakaraṇaṃ. Vacanatthato pana kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhanti vuccati, saha nighaṇḍunā keṭubhena ca sanighaṇḍukeṭubhā, tayo vedā. Tesu sanighaṇḍukeṭubhesu. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, sikkhā ca nirutti ca. Saha akkharappabhedenāti sākkharappabhedā, tesu sākkharappabhedesu. Itihāsapañcamesūti athabbanavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tayo vedā. Tesu itihāsapañcamesu. Neva attanā passatīti neva sayaṃ passati, neva jānātīti attho. Puccha, byākarissāmīti ‘‘sabbāpi pucchā vedesuyeva antogadhā’’ti sallakkhento evamāha.

    यस्स चित्तन्तिआदिपञ्हद्वयं चुतिचित्तसमङ्गिनो खीणासवस्स चुतिचित्तस्स उप्पादक्खणं सन्धाय वुत्तं। तत्थ पठमपञ्हे उप्पज्‍जतीति उप्पादक्खणसमङ्गिताय उप्पज्‍जति। न निरुज्झतीति निरोधक्खणं अप्पत्तताय न निरुज्झति। तस्स चित्तन्ति तस्स पुग्गलस्स ततो पट्ठाय चित्तं निरुज्झिस्सति नुप्पज्‍जिस्सतीति पुच्छति। यस्स वा पनातिआदिके पन दुतियपञ्हे निरुज्झिस्सतीति यस्स चित्तं भङ्गक्खणं पत्वा निरुज्झिस्सति। नुप्पज्‍जिस्सतीति भङ्गतो परभागे सयं वा अञ्‍ञं वा नुप्पज्‍जिस्सति, तस्स पुग्गलस्स चित्तं उप्पज्‍जति न निरुज्झतीति पुच्छति। इमेसं पन पञ्हानं पठमो पञ्हो विभज्‍जब्याकरणीयो, तस्मा ‘‘यस्स चित्तं उप्पज्‍जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति नुप्पज्‍जिस्सती’’ति (यम॰ २.चित्तयमक.६३) एवं पुट्ठेन सता एवमयं पञ्हो च विस्सज्‍जेतब्बो ‘‘पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्‍जति न निरुज्झति निरुज्झिस्सति न उप्पज्‍जिस्सति, इतरेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्‍जति न निरुज्झति, निरुज्झिस्सति चेव उप्पज्‍जिस्सति चा’’ति (यम॰ २.चित्तयमक.६३)। येसञ्हि परिच्छिन्‍नवट्टदुक्खानं खीणासवानं सब्बपच्छिमस्स चुतिचित्तस्स उप्पादक्खणे वत्तति, तेसं तदेव चुतिचित्तं निरुज्झिस्सति नुप्पज्‍जिस्सतीति। उप्पादप्पत्तताय उप्पज्‍जति नाम, भङ्गं अप्पत्तताय न निरुज्झति। भङ्गं पन पत्वा तं तेसं चित्तं निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्‍ञं न उप्पज्‍जिस्सति। ठपेत्वा पन पच्छिमचित्तसमङ्गिखीणासवं इतरेसं सेक्खासेक्खपुथुज्‍जनानं उप्पादक्खणसमङ्गिचित्तं उप्पादप्पत्तताय उप्पज्‍जति नाम, भङ्गं अप्पत्तताय न निरुज्झति। भङ्गं पन पत्वा निरुज्झिस्सतेव, अञ्‍ञं पन तस्मिं वा अञ्‍ञस्मिं वा अत्तभावे उप्पज्‍जिस्सति चेव निरुज्झिस्सति च। दुतियो पन पञ्हो अरहतो चुतिचित्तस्स उप्पादक्खणे नियमितत्ता एकंसब्याकरणीयो, तस्मा ‘‘यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्‍जिस्सति, तस्स चित्तं उप्पज्‍जति न निरुज्झती’’ति पुट्ठेन ‘‘आमन्ता’’ति वत्तब्बं। खीणासवस्स हि उप्पादक्खणसमङ्गिचुतिचित्तं भङ्गं पत्वा निरुज्झिस्सति नाम, ततो परं नुप्पज्‍जिस्सति। उप्पादक्खणसमङ्गिताय पन उप्पज्‍जति चेव भङ्गं अप्पत्तताय न निरुज्झति चाति वुच्‍चति।

    Yassa cittantiādipañhadvayaṃ cuticittasamaṅgino khīṇāsavassa cuticittassa uppādakkhaṇaṃ sandhāya vuttaṃ. Tattha paṭhamapañhe uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati nuppajjissatīti pucchati. Yassa vā panātiādike pana dutiyapañhe nirujjhissatīti yassa cittaṃ bhaṅgakkhaṇaṃ patvā nirujjhissati. Nuppajjissatīti bhaṅgato parabhāge sayaṃ vā aññaṃ vā nuppajjissati, tassa puggalassa cittaṃ uppajjati na nirujjhatīti pucchati. Imesaṃ pana pañhānaṃ paṭhamo pañho vibhajjabyākaraṇīyo, tasmā ‘‘yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati nuppajjissatī’’ti (yama. 2.cittayamaka.63) evaṃ puṭṭhena satā evamayaṃ pañho ca vissajjetabbo ‘‘pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati nirujjhissati na uppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati cā’’ti (yama. 2.cittayamaka.63). Yesañhi paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ sabbapacchimassa cuticittassa uppādakkhaṇe vattati, tesaṃ tadeva cuticittaṃ nirujjhissati nuppajjissatīti. Uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Bhaṅgaṃ pana patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ na uppajjissati. Ṭhapetvā pana pacchimacittasamaṅgikhīṇāsavaṃ itaresaṃ sekkhāsekkhaputhujjanānaṃ uppādakkhaṇasamaṅgicittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Bhaṅgaṃ pana patvā nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati ca. Dutiyo pana pañho arahato cuticittassa uppādakkhaṇe niyamitattā ekaṃsabyākaraṇīyo, tasmā ‘‘yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhatī’’ti puṭṭhena ‘‘āmantā’’ti vattabbaṃ. Khīṇāsavassa hi uppādakkhaṇasamaṅgicuticittaṃ bhaṅgaṃ patvā nirujjhissati nāma, tato paraṃ nuppajjissati. Uppādakkhaṇasamaṅgitāya pana uppajjati ceva bhaṅgaṃ appattatāya na nirujjhati cāti vuccati.

    अयं पन माणवो एवमिमे पञ्हे विस्सज्‍जेतुमसक्‍कोन्तो विघातं पापुणि, तस्मा वुत्तं ‘‘माणवो उद्धं वा अधो वा हरितुं असक्‍कोन्तो’’तिआदि। तत्थ उद्धं वा अधो वा हरितुं असक्‍कोन्तोति उपरिमपदे वा हेट्ठिमपदं, हेट्ठिमपदे वा उपरिमपदं अत्थतो समन्‍नाहरितुं असक्‍कोन्तोति अत्थो, पुब्बेनापरं योजेत्वा पञ्हस्स अत्थं परिच्छिन्दितुं असक्‍कोन्तोति वुत्तं होति। द्वत्तिंसाकारकम्मट्ठानं ताव आचिक्खीति ‘‘अत्थि इमस्मिं काये’’तिआदिकं द्वत्तिंसाकारकम्मट्ठानं ‘‘मन्तस्स उपचारो अय’’न्ति पठमं आचिक्खि। सोतापन्‍नानं सीलेसु परिपूरकारिताय समादिन्‍नसीलतो नत्थि परिहानीति आह ‘‘अभब्बो दानि सासनतो निवत्तितु’’न्ति। वड्ढेत्वाति उपरिमग्गत्थाय कम्मट्ठानं वड्ढेत्वा। अप्पोस्सुक्‍को भवेय्य बुद्धवचनं गहेतुन्ति अरहत्तप्पत्तिया कतकिच्‍चभावतोति अधिप्पायो। वोहारविधिम्हि छेकभावत्थं ‘‘उपज्झायो मं भन्ते तुम्हाकं सन्तिकं पहिणी’’तिआदि वुत्तं।

    Ayaṃ pana māṇavo evamime pañhe vissajjetumasakkonto vighātaṃ pāpuṇi, tasmā vuttaṃ ‘‘māṇavo uddhaṃ vā adho vā harituṃ asakkonto’’tiādi. Tattha uddhaṃ vā adho vā harituṃ asakkontoti uparimapade vā heṭṭhimapadaṃ, heṭṭhimapade vā uparimapadaṃ atthato samannāharituṃ asakkontoti attho, pubbenāparaṃ yojetvā pañhassa atthaṃ paricchindituṃ asakkontoti vuttaṃ hoti. Dvattiṃsākārakammaṭṭhānaṃ tāva ācikkhīti ‘‘atthi imasmiṃ kāye’’tiādikaṃ dvattiṃsākārakammaṭṭhānaṃ ‘‘mantassa upacāro aya’’nti paṭhamaṃ ācikkhi. Sotāpannānaṃ sīlesu paripūrakāritāya samādinnasīlato natthi parihānīti āha ‘‘abhabbo dāni sāsanato nivattitu’’nti. Vaḍḍhetvāti uparimaggatthāya kammaṭṭhānaṃ vaḍḍhetvā. Appossukko bhaveyya buddhavacanaṃ gahetunti arahattappattiyā katakiccabhāvatoti adhippāyo. Vohāravidhimhi chekabhāvatthaṃ ‘‘upajjhāyo maṃ bhante tumhākaṃ santikaṃ pahiṇī’’tiādi vuttaṃ.

    उदकदन्तपोनं उपट्ठापेसीति परिभोगत्थाय उदकञ्‍च दन्तकट्ठञ्‍च पटियादेत्वा ठपेसि। दन्ते पुनन्ति विसोधेन्ति एतेनाति दन्तपोनं वुच्‍चति दन्तकट्ठं। गुणवन्तानं सङ्गहेतब्बभावतो थेरो सामणेरस्स च खन्तिवीरियउपट्ठानादिगुणे पच्‍चक्खकरणत्थं विनाव अभिञ्‍ञाय पकतिया वीमंसमानो पुन सम्मज्‍जनादिं अकासि। ‘‘सामणेरस्स चित्तदमनत्थं अकासी’’तिपि वदन्ति। बुद्धवचनं पट्ठपेसीति बुद्धवचनं उग्गण्हापेतुं आरभि। ठपेत्वा विनयपिटकन्ति एत्थ ‘‘सामणेरानं विनयपरियापुणनं चारित्तं न होतीति ठपेत्वा विनयपिटकं अवसेसं बुद्धवचनं उग्गण्हापेसी’’ति तीसुपि गण्ठिपदेसु वुत्तं। अवस्सिकोव समानोति उपसम्पदतो पट्ठाय अपरिपुण्णएकवस्सोति अधिप्पायो। मोग्गलिपुत्ततिस्सत्थेरस्स हदये पतिट्ठापितम्पि बुद्धवचनं वोहारवसेन तस्स हत्थे पतिट्ठापितं नाम होतीति कत्वा वुत्तं ‘‘हत्थे सकलं बुद्धवचनं पतिट्ठापेत्वा’’ति। यावतायुकं ठत्वा परिनिब्बायिंसूति मोग्गलिपुत्ततिस्सत्थेरस्स हत्थे सकलसासनपतिट्ठापनेन दुतियसङ्गीतिकारकारोपितदण्डकम्मतो मुत्ता हुत्वा यावतायुकं ठत्वा परिनिब्बायिंसु।

    Udakadantaponaṃ upaṭṭhāpesīti paribhogatthāya udakañca dantakaṭṭhañca paṭiyādetvā ṭhapesi. Dante punanti visodhenti etenāti dantaponaṃ vuccati dantakaṭṭhaṃ. Guṇavantānaṃ saṅgahetabbabhāvato thero sāmaṇerassa ca khantivīriyaupaṭṭhānādiguṇe paccakkhakaraṇatthaṃ vināva abhiññāya pakatiyā vīmaṃsamāno puna sammajjanādiṃ akāsi. ‘‘Sāmaṇerassa cittadamanatthaṃ akāsī’’tipi vadanti. Buddhavacanaṃ paṭṭhapesīti buddhavacanaṃ uggaṇhāpetuṃ ārabhi. Ṭhapetvā vinayapiṭakanti ettha ‘‘sāmaṇerānaṃ vinayapariyāpuṇanaṃ cārittaṃ na hotīti ṭhapetvā vinayapiṭakaṃ avasesaṃ buddhavacanaṃ uggaṇhāpesī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Avassikova samānoti upasampadato paṭṭhāya aparipuṇṇaekavassoti adhippāyo. Moggaliputtatissattherassa hadaye patiṭṭhāpitampi buddhavacanaṃ vohāravasena tassa hatthe patiṭṭhāpitaṃ nāma hotīti katvā vuttaṃ ‘‘hatthe sakalaṃ buddhavacanaṃ patiṭṭhāpetvā’’ti. Yāvatāyukaṃ ṭhatvā parinibbāyiṃsūti moggaliputtatissattherassa hatthe sakalasāsanapatiṭṭhāpanena dutiyasaṅgītikārakāropitadaṇḍakammato muttā hutvā yāvatāyukaṃ ṭhatvā parinibbāyiṃsu.

    बिन्दुसारस्स रञ्‍ञो एकसतपुत्ताति एत्थ बिन्दुसारो नाम सक्यकुलप्पसुतो चन्दगुत्तस्स नाम रञ्‍ञो पुत्तो। तथा हि विटटूभसङ्गामे कपिलवत्थुतो निक्खन्तसक्यपुत्तेहि मापिते मोरियनगरे खत्तियकुलसम्भवो चन्दगुत्तकुमारो पाटलिपुत्ते राजा अहोसि। तस्स पुत्तो बिन्दुसारो नाम राजकुमारो पितु अच्‍चयेन राजा हुत्वा एकसतपुत्तकानं जनको अहोसि। एकसतन्ति एकञ्‍च सतञ्‍च एकसतं, एकेनाधिकं सतन्ति अत्थो। एकाव माता अस्साति एकमातिकं, अत्तना सहोदरन्ति वुत्तं होति। न ताव एकरज्‍जं कतन्ति आह ‘‘अनभिसित्तोव रज्‍जं कारेत्वा’’ति। एकरज्‍जाभिसेकन्ति सकलजम्बुदीपे एकाधिपच्‍चवसेन करियमानं अभिसेकं। पुञ्‍ञप्पभावेन पापुणितब्बापि राजिद्धियो अरहत्तमग्गेन आगता पटिसम्भिदादयो अवसेसविसेसा विय पयोगसम्पत्तिभूता अभिसेकानुभावेनेव आगताति आह ‘‘अभिसेकानुभावेन चस्स इमा राजिद्धियो आगता’’ति।

    Bindusārassa rañño ekasataputtāti ettha bindusāro nāma sakyakulappasuto candaguttassa nāma rañño putto. Tathā hi viṭaṭūbhasaṅgāme kapilavatthuto nikkhantasakyaputtehi māpite moriyanagare khattiyakulasambhavo candaguttakumāro pāṭaliputte rājā ahosi. Tassa putto bindusāro nāma rājakumāro pitu accayena rājā hutvā ekasataputtakānaṃ janako ahosi. Ekasatanti ekañca satañca ekasataṃ, ekenādhikaṃ satanti attho. Ekāva mātā assāti ekamātikaṃ, attanā sahodaranti vuttaṃ hoti. Na tāva ekarajjaṃ katanti āha ‘‘anabhisittova rajjaṃ kāretvā’’ti. Ekarajjābhisekanti sakalajambudīpe ekādhipaccavasena kariyamānaṃ abhisekaṃ. Puññappabhāvena pāpuṇitabbāpi rājiddhiyo arahattamaggena āgatā paṭisambhidādayo avasesavisesā viya payogasampattibhūtā abhisekānubhāveneva āgatāti āha ‘‘abhisekānubhāvena cassa imā rājiddhiyo āgatā’’ti.

    तत्थ राजिद्धियोति राजभावानुगतप्पभावा। यतोति यतो सोळसघटतो। सासने उप्पन्‍नसद्धोति बुद्धसासने पटिलद्धसद्धो। असन्धिमित्ताति तस्साव नामं। तस्सा किर सरीरे सन्धयो न पञ्‍ञायन्ति, तस्मा एवंनामिका जातातिपि वदन्ति। देवता एव दिवसे दिवसे आहरन्तीति सम्बन्धो। देवसिकन्ति दिवसे दिवसे। अगदामलकन्ति अप्पकेनेव सरीरसोधनादिसमत्थं सब्बदोसहरणं ओसधामलकं। अगदहरीतकम्पि तादिसमेव हरीतकं। तेसु किर द्वीसु यथाकाममेकं परिभुञ्‍जति। छद्दन्तदहतोति छद्दन्तदहसमीपे ठितदेवविमानतो कप्परुक्खतो वा। ‘‘छद्दन्तदहे तादिसा रुक्खविसेसा सन्ति, ततो आहरन्ती’’तिपि वदन्ति। दिब्बञ्‍च पानकन्ति दिब्बफलरसपानकञ्‍च। असुत्तमयिकन्ति कप्परुक्खतो निब्बत्तदिब्बदुस्सत्ता सुत्तेहि न कतन्ति असुत्तमयिकं। सुमनपुप्फपटन्ति सब्बत्थ सुखुमं हुत्वा उग्गतपुप्फानं अत्थिताय सुमनपुप्फपटं नाम जातं। उट्ठितस्स सालिनोति सयंजातसालिनो। समुदायापेक्खञ्‍चेत्थ एकवचनं, सालीनन्ति अत्थो। नव वाहसहस्सानीति एत्थ ‘‘चतस्सो मुट्ठियो एको कुडुवो, चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको, चत्तारो आळ्हका एकं दोणं, चत्तारो दोणा एकमानिका, चतस्सो मानिका एकखारी, वीसति खारियो एको वाहो, तदेव एकं सकट’’न्ति सुत्तनिपातट्ठकथादीसु (सु॰ नि॰ अट्ठ॰ २.कोकालिकसुत्तवण्णना; सं॰ नि॰ अट्ठ॰ १.१.१८१; अ॰ नि॰ ३.१०; ८९) वुत्तं। इध पन ‘‘द्वे सकटानि एको वाहो’’ति वदन्ति। नित्थुसकणे करोन्तीति थुसकुण्डकरहिते करोन्ति। मधुं करोन्तीति आगन्त्वा समीपट्ठाने मधुं करोन्ति। बलिकम्मं करोन्तीति सब्बत्थ बलिकम्मकारका रट्ठवासिनो विय मधुरसरं विकूजन्ता बलिं करोन्ति। ‘‘आगन्त्वा आकासेयेव सद्दं कत्वा अत्तानं अजानापेत्वा गच्छन्ती’’ति वदन्ति।

    Tattha rājiddhiyoti rājabhāvānugatappabhāvā. Yatoti yato soḷasaghaṭato. Sāsane uppannasaddhoti buddhasāsane paṭiladdhasaddho. Asandhimittāti tassāva nāmaṃ. Tassā kira sarīre sandhayo na paññāyanti, tasmā evaṃnāmikā jātātipi vadanti. Devatā eva divase divase āharantīti sambandho. Devasikanti divase divase. Agadāmalakanti appakeneva sarīrasodhanādisamatthaṃ sabbadosaharaṇaṃ osadhāmalakaṃ. Agadaharītakampi tādisameva harītakaṃ. Tesu kira dvīsu yathākāmamekaṃ paribhuñjati. Chaddantadahatoti chaddantadahasamīpe ṭhitadevavimānato kapparukkhato vā. ‘‘Chaddantadahe tādisā rukkhavisesā santi, tato āharantī’’tipi vadanti. Dibbañca pānakanti dibbaphalarasapānakañca. Asuttamayikanti kapparukkhato nibbattadibbadussattā suttehi na katanti asuttamayikaṃ. Sumanapupphapaṭanti sabbattha sukhumaṃ hutvā uggatapupphānaṃ atthitāya sumanapupphapaṭaṃ nāma jātaṃ. Uṭṭhitassa sālinoti sayaṃjātasālino. Samudāyāpekkhañcettha ekavacanaṃ, sālīnanti attho. Nava vāhasahassānīti ettha ‘‘catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāro doṇā ekamānikā, catasso mānikā ekakhārī, vīsati khāriyo eko vāho, tadeva ekaṃ sakaṭa’’nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.kokālikasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.181; a. ni. 3.10; 89) vuttaṃ. Idha pana ‘‘dve sakaṭāni eko vāho’’ti vadanti. Nitthusakaṇe karontīti thusakuṇḍakarahite karonti. Madhuṃ karontīti āgantvā samīpaṭṭhāne madhuṃ karonti. Balikammaṃ karontīti sabbattha balikammakārakā raṭṭhavāsino viya madhurasaraṃ vikūjantā baliṃ karonti. ‘‘Āgantvā ākāseyeva saddaṃ katvā attānaṃ ajānāpetvā gacchantī’’ti vadanti.

    सुवण्णसङ्खलिकायेव बन्धनं सुवण्णसङ्खलिकबन्धनंचतुन्‍नं बुद्धानन्ति ककुसन्धादीनं चतुन्‍नं बुद्धानं। अधिगतरूपदस्सनन्ति पटिलद्धरूपदस्सनं। अयं किर कप्पायुकत्ता चतुन्‍नम्पि बुद्धानं रूपसम्पत्तिं पच्‍चक्खतो अद्दक्खि। काळं नाम नागराजानं आनयित्वाति एत्थ सो पन नागराजा गङ्गायं निक्खित्तसुवण्णसङ्खलिकाय गन्त्वा अत्तनो पादेसु पतितसञ्‍ञाय आगतोति वेदितब्बो। ननु च असोकस्स रञ्‍ञो आणा हेट्ठा योजनतो उपरि पवत्तति, इमस्स च विमानं योजनपरिच्छेदतो हेट्ठा पतिट्ठितं, तस्मा कथं अयं नागराजा रञ्‍ञो आणाय आगतोति? किञ्‍चापि अत्तनो विमानं योजनपरिच्छेदतो हेट्ठा पतिट्ठितं, तथापि रञ्‍ञो आणापवत्तिट्ठानेन सह एकाबद्धताय तस्स आणं अकासि। यथा हि रज्‍जसीमन्तरवासिनो मनुस्सा तेहि तेहि राजूहि निप्पीळियमाना तेसं तेसं आणाय पवत्तन्ति, एवंसम्पदमिदन्ति वदन्ति।

    Suvaṇṇasaṅkhalikāyeva bandhanaṃ suvaṇṇasaṅkhalikabandhanaṃ. Catunnaṃ buddhānanti kakusandhādīnaṃ catunnaṃ buddhānaṃ. Adhigatarūpadassananti paṭiladdharūpadassanaṃ. Ayaṃ kira kappāyukattā catunnampi buddhānaṃ rūpasampattiṃ paccakkhato addakkhi. Kāḷaṃ nāmanāgarājānaṃ ānayitvāti ettha so pana nāgarājā gaṅgāyaṃ nikkhittasuvaṇṇasaṅkhalikāya gantvā attano pādesu patitasaññāya āgatoti veditabbo. Nanu ca asokassa rañño āṇā heṭṭhā yojanato upari pavattati, imassa ca vimānaṃ yojanaparicchedato heṭṭhā patiṭṭhitaṃ, tasmā kathaṃ ayaṃ nāgarājā rañño āṇāya āgatoti? Kiñcāpi attano vimānaṃ yojanaparicchedato heṭṭhā patiṭṭhitaṃ, tathāpi rañño āṇāpavattiṭṭhānena saha ekābaddhatāya tassa āṇaṃ akāsi. Yathā hi rajjasīmantaravāsino manussā tehi tehi rājūhi nippīḷiyamānā tesaṃ tesaṃ āṇāya pavattanti, evaṃsampadamidanti vadanti.

    आपाथं करोहीति सम्मुखं करोहि, गोचरं करोहीति अत्थो। तेन निम्मितं बुद्धरूपं पस्सन्तोति सम्बन्धो। कीदिसं तं बुद्धरूपन्ति आह ‘‘सकलसरीरविप्पकिण्णा’’तिआदि। तत्थ पुञ्‍ञप्पभावनिब्बत्तग्गहणं तेन निम्मितानम्पि असीतिअनुब्यञ्‍जनपटिमण्डितानं द्वत्तिंसमहापुरिसलक्खणानं भगवतो पुञ्‍ञप्पभावनिब्बत्तअसीतिअनुब्यञ्‍जनादीहि सदिसत्ता कतन्ति दट्ठब्बं। न हि तेन तदा निम्मितं अनेकाकारपरिपुण्णं बुद्धरूपं भगवतो पुञ्‍ञप्पभावेन निब्बत्तन्ति सक्‍का वत्तुं। असीतिअनुब्यञ्‍जनं तम्बनखतुङ्गनासादि। द्वत्तिंसमहापुरिसलक्खणं सुप्पतिट्ठितपादतादि। विकसित…पे॰… सलिलतलन्ति सूरियरस्मिसम्फस्सेन विकसितेहि विकासमुपगतेहि कं अलङ्करोतीति ‘‘कमल’’न्ति लद्धनामेहि रत्तपदुमेहि नीलुप्पलादिभेदेहि उप्पलेहि चेव सेतपदुमसङ्खातेहि पुण्डरीकेहि च पटिमण्डितं समन्ततो सज्‍जितं जलतलमिव। तारागण…पे॰… गगनतलन्ति सब्बत्थ विप्पकिण्णतारकगणस्स रस्मिजालविसदेहि विप्फुरिताय भासमानाय सोभाय कन्तिया समुज्‍जलं सम्मा भासमानं गगनतलमिव आकासतलमिव। सञ्झाप्पभा…पे॰… कनकगिरिसिखरन्ति सञ्झाकालसञ्‍जातप्पभानुरागेहि इन्दचापेहि विज्‍जुलताहि च परिक्खित्तं समन्ततो परिवारितं कनकगिरिसिखरमिव सुवण्णपब्बतकूटमिव। विमलकेतुमालाति एत्थ ‘‘केतुमाला नाम सीसतो निक्खमित्वा उपरि मुद्धनि पुञ्‍जो हुत्वा दिस्समानरस्मिरासी’’ति वदन्ति। ‘‘मुद्धनि मज्झे पञ्‍ञायमानो उन्‍नतप्पदेसोतिपि वदन्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं। यस्मा पन असोको धम्मराजा सञ्‍जातपीतिसोमनस्सो सत्ताहं निराहारो हुत्वा यथाठितोव अविक्खित्तचित्तो पसादसोम्मेहि चक्खूहि निरन्तरं बुद्धरूपमेव ओलोकेसि, तस्मा अक्खीहि पूजा कता नाम होतीति आह ‘‘अक्खिपूजं नाम अकासी’’ति। अथ वा चक्खूनं तादिसस्स इट्ठारम्मणस्स उपट्ठापनेन अक्खीनं पूजा कता नाम होतीति वुत्तं ‘‘अक्खिपूजं नाम अकासी’’ति।

    Āpāthaṃ karohīti sammukhaṃ karohi, gocaraṃ karohīti attho. Tena nimmitaṃ buddharūpaṃ passantoti sambandho. Kīdisaṃ taṃ buddharūpanti āha ‘‘sakalasarīravippakiṇṇā’’tiādi. Tattha puññappabhāvanibbattaggahaṇaṃ tena nimmitānampi asītianubyañjanapaṭimaṇḍitānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ bhagavato puññappabhāvanibbattaasītianubyañjanādīhi sadisattā katanti daṭṭhabbaṃ. Na hi tena tadā nimmitaṃ anekākāraparipuṇṇaṃ buddharūpaṃ bhagavato puññappabhāvena nibbattanti sakkā vattuṃ. Asītianubyañjanaṃ tambanakhatuṅganāsādi. Dvattiṃsamahāpurisalakkhaṇaṃ suppatiṭṭhitapādatādi. Vikasita…pe… salilatalanti sūriyarasmisamphassena vikasitehi vikāsamupagatehi kaṃ alaṅkarotīti ‘‘kamala’’nti laddhanāmehi rattapadumehi nīluppalādibhedehi uppalehi ceva setapadumasaṅkhātehi puṇḍarīkehi ca paṭimaṇḍitaṃ samantato sajjitaṃ jalatalamiva. Tārāgaṇa…pe… gaganatalanti sabbattha vippakiṇṇatārakagaṇassa rasmijālavisadehi vipphuritāya bhāsamānāya sobhāya kantiyā samujjalaṃ sammā bhāsamānaṃ gaganatalamiva ākāsatalamiva. Sañjhāppabhā…pe… kanakagirisikharanti sañjhākālasañjātappabhānurāgehi indacāpehi vijjulatāhi ca parikkhittaṃ samantato parivāritaṃ kanakagirisikharamiva suvaṇṇapabbatakūṭamiva. Vimalaketumālāti ettha ‘‘ketumālā nāma sīsato nikkhamitvā upari muddhani puñjo hutvā dissamānarasmirāsī’’ti vadanti. ‘‘Muddhani majjhe paññāyamāno unnatappadesotipi vadantī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yasmā pana asoko dhammarājā sañjātapītisomanasso sattāhaṃ nirāhāro hutvā yathāṭhitova avikkhittacitto pasādasommehi cakkhūhi nirantaraṃ buddharūpameva olokesi, tasmā akkhīhi pūjā katā nāma hotīti āha ‘‘akkhipūjaṃ nāma akāsī’’ti. Atha vā cakkhūnaṃ tādisassa iṭṭhārammaṇassa upaṭṭhāpanena akkhīnaṃ pūjā katā nāma hotīti vuttaṃ ‘‘akkhipūjaṃ nāma akāsī’’ti.

    इद्धिविभावनाधिकारप्पसङ्गेन चेतं वत्थु वुत्तं, नानुक्‍कमेन। अयञ्हेत्थ अनुक्‍कमो – असोको किर महाराजा उपरि वक्खमानानुक्‍कमेन सीहपञ्‍जरेन ओलोकेन्तो निग्रोधसामणेरं इरियापथसम्पन्‍नं नागरजननयनानि आकड्ढन्तं युगमत्तं पेक्खमानं दिस्वा पसीदित्वा सञ्‍जातपेमो सबहुमानो आमन्तापेत्वा सेतच्छत्तस्स हेट्ठा सीहासने निसीदापेत्वा भोजेत्वा सामणेरस्स वचनादासे दिस्समानं दसबलस्स धम्मकायं दिस्वा रतनत्तये पसीदित्वा सपरिसो सरणसीलेसु पतिट्ठाय ततो पट्ठाय अभिवड्ढमानसद्धो पुब्बे भोजियमानानि तित्थियसट्ठिसहस्सानि नीहरित्वा भिक्खूनं सट्ठिसहस्सानं सुवकाहतसालिसम्पादितभत्तं पट्ठपेत्वा देवतोपनीतं अनोतत्तसलिलं नागलतादन्तकट्ठञ्‍च उपनामेत्वा निच्‍चसङ्घुपट्ठानं करोन्तो एकदिवसं सुवण्णसङ्खलिकबन्धनं विस्सज्‍जेत्वा काळं नागराजानं आनयित्वा तेन निम्मितं वुत्तप्पकारं सिरीसोभग्गसम्पन्‍नं बुद्धरूपं पस्सन्तो दीघपुथुलनिच्‍चलनयनप्पभाहि सत्ताहं अक्खिपूजमकासि।

    Iddhivibhāvanādhikārappasaṅgena cetaṃ vatthu vuttaṃ, nānukkamena. Ayañhettha anukkamo – asoko kira mahārājā upari vakkhamānānukkamena sīhapañjarena olokento nigrodhasāmaṇeraṃ iriyāpathasampannaṃ nāgarajananayanāni ākaḍḍhantaṃ yugamattaṃ pekkhamānaṃ disvā pasīditvā sañjātapemo sabahumāno āmantāpetvā setacchattassa heṭṭhā sīhāsane nisīdāpetvā bhojetvā sāmaṇerassa vacanādāse dissamānaṃ dasabalassa dhammakāyaṃ disvā ratanattaye pasīditvā sapariso saraṇasīlesu patiṭṭhāya tato paṭṭhāya abhivaḍḍhamānasaddho pubbe bhojiyamānāni titthiyasaṭṭhisahassāni nīharitvā bhikkhūnaṃ saṭṭhisahassānaṃ suvakāhatasālisampāditabhattaṃ paṭṭhapetvā devatopanītaṃ anotattasalilaṃ nāgalatādantakaṭṭhañca upanāmetvā niccasaṅghupaṭṭhānaṃ karonto ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ vissajjetvā kāḷaṃ nāgarājānaṃ ānayitvā tena nimmitaṃ vuttappakāraṃ sirīsobhaggasampannaṃ buddharūpaṃ passanto dīghaputhulaniccalanayanappabhāhi sattāhaṃ akkhipūjamakāsi.

    इदानि पन यथानुसन्धिं घटेत्वा अनुक्‍कमेन तस्स सासनावतारं दस्सेन्तो आह ‘‘राजा किर अभिसेकं पापुणित्वा’’तिआदि। बाहिरकपासण्डन्ति बाहिरकप्पवेदितं समयवादं। बाहिरकप्पवेदिता हि समयवादा सत्तानं तण्हापासं दिट्ठिपासञ्‍च डेन्ति ओड्डेन्तीति ‘‘पासण्डा’’ति वुच्‍चन्ति। परिग्गण्हीति वीमंसमानो परिग्गहेसि। बिन्दुसारो ब्राह्मणभत्तो अहोसीति अत्तनो पितु चन्दगुत्तस्स कालतो पट्ठाय ब्राह्मणेसु सम्भत्तो अहोसि। चन्दकेन नाम किर ब्राह्मणेन समुस्साहितो चन्दगुत्तकुमारो तेन दिन्‍ननये ठत्वा सकलजम्बुदीपे एकरज्‍जमकासि, तस्मा तस्मिं ब्राह्मणे सञ्‍जातबहुमानवसेन चन्दगुत्तकालतो पट्ठाय सट्ठिसहस्समत्ता ब्राह्मणजातिका तस्मिं राजकुले निच्‍चभत्तिका अहेसुं। ब्राह्मणानन्ति पण्डरङ्गपरिब्बाजकादिभावमनुपगते दस्सेति। पण्डरङ्गपरिब्बाजकादयो च ब्राह्मणजातिवन्तोति आह ‘‘ब्राह्मणजातियपासण्डान’’न्ति। एत्थ पन दिट्ठिपासादीनं ओड्डनतो पण्डरङ्गादयोव ‘‘पासण्डा’’ति वुत्ता। सीहपञ्‍जरेति महावातपाने। उपसमपरिबाहिरेनाति उपसमतो परिबाहिरेन, उपसमरहितेनाति अत्थो। अन्तेपुरं अतिहरथाति अन्तेपुरं पवेसेथ, आनेथाति वुत्तं होति।

    Idāni pana yathānusandhiṃ ghaṭetvā anukkamena tassa sāsanāvatāraṃ dassento āha ‘‘rājā kira abhisekaṃ pāpuṇitvā’’tiādi. Bāhirakapāsaṇḍanti bāhirakappaveditaṃ samayavādaṃ. Bāhirakappaveditā hi samayavādā sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti oḍḍentīti ‘‘pāsaṇḍā’’ti vuccanti. Pariggaṇhīti vīmaṃsamāno pariggahesi. Bindusāro brāhmaṇabhatto ahosīti attano pitu candaguttassa kālato paṭṭhāya brāhmaṇesu sambhatto ahosi. Candakena nāma kira brāhmaṇena samussāhito candaguttakumāro tena dinnanaye ṭhatvā sakalajambudīpe ekarajjamakāsi, tasmā tasmiṃ brāhmaṇe sañjātabahumānavasena candaguttakālato paṭṭhāya saṭṭhisahassamattā brāhmaṇajātikā tasmiṃ rājakule niccabhattikā ahesuṃ. Brāhmaṇānanti paṇḍaraṅgaparibbājakādibhāvamanupagate dasseti. Paṇḍaraṅgaparibbājakādayo ca brāhmaṇajātivantoti āha ‘‘brāhmaṇajātiyapāsaṇḍāna’’nti. Ettha pana diṭṭhipāsādīnaṃ oḍḍanato paṇḍaraṅgādayova ‘‘pāsaṇḍā’’ti vuttā. Sīhapañjareti mahāvātapāne. Upasamaparibāhirenāti upasamato paribāhirena, upasamarahitenāti attho. Antepuraṃ atiharathāti antepuraṃ pavesetha, ānethāti vuttaṃ hoti.

    अमा सह भवन्ति किच्‍चेसूति अमच्‍चा, रज्‍जकिच्‍चवोसापनका। देवाति राजानं आलपन्ति। राजानो हि दिब्बन्ति कामगुणेहि कीळन्ति, तेसु वा विहरन्ति विजयसमत्थतायोगेन पच्‍चत्थिके विजेतुं इच्छन्ति, इस्सरियठानादिसक्‍कारदानगहणं तं तं अत्थानुसासनं वा करोन्ति वोहरन्ति, पुञ्‍ञानुभावप्पत्ताय जुतिया जोतन्तीति वा ‘‘देवा’’ति वुच्‍चन्ति । तथा हि ते चतूहि सङ्गहवत्थूहि जनं रञ्‍जेन्ता सयं यथावुत्तेहि विसेसेहि राजन्ति दिप्पन्ति सोभन्तीति ‘‘राजानो’’ति च वुच्‍चन्ति। निगण्ठादयोति एत्थ निगण्ठो नाम ‘‘अम्हाकं गण्ठनकिलेसो संसारे पलिबुद्धनकिच्‍चो रागादिकिलेसो खेत्तवत्थुपुत्तदारादिविसयो नत्थि, किलेसगण्ठिरहिता मय’’न्ति एवं वादिताय ‘‘निगण्ठा’’ति लद्धनामा तित्थिया।

    Amā saha bhavanti kiccesūti amaccā, rajjakiccavosāpanakā. Devāti rājānaṃ ālapanti. Rājāno hi dibbanti kāmaguṇehi kīḷanti, tesu vā viharanti vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭhānādisakkāradānagahaṇaṃ taṃ taṃ atthānusāsanaṃ vā karonti voharanti, puññānubhāvappattāya jutiyā jotantīti vā ‘‘devā’’ti vuccanti . Tathā hi te catūhi saṅgahavatthūhi janaṃ rañjentā sayaṃ yathāvuttehi visesehi rājanti dippanti sobhantīti ‘‘rājāno’’ti ca vuccanti. Nigaṇṭhādayoti ettha nigaṇṭho nāma ‘‘amhākaṃ gaṇṭhanakileso saṃsāre palibuddhanakicco rāgādikileso khettavatthuputtadārādivisayo natthi, kilesagaṇṭhirahitā maya’’nti evaṃ vāditāya ‘‘nigaṇṭhā’’ti laddhanāmā titthiyā.

    उच्‍चावचानीति उच्‍चानि च अवचानि च, महन्तानि चेव खुद्दकानि च, अथ वा विसिट्ठानि चेव लामकानि चाति अत्थो। भद्दपीठकेसूति वेत्तमयपीठेसु। सारोति सीलादिगुणसारो। राजङ्गणेनाति राजनिवेसनद्वारे विवटेन भूमिप्पदेसेन। अङ्गणन्ति हि कत्थचि किलेसा वुच्‍चन्ति ‘‘रागो अङ्गण’’न्तिआदीसु (विभ॰ ९२४)। रागादयो हि अङ्गन्ति एतेहि तंसमङ्गीपुग्गला निहीनभावं गच्छन्तीति अङ्गणानीति वुच्‍चन्ति। कत्थचि मलं वा पङ्को वा ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’तिआदीसु (म॰ नि॰ १.१८४)। अञ्‍जति सम्मक्खेतीति हि अङ्गणं, मलादि। कत्थचि तथारूपो विवटप्पदेसो ‘‘चेतियङ्गणं बोधियङ्गण’’न्तिआदीसु। अञ्‍जति तत्थ ठितं अतिसुन्दरताय अभिब्यञ्‍जेतीति हि अङ्गणं, विवटो भूमिप्पदेसो। इधापि सोयेव अधिप्पेतो। दन्तन्तिआदीसु किलेसविप्फन्दरहितचित्तताय दन्तं, निच्‍चं पच्‍चुपट्ठितसतारक्खताय गुत्तं, चक्खादिइन्द्रियानं सन्तताय सन्तिन्द्रियं, पासादिकेन इरियापथेन समन्‍नागतत्ता सम्पन्‍नइरियापथं। इदानि निग्रोधसामणेरं सरूपतो विभावेतुकामो आह ‘‘को पनायं निग्रोधो नामा’’तिआदि।

    Uccāvacānīti uccāni ca avacāni ca, mahantāni ceva khuddakāni ca, atha vā visiṭṭhāni ceva lāmakāni cāti attho. Bhaddapīṭhakesūti vettamayapīṭhesu. Sāroti sīlādiguṇasāro. Rājaṅgaṇenāti rājanivesanadvāre vivaṭena bhūmippadesena. Aṅgaṇanti hi katthaci kilesā vuccanti ‘‘rāgo aṅgaṇa’’ntiādīsu (vibha. 924). Rāgādayo hi aṅganti etehi taṃsamaṅgīpuggalā nihīnabhāvaṃ gacchantīti aṅgaṇānīti vuccanti. Katthaci malaṃ vā paṅko vā ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’tiādīsu (ma. ni. 1.184). Añjati sammakkhetīti hi aṅgaṇaṃ, malādi. Katthaci tathārūpo vivaṭappadeso ‘‘cetiyaṅgaṇaṃ bodhiyaṅgaṇa’’ntiādīsu. Añjati tattha ṭhitaṃ atisundaratāya abhibyañjetīti hi aṅgaṇaṃ, vivaṭo bhūmippadeso. Idhāpi soyeva adhippeto. Dantantiādīsu kilesavipphandarahitacittatāya dantaṃ, niccaṃ paccupaṭṭhitasatārakkhatāya guttaṃ, cakkhādiindriyānaṃ santatāya santindriyaṃ, pāsādikena iriyāpathena samannāgatattā sampannairiyāpathaṃ. Idāni nigrodhasāmaṇeraṃ sarūpato vibhāvetukāmo āha ‘‘ko panāyaṃ nigrodho nāmā’’tiādi.

    तत्रायं अनुपुब्बिकथाति एत्थ बिन्दुसारस्स किर एकसतपुत्तेसु मोरियवंसजाय धम्मदेविया असोकतिस्सनामानं द्विन्‍नं पुत्तानं मज्झे जेट्ठो असोककुमारो अवन्तिरट्ठं भुञ्‍जति। पितरा पेसितो पाटलिपुत्ततो पञ्‍ञासयोजनमत्थके विटटूभभयागतानं साकियानमावासं वेटिसं नाम नगरं पत्वा तत्थ वेटिसं नाम सेट्ठिधीतरं आदाय उज्‍जेनीराजधानियं रज्‍जं करोन्तो महिन्दं नाम कुमारं सङ्घमित्तञ्‍च कुमारिकं लभित्वा तेहि सद्धिं रज्‍जसुखमनुभवन्तो पितुनो गिलानभावं सुत्वा उज्‍जेनिं पहाय सीघं पाटलिपुत्तं उपगन्त्वा पितु उपट्ठानं कत्वा तस्स अच्‍चयेन रज्‍जं अग्गहेसि। तं सुत्वा युवराजा सुमनाभिधानो कुज्झित्वा ‘‘अज्‍ज मे मरणं वा होतु रज्‍जं वा’’ति अट्ठनवुतिभातिकपरिवुतो संवट्टसागरे जलतरङ्गसङ्घातो विय अज्झोत्थरन्तो उपगच्छति। ततो असोको उज्‍जेनीराजा सङ्गामं पक्खन्दित्वा सत्तुमद्दनं करोन्तो सुमनं नाम राजकुमारं गहेत्वा घातेसि। तेन वुत्तं ‘‘बिन्दुसाररञ्‍ञो किर दुब्बलकालेयेव असोककुमारो अत्तना लद्धं उज्‍जेनीरज्‍जं पहाय आगन्त्वा सब्बनगरं अत्तनो हत्थगतं कत्वा सुमनं नाम राजकुमारं अग्गहेसी’’ति।

    Tatrāyaṃ anupubbikathāti ettha bindusārassa kira ekasataputtesu moriyavaṃsajāya dhammadeviyā asokatissanāmānaṃ dvinnaṃ puttānaṃ majjhe jeṭṭho asokakumāro avantiraṭṭhaṃ bhuñjati. Pitarā pesito pāṭaliputtato paññāsayojanamatthake viṭaṭūbhabhayāgatānaṃ sākiyānamāvāsaṃ veṭisaṃ nāma nagaraṃ patvā tattha veṭisaṃ nāma seṭṭhidhītaraṃ ādāya ujjenīrājadhāniyaṃ rajjaṃ karonto mahindaṃ nāma kumāraṃ saṅghamittañca kumārikaṃ labhitvā tehi saddhiṃ rajjasukhamanubhavanto pituno gilānabhāvaṃ sutvā ujjeniṃ pahāya sīghaṃ pāṭaliputtaṃ upagantvā pitu upaṭṭhānaṃ katvā tassa accayena rajjaṃ aggahesi. Taṃ sutvā yuvarājā sumanābhidhāno kujjhitvā ‘‘ajja me maraṇaṃ vā hotu rajjaṃ vā’’ti aṭṭhanavutibhātikaparivuto saṃvaṭṭasāgare jalataraṅgasaṅghāto viya ajjhottharanto upagacchati. Tato asoko ujjenīrājā saṅgāmaṃ pakkhanditvā sattumaddanaṃ karonto sumanaṃ nāma rājakumāraṃ gahetvā ghātesi. Tena vuttaṃ ‘‘bindusārarañño kira dubbalakāleyeva asokakumāro attanā laddhaṃ ujjenīrajjaṃ pahāya āgantvā sabbanagaraṃ attano hatthagataṃ katvā sumanaṃ nāma rājakumāraṃ aggahesī’’ti.

    परिपुण्णगब्भाति परिपक्‍कगब्भा। एकं सालन्ति सब्बपरिच्छन्‍नं एकं पासादं। ‘‘देवताय पन आनुभावेन तस्मिं पासादे महाजनेन अदिस्समाना हुत्वा वासं कप्पेसी’’ति वदन्ति। निबद्धवत्तन्ति ‘‘एकस्स दिवसस्स एत्तक’’न्ति नियामेत्वा ठपितवत्तं। हेतुसम्पदन्ति अरहत्तूपनिस्सयपुञ्‍ञसम्पदं। खुरग्गेयेवाति खुरकम्मपरियोसानेयेव, तचपञ्‍चककम्मट्ठानं गहेत्वा तं परिग्गण्हन्तो अन्तिमाय केसवट्टिया वोरोपनाय समकालमेव च अरहत्तं पापुणीति वुत्तं होति। सरीरं जग्गित्वाति दन्तकट्ठखादनमुखधोवनादीहि सरीरपरिकम्मं कत्वा।

    Paripuṇṇagabbhāti paripakkagabbhā. Ekaṃ sālanti sabbaparicchannaṃ ekaṃ pāsādaṃ. ‘‘Devatāya pana ānubhāvena tasmiṃ pāsāde mahājanena adissamānā hutvā vāsaṃ kappesī’’ti vadanti. Nibaddhavattanti ‘‘ekassa divasassa ettaka’’nti niyāmetvā ṭhapitavattaṃ. Hetusampadanti arahattūpanissayapuññasampadaṃ. Khuraggeyevāti khurakammapariyosāneyeva, tacapañcakakammaṭṭhānaṃ gahetvā taṃ pariggaṇhanto antimāya kesavaṭṭiyā voropanāya samakālameva ca arahattaṃ pāpuṇīti vuttaṃ hoti. Sarīraṃ jaggitvāti dantakaṭṭhakhādanamukhadhovanādīhi sarīraparikammaṃ katvā.

    सीहपञ्‍जरे चङ्कमतीति सीहपञ्‍जरसमीपे अपरापरं चङ्कमति। तङ्खणञ्‍ञेवाति तस्मिं खणेयेव। अयं जनोति राजङ्गणे चरमानं जनं दिस्वा वदति। भन्तमिगप्पटिभागोति अनवट्ठितत्ता कायचापल्‍लेन समन्‍नागतत्ता भन्तमिगसदिसो। अतिविय सोभतीति सम्बन्धो। आलोकितविलोकितन्ति एत्थ आलोकितं नाम पुरतोपेक्खनं। अभिमुखोलोकनञ्हि ‘‘आलोकित’’न्ति वुच्‍चति। विलोकितन्ति अनुदिसापेक्खनं, यं दिसाभिमुखं ओलोकेति, तदनुगतदिसापेक्खनन्ति अत्थो। समिञ्‍जनं पब्बसङ्कोचनं। पसारणञ्‍च तेसंयेव पसारणं। लोकुत्तरधम्मोति सेसजनेसु अविज्‍जमानो विसिट्ठधम्मो। पेमं सण्ठहीति पेमं पतिट्ठासि, उप्पज्‍जीति अत्थो। वाणिजको अहोसीति मधुवाणिजको अहोसि।

    Sīhapañjare caṅkamatīti sīhapañjarasamīpe aparāparaṃ caṅkamati. Taṅkhaṇaññevāti tasmiṃ khaṇeyeva. Ayaṃ janoti rājaṅgaṇe caramānaṃ janaṃ disvā vadati. Bhantamigappaṭibhāgoti anavaṭṭhitattā kāyacāpallena samannāgatattā bhantamigasadiso. Ativiya sobhatīti sambandho. Ālokitavilokitanti ettha ālokitaṃ nāma puratopekkhanaṃ. Abhimukholokanañhi ‘‘ālokita’’nti vuccati. Vilokitanti anudisāpekkhanaṃ, yaṃ disābhimukhaṃ oloketi, tadanugatadisāpekkhananti attho. Samiñjanaṃ pabbasaṅkocanaṃ. Pasāraṇañca tesaṃyeva pasāraṇaṃ. Lokuttaradhammoti sesajanesu avijjamāno visiṭṭhadhammo. Pemaṃ saṇṭhahīti pemaṃ patiṭṭhāsi, uppajjīti attho. Vāṇijako ahosīti madhuvāṇijako ahosi.

    अतीते किर तयो भातरो मधुवाणिजका अहेसुं। तेसु कनिट्ठो मधुं विक्‍किणाति, इतरे अरञ्‍ञतो आहरन्ति। तदा एको पच्‍चेकबुद्धो पण्डुकरोगातुरो अहोसि। अपरो पन पच्‍चेकबुद्धो तदत्थं मधुभिक्खाय चरमानो नगरं पाविसि। पविट्ठञ्‍च तं एका कुम्भदासी उदकहरणत्थं तित्थं गच्छमाना अद्दस। दिस्वा च पुच्छित्वा आगतकारणञ्‍च ञत्वा ‘‘एत्थ, भन्ते, मधुवाणिजका वसन्ति, तत्थ गच्छथा’’ति हत्थं पसारेत्वा मधुआपणं दस्सेसि। सो च तत्थ अगमासि। तं दिस्वा कनिट्ठो मधुवाणिजो सञ्‍जातपीतिसोमनस्सो ‘‘केनागतात्थ, भन्ते’’ति पुच्छित्वा तमत्थं विदित्वा पत्तं गहेत्वा मधुनो पूरेत्वा ददमानो पत्तपुण्णं मधुं उग्गन्त्वा मुखतो विस्सन्दित्वा भूमियं पतमानं दिस्वा पसन्‍नमानसो ‘‘इमिनाहं, भन्ते, पुञ्‍ञकम्मेन जम्बुदीपे एकरज्‍जं करेय्यं, आणा च मे आकासे पथवियञ्‍च योजनप्पमाणे ठाने फरतू’’ति पत्थनमकासि। पच्‍चेकबुद्धो च ‘‘एवं होतु उपासका’’ति वत्वा गन्धमादनं गन्त्वा पच्‍चेकबुद्धस्स भेसज्‍जमकासि।

    Atīte kira tayo bhātaro madhuvāṇijakā ahesuṃ. Tesu kaniṭṭho madhuṃ vikkiṇāti, itare araññato āharanti. Tadā eko paccekabuddho paṇḍukarogāturo ahosi. Aparo pana paccekabuddho tadatthaṃ madhubhikkhāya caramāno nagaraṃ pāvisi. Paviṭṭhañca taṃ ekā kumbhadāsī udakaharaṇatthaṃ titthaṃ gacchamānā addasa. Disvā ca pucchitvā āgatakāraṇañca ñatvā ‘‘ettha, bhante, madhuvāṇijakā vasanti, tattha gacchathā’’ti hatthaṃ pasāretvā madhuāpaṇaṃ dassesi. So ca tattha agamāsi. Taṃ disvā kaniṭṭho madhuvāṇijo sañjātapītisomanasso ‘‘kenāgatāttha, bhante’’ti pucchitvā tamatthaṃ viditvā pattaṃ gahetvā madhuno pūretvā dadamāno pattapuṇṇaṃ madhuṃ uggantvā mukhato vissanditvā bhūmiyaṃ patamānaṃ disvā pasannamānaso ‘‘imināhaṃ, bhante, puññakammena jambudīpe ekarajjaṃ kareyyaṃ, āṇā ca me ākāse pathaviyañca yojanappamāṇe ṭhāne pharatū’’ti patthanamakāsi. Paccekabuddho ca ‘‘evaṃ hotu upāsakā’’ti vatvā gandhamādanaṃ gantvā paccekabuddhassa bhesajjamakāsi.

    कनिट्ठो पन मधुवाणिजो मधुं दत्वा गेहे निसिन्‍नो इतरे अरञ्‍ञतो आगते दिस्वा एवमाह ‘‘तुम्हाकं भातरो चित्तं पसादेथ, ममञ्‍च तुम्हाकञ्‍च मधुं गहेत्वा ईदिसस्स नाम पच्‍चेकबुद्धस्स पत्तं पूरेत्वा अदासि’’न्ति। तेसु जेट्ठो कुज्झित्वा एवमाह ‘‘चण्डालापि कासावनिवासिनो होन्ति, ननु तव हत्थतो मधुं पटिग्गहेत्वा गतो चण्डालो भविस्सती’’ति। मज्झिमो पन कुज्झित्वा ‘‘तव पच्‍चेकबुद्धं गहेत्वा परसमुद्दे निक्खिपाही’’ति आह। पच्छा पन तेपि द्वे भातरो कनिट्ठेन वुच्‍चमानं दानानिसंसपटिसंयुत्तकथं सुत्वा अनुमोदिंसुयेव। सापि च कुम्भदासी ‘‘तस्स मधुदायकस्स अग्गमहेसी भवेय्य’’न्ति पत्थनमकासि। तेसु कनिट्ठो असोको धम्मराजा अहोसि, सा च कुम्भदासी अतिविय रूपसोभग्गप्पत्ता असन्धिमित्ता नाम तस्स अग्गमहेसी अहोसि। परसमुद्दवादी पन मज्झिमो इमस्मिंयेव तम्बपण्णिदीपे देवानंपियतिस्सो नाम महानुभावो राजा अहोसि। जेट्ठो पन चण्डालवादिताय चण्डालगामे जातो निग्रोधो नाम सामणेरो अहोसि। तेन वुत्तं ‘‘पुब्बे हि किर पुञ्‍ञकरणकाले एस रञ्‍ञो जेट्ठभाता वाणिजको अहोसी’’ति।

    Kaniṭṭho pana madhuvāṇijo madhuṃ datvā gehe nisinno itare araññato āgate disvā evamāha ‘‘tumhākaṃ bhātaro cittaṃ pasādetha, mamañca tumhākañca madhuṃ gahetvā īdisassa nāma paccekabuddhassa pattaṃ pūretvā adāsi’’nti. Tesu jeṭṭho kujjhitvā evamāha ‘‘caṇḍālāpi kāsāvanivāsino honti, nanu tava hatthato madhuṃ paṭiggahetvā gato caṇḍālo bhavissatī’’ti. Majjhimo pana kujjhitvā ‘‘tava paccekabuddhaṃ gahetvā parasamudde nikkhipāhī’’ti āha. Pacchā pana tepi dve bhātaro kaniṭṭhena vuccamānaṃ dānānisaṃsapaṭisaṃyuttakathaṃ sutvā anumodiṃsuyeva. Sāpi ca kumbhadāsī ‘‘tassa madhudāyakassa aggamahesī bhaveyya’’nti patthanamakāsi. Tesu kaniṭṭho asoko dhammarājā ahosi, sā ca kumbhadāsī ativiya rūpasobhaggappattā asandhimittā nāma tassa aggamahesī ahosi. Parasamuddavādī pana majjhimo imasmiṃyeva tambapaṇṇidīpe devānaṃpiyatisso nāma mahānubhāvo rājā ahosi. Jeṭṭho pana caṇḍālavāditāya caṇḍālagāme jāto nigrodho nāma sāmaṇero ahosi. Tena vuttaṃ ‘‘pubbe hi kira puññakaraṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosī’’ti.

    पुब्बे व सन्‍निवासेनाति एत्थ (जा॰ अट्ठ॰ २.२.१७४) गाथाबन्धवसेन वा-सद्दस्स रस्सत्तं कतन्ति वेदितब्बं, पुब्बे सन्‍निवासेन वाति वुत्तं होति। तत्थ पुब्बेति अतीतजातियं। सन्‍निवासेनाति सहवासेन। सहसद्दत्थो हि अयं संसद्दो। पच्‍चुप्पन्‍नहितेन वाति पच्‍चुप्पन्‍ने वत्तमानभवे हितचरणेन वा। एवं इमेहि द्वीहि कारणेहि सिनेहसङ्खातं पेमं जायते उप्पज्‍जति। इदं वुत्तं होति – पेमं नामेतं द्वीहिपि कारणेहि जायति, पुरिमभवे माता वा पिता वा धीता वा पुत्तो वा भाता वा भगिनी वा पति वा भरिया वा सहायो वा मित्तो वा हुत्वा यो येन सद्धिं एकट्ठाने निवुत्थपुब्बो, तस्स इमिना पुब्बे वा सन्‍निवासेन भवन्तरेपि अनुबन्धन्तो सो सिनेहो न विजहति, इमस्मिं अत्तभावे कतेन पच्‍चुप्पन्‍नेन हितेन वाति एवं इमेहि द्वीहि कारणेहि तं पेमं नाम जायतीति। किं वियाति आह ‘‘उप्पलं व यथोदके’’ति। एत्थापि वा-सद्दस्स वुत्तनयेनेव रस्सत्तं कतन्ति दट्ठब्बं। अवुत्तसम्पिण्डनत्थो चेत्थ वासद्दो। तेन पदुमादयो सङ्गण्हाति। यथा-सद्दो उपमायं। इदं वुत्तं होति – यथा उप्पलञ्‍च सेसञ्‍च पदुमादि उदके जायमानं द्वे कारणानि निस्साय जायति उदकञ्‍चेव कललञ्‍च, तथा एतेहि द्वीहि कारणेहि पेमं जायतीति।

    Pubbe va sannivāsenāti ettha (jā. aṭṭha. 2.2.174) gāthābandhavasena -saddassa rassattaṃ katanti veditabbaṃ, pubbe sannivāsena vāti vuttaṃ hoti. Tattha pubbeti atītajātiyaṃ. Sannivāsenāti sahavāsena. Sahasaddattho hi ayaṃ saṃsaddo. Paccuppannahitena vāti paccuppanne vattamānabhave hitacaraṇena vā. Evaṃ imehi dvīhi kāraṇehi sinehasaṅkhātaṃ pemaṃ jāyate uppajjati. Idaṃ vuttaṃ hoti – pemaṃ nāmetaṃ dvīhipi kāraṇehi jāyati, purimabhave mātā vā pitā vā dhītā vā putto vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṃ ekaṭṭhāne nivutthapubbo, tassa iminā pubbe vā sannivāsena bhavantarepi anubandhanto so sineho na vijahati, imasmiṃ attabhāve katena paccuppannena hitena vāti evaṃ imehi dvīhi kāraṇehi taṃ pemaṃ nāma jāyatīti. Kiṃ viyāti āha ‘‘uppalaṃ va yathodake’’ti. Etthāpi -saddassa vuttanayeneva rassattaṃ katanti daṭṭhabbaṃ. Avuttasampiṇḍanattho cettha vāsaddo. Tena padumādayo saṅgaṇhāti. Yathā-saddo upamāyaṃ. Idaṃ vuttaṃ hoti – yathā uppalañca sesañca padumādi udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, tathā etehi dvīhi kāraṇehi pemaṃ jāyatīti.

    रञ्‍ञो हत्थेति सन्तिकं उपगतस्स रञ्‍ञो हत्थे। रञ्‍ञो अनुरूपन्ति एकूनसतभातुकानं घातितत्ता चण्डपकतिताय रज्‍जे ठितत्ता च ‘‘पमादविहारी अय’’न्ति मञ्‍ञमानो तदनुरूपं धम्मपदे अप्पमादवग्गं देसेतुं आरभि। तत्थ (ध॰ प॰ अट्ठ॰ १.२३) अप्पमादोति सतिया अविप्पवासो, निच्‍चं उपट्ठिताय सतिया एतं अधिवचनं। अमतपदन्ति अमतं वुच्‍चति निब्बानं। तञ्हि अजातत्ता न जीयति न मीयति, तस्मा ‘‘अमत’’न्ति वुच्‍चति। अमतस्स पदं अमतपदं, अमतस्स अधिगमुपायोति वुत्तं होति। पमादोति पमज्‍जनभावो, मुट्ठस्सच्‍चसङ्खातस्स सतिया वोस्सग्गस्सेतं नामं। मच्‍चुनोति मरणस्स। पदन्ति उपायो मग्गो। पमत्तो हि जातिं नातिवत्तति, जातो पन जीयति चेव मीयति चाति पमादो मच्‍चुनो पदं नाम होति, मरणं उपनेतीति वुत्तं होति।

    Rañño hattheti santikaṃ upagatassa rañño hatthe. Rañño anurūpanti ekūnasatabhātukānaṃ ghātitattā caṇḍapakatitāya rajje ṭhitattā ca ‘‘pamādavihārī aya’’nti maññamāno tadanurūpaṃ dhammapade appamādavaggaṃ desetuṃ ārabhi. Tattha (dha. pa. aṭṭha. 1.23) appamādoti satiyā avippavāso, niccaṃ upaṭṭhitāya satiyā etaṃ adhivacanaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā na jīyati na mīyati, tasmā ‘‘amata’’nti vuccati. Amatassa padaṃ amatapadaṃ, amatassa adhigamupāyoti vuttaṃ hoti. Pamādoti pamajjanabhāvo, muṭṭhassaccasaṅkhātassa satiyā vossaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto pana jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upanetīti vuttaṃ hoti.

    अञ्‍ञातं तात, परियोसापेहीति इमिना ‘‘सदा अप्पमादेन हुत्वा वत्तितब्बन्ति एत्तकेनेव मया ञातं, तुम्हे धम्मदेसनं निट्ठपेथा’’ति तस्मिं धम्मे अत्तनो पटिपज्‍जितुकामतं दीपेन्तो धम्मदेसनाय परियोसानं पापेत्वा कथने उस्साहं जनेति। केचि पन ‘‘अभासीति एत्थ ‘भासिस्सामि वितक्‍केमी’ति अत्थं गहेत्वा ‘सब्बं अप्पमादवग्गं भासिस्सामी’ति सल्‍लक्खितत्ता अभासीति वुत्तं, रञ्‍ञा पन अड्ढगाथं सुत्वाव ‘अञ्‍ञातं तात, परियोसापेही’ति वुत्तत्ता ‘उपरि न कथेसी’’’ति वदन्ति। ‘‘तं पन युत्तं न होती’’ति तीसुपि गण्ठिपदेसु वुत्तं। धुवभत्तानीति निच्‍चभत्तानि। वज्‍जावज्‍जं उपनिज्झायतीति उपज्झायोति आह ‘‘वज्‍जावज्‍जं दिस्वा चोदेता सारेता चा’’ति। तत्थ वज्‍जावज्‍जन्ति खुद्दकं महन्तञ्‍च वज्‍जं। चोदेताति ‘‘इदं तया दुक्‍कटं, इदं दुब्भासित’’न्तिआदीनि वत्वा चोदेता। सारेताति अत्तनो वज्‍जं अस्सरन्तस्स सतिं उप्पादेता, सम्मापटिपत्तियं वा सारेता, पवत्तेताति अत्थो।

    Aññātaṃ tāta, pariyosāpehīti iminā ‘‘sadā appamādena hutvā vattitabbanti ettakeneva mayā ñātaṃ, tumhe dhammadesanaṃ niṭṭhapethā’’ti tasmiṃ dhamme attano paṭipajjitukāmataṃ dīpento dhammadesanāya pariyosānaṃ pāpetvā kathane ussāhaṃ janeti. Keci pana ‘‘abhāsīti ettha ‘bhāsissāmi vitakkemī’ti atthaṃ gahetvā ‘sabbaṃ appamādavaggaṃ bhāsissāmī’ti sallakkhitattā abhāsīti vuttaṃ, raññā pana aḍḍhagāthaṃ sutvāva ‘aññātaṃ tāta, pariyosāpehī’ti vuttattā ‘upari na kathesī’’’ti vadanti. ‘‘Taṃ pana yuttaṃ na hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Dhuvabhattānīti niccabhattāni. Vajjāvajjaṃ upanijjhāyatīti upajjhāyoti āha ‘‘vajjāvajjaṃ disvā codetā sāretā cā’’ti. Tattha vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Codetāti ‘‘idaṃ tayā dukkaṭaṃ, idaṃ dubbhāsita’’ntiādīni vatvā codetā. Sāretāti attano vajjaṃ assarantassa satiṃ uppādetā, sammāpaṭipattiyaṃ vā sāretā, pavattetāti attho.

    ‘‘एवं तया बुद्धवचनं सज्झायितब्बं, एवं अभिक्‍कमितब्बं, एवं पटिक्‍कमितब्ब’’न्तिआदिना आचारस्स सिक्खापनतो आचरियो नामाति आह ‘‘इमस्मिं सासने सिक्खितब्बकधम्मेसु पतिट्ठापेता’’ति। तत्थ सिक्खितब्बकधम्मो नाम सकलं बुद्धवचनं सीलादयो च धम्मा। ‘‘पब्बज्‍जा च उपसम्पदा चा’’ति इदं लब्भमानवसेन वुत्तं । आचरियुपज्झायानन्ति इमिना पब्बज्‍जा उपसम्पदा च योजेतब्बा, मम चाति इमिना पन पब्बज्‍जाव। तदा सामणेरभूमियं ठितत्ता निग्रोधस्स भाविनिं वा उपसम्पदं सन्धाय उभयम्पि योजेतब्बं। सरणगमनवसेन पब्बज्‍जासिद्धितो भिक्खुसङ्घस्सपि पब्बज्‍जाय निस्सयभावो वेदितब्बो। भण्डुकम्मवसेनपि निस्सयभावो लब्भतेवाति गहेतब्बं। दिवसे दिवसे वड्ढापेन्तोति वुत्तनयेनेव दिवसे दिवसे ततो ततो दिगुणं कत्वा वड्ढापेन्तो। पोथुज्‍जनिकेनाति पुथुज्‍जनभावानुरूपेन। निग्रोधत्थेरस्स आनुभावकित्तनाधिकारत्ता पुब्बे वुत्तम्पि पच्छा वत्तब्बम्पि सम्पिण्डेत्वा आह ‘‘पुन राजा असोकारामं नाम महाविहारं कारेत्वा’’तिआदि । चेतियपटिमण्डितानीति एत्थ चयितब्बं पूजेतब्बन्ति चेतियं, इट्ठकादीहि चितत्ता वा चेतियं, चेतियेहि पटिमण्डितानि विभूसितानीति चेतियपटिमण्डितानि। धम्मेनाति धम्मतो अनपेतेन।

    ‘‘Evaṃ tayā buddhavacanaṃ sajjhāyitabbaṃ, evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabba’’ntiādinā ācārassa sikkhāpanato ācariyo nāmāti āha ‘‘imasmiṃ sāsane sikkhitabbakadhammesu patiṭṭhāpetā’’ti. Tattha sikkhitabbakadhammo nāma sakalaṃ buddhavacanaṃ sīlādayo ca dhammā. ‘‘Pabbajjā ca upasampadā cā’’ti idaṃ labbhamānavasena vuttaṃ . Ācariyupajjhāyānanti iminā pabbajjā upasampadā ca yojetabbā, mama cāti iminā pana pabbajjāva. Tadā sāmaṇerabhūmiyaṃ ṭhitattā nigrodhassa bhāviniṃ vā upasampadaṃ sandhāya ubhayampi yojetabbaṃ. Saraṇagamanavasena pabbajjāsiddhito bhikkhusaṅghassapi pabbajjāya nissayabhāvo veditabbo. Bhaṇḍukammavasenapi nissayabhāvo labbhatevāti gahetabbaṃ. Divase divase vaḍḍhāpentoti vuttanayeneva divase divase tato tato diguṇaṃ katvā vaḍḍhāpento. Pothujjanikenāti puthujjanabhāvānurūpena. Nigrodhattherassa ānubhāvakittanādhikārattā pubbe vuttampi pacchā vattabbampi sampiṇḍetvā āha ‘‘puna rājā asokārāmaṃ nāma mahāvihāraṃ kāretvā’’tiādi . Cetiyapaṭimaṇḍitānīti ettha cayitabbaṃ pūjetabbanti cetiyaṃ, iṭṭhakādīhi citattā vā cetiyaṃ, cetiyehi paṭimaṇḍitāni vibhūsitānīti cetiyapaṭimaṇḍitāni. Dhammenāti dhammato anapetena.

    वुत्तमेवत्थं वित्थारतो विभावेन्तो आह ‘‘एकदिवसं किरा’’तिआदि। असोकारामे महादानं दत्वाति एत्थ कते आरामे पच्छा कारापकस्स रञ्‍ञो नामवसेन निरुळ्हं नामपण्णत्तिं सन्धाय वुत्तं ‘‘असोकारामे’’ति। केचि पन ‘‘तस्मिं दिवसे राजा अत्तनो घरेयेव सब्बं भिक्खुसङ्घं निसीदापेत्वा भोजेत्वा इमं पञ्हं पुच्छी’’ति वदन्ति। महादानं दत्वाति भोजेत्वा सब्बपरिक्खारदानवसेन महादानं दत्वा। वुत्तञ्हेतं दीपवंसे

    Vuttamevatthaṃ vitthārato vibhāvento āha ‘‘ekadivasaṃ kirā’’tiādi. Asokārāme mahādānaṃ datvāti ettha kate ārāme pacchā kārāpakassa rañño nāmavasena niruḷhaṃ nāmapaṇṇattiṃ sandhāya vuttaṃ ‘‘asokārāme’’ti. Keci pana ‘‘tasmiṃ divase rājā attano ghareyeva sabbaṃ bhikkhusaṅghaṃ nisīdāpetvā bhojetvā imaṃ pañhaṃ pucchī’’ti vadanti. Mahādānaṃ datvāti bhojetvā sabbaparikkhāradānavasena mahādānaṃ datvā. Vuttañhetaṃ dīpavaṃse

    ‘‘निवेसनं पवेसेत्वा, निसीदापेत्वान आसने।

    ‘‘Nivesanaṃ pavesetvā, nisīdāpetvāna āsane;

    यागुं नानाविधं खज्‍जं, भोजनञ्‍च महारहं।

    Yāguṃ nānāvidhaṃ khajjaṃ, bhojanañca mahārahaṃ;

    अदासि पयतपाणि, यावदत्थं यदिच्छकं॥

    Adāsi payatapāṇi, yāvadatthaṃ yadicchakaṃ.

    ‘‘भुत्ताविभिक्खुसङ्घस्स, ओनीतपत्तपाणिनो।

    ‘‘Bhuttāvibhikkhusaṅghassa, onītapattapāṇino;

    एकमेकस्स भिक्खुनो, अदासि युगसाटकं॥

    Ekamekassa bhikkhuno, adāsi yugasāṭakaṃ.

    ‘‘पादअब्भञ्‍जनं तेलं, छत्तञ्‍चापि उपाहनं।

    ‘‘Pādaabbhañjanaṃ telaṃ, chattañcāpi upāhanaṃ;

    सब्बं समणपरिक्खारं, अदासि फाणितं मधुं॥

    Sabbaṃ samaṇaparikkhāraṃ, adāsi phāṇitaṃ madhuṃ.

    ‘‘अभिवादेत्वा निसीदि, असोकधम्मो महीपति।

    ‘‘Abhivādetvā nisīdi, asokadhammo mahīpati;

    निसज्‍ज राजा पवारेसि, भिक्खुसङ्घस्स पच्‍चयं॥

    Nisajja rājā pavāresi, bhikkhusaṅghassa paccayaṃ.

    ‘‘यावता भिक्खू इच्छन्ति, ताव देमि यदिच्छकं।

    ‘‘Yāvatā bhikkhū icchanti, tāva demi yadicchakaṃ;

    सन्तप्पेत्वा परिक्खारेन, पवारेत्वान पच्‍चये।

    Santappetvā parikkhārena, pavāretvāna paccaye;

    ततो अपुच्छि गम्भीरं, धम्मक्खन्धं सुदेसित’’न्ति॥

    Tato apucchi gambhīraṃ, dhammakkhandhaṃ sudesita’’nti.

    अङ्गतो, महाराज, नव अङ्गानीतिआदि मोग्गलिपुत्ततिस्सत्थेरेन वुत्तन्ति वदन्ति। नवकम्माधिट्ठायकं अदासीति चतुरासीतिविहारसहस्सेसु कत्तब्बस्स नवकम्मस्स अधिट्ठायकं विधायकं कत्वा अदासि। एकदिवसमेव सब्बनगरेहि पण्णानि आगमिंसूति सब्बविहारेसु किर राहुना चन्दस्स गहणदिवसे नवकम्मं आरभित्वा पुन राहुना चन्दस्स गहणदिवसेयेव निट्ठापेसुं, तस्मा एकदिवसमेव पण्णानि आगमिंसूति वदन्ति। अट्ठ सीलङ्गानीति अट्ठ उपोसथङ्गसीलानि। ‘‘सब्बालङ्कारविभूसिताया’’ति इदं असमादिन्‍नुपोसथङ्गानं वसेन वुत्तं। अमरवतिया राजधानियाति तावतिंसदेवनगरे। अलङ्कतपटियत्तन्ति अलङ्कतकरणवसेन सब्बसज्‍जितं।

    Aṅgato, mahārāja, nava aṅgānītiādi moggaliputtatissattherena vuttanti vadanti. Navakammādhiṭṭhāyakaṃ adāsīti caturāsītivihārasahassesu kattabbassa navakammassa adhiṭṭhāyakaṃ vidhāyakaṃ katvā adāsi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsūti sabbavihāresu kira rāhunā candassa gahaṇadivase navakammaṃ ārabhitvā puna rāhunā candassa gahaṇadivaseyeva niṭṭhāpesuṃ, tasmā ekadivasameva paṇṇāni āgamiṃsūti vadanti. Aṭṭha sīlaṅgānīti aṭṭha uposathaṅgasīlāni. ‘‘Sabbālaṅkāravibhūsitāyā’’ti idaṃ asamādinnuposathaṅgānaṃ vasena vuttaṃ. Amaravatiyā rājadhāniyāti tāvatiṃsadevanagare. Alaṅkatapaṭiyattanti alaṅkatakaraṇavasena sabbasajjitaṃ.

    अधिकं कारं अधिकारं, अधिकं किरियन्ति वुत्तं होति। लोकविवरणं नाम पाटिहारियं अकंसूति एत्थ अनेकसहस्ससङ्ख्यस्स ओकासलोकस्स तन्‍निवासीसत्तलोकस्स च विवटभावकरणपाटिहारियं लोकविवरणं नाम। तं पन करोन्तो इद्धिमा अन्धकारं वा आलोकं करोति, पटिच्छन्‍नं वा विवटं, अनापाथं वा आपाथं करोति। कथं? अयञ्हि यथा पटिच्छन्‍नोपि दूरे ठितोपि अत्ता वा परो वा दिस्सति, एवं अत्तानं वा परं वा पाकटं कातुकामो पादकज्झानतो वुट्ठाय ‘‘इदं अन्धकारट्ठानं आलोकजातं होतू’’ति वा ‘‘इदं पटिच्छन्‍नं विवटं होतू’’ति वा ‘‘इदं अनापाथं आपाथं होतू’’ति वा आवज्‍जेत्वा पुन पादकज्झानं समापज्‍जित्वा वुट्ठाय अधिट्ठाति। सह अधिट्ठानेन यथाधिट्ठितमेव होति। अपरे दूरे ठितापि पस्सन्ति, सयम्पि पस्सितुकामो पस्सति भगवा विय देवोरोहणे। भगवा हि देवलोके अभिधम्मदेसनं निट्ठपेत्वा सङ्कस्सनगरं ओतरन्तो सिनेरुमुद्धनि ठत्वा पुरत्थिमं लोकधातुं ओलोकेसि, अनेकानि चक्‍कवाळसहस्सानि विवटानि विय हुत्वा एकङ्गणं विय हुत्वा पकासिंसु। यथा च पुरत्थिमेन, एवं पच्छिमेनपि उत्तरेनपि दक्खिणेनपि सब्बं विवटमद्दस। हेट्ठापि याव अवीचि उपरि च याव अकनिट्ठभवनं, ताव अद्दस। मनुस्सापि देवे पस्सन्ति, देवापि मनुस्से। तत्थ नेव मनुस्सा उद्धं उल्‍लोकेन्ति, न देवा अधो ओलोकेन्ति, सब्बे सम्मुखसम्मुखाव अञ्‍ञमञ्‍ञं पस्सन्ति, तं दिवसं लोकविवरणं नाम अहोसि।

    Adhikaṃ kāraṃ adhikāraṃ, adhikaṃ kiriyanti vuttaṃ hoti. Lokavivaraṇaṃ nāma pāṭihāriyaṃ akaṃsūti ettha anekasahassasaṅkhyassa okāsalokassa tannivāsīsattalokassa ca vivaṭabhāvakaraṇapāṭihāriyaṃ lokavivaraṇaṃ nāma. Taṃ pana karonto iddhimā andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayañhi yathā paṭicchannopi dūre ṭhitopi attā vā paro vā dissati, evaṃ attānaṃ vā paraṃ vā pākaṭaṃ kātukāmo pādakajjhānato vuṭṭhāya ‘‘idaṃ andhakāraṭṭhānaṃ ālokajātaṃ hotū’’ti vā ‘‘idaṃ paṭicchannaṃ vivaṭaṃ hotū’’ti vā ‘‘idaṃ anāpāthaṃ āpāthaṃ hotū’’ti vā āvajjetvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Saha adhiṭṭhānena yathādhiṭṭhitameva hoti. Apare dūre ṭhitāpi passanti, sayampi passitukāmo passati bhagavā viya devorohaṇe. Bhagavā hi devaloke abhidhammadesanaṃ niṭṭhapetvā saṅkassanagaraṃ otaranto sinerumuddhani ṭhatvā puratthimaṃ lokadhātuṃ olokesi, anekāni cakkavāḷasahassāni vivaṭāni viya hutvā ekaṅgaṇaṃ viya hutvā pakāsiṃsu. Yathā ca puratthimena, evaṃ pacchimenapi uttarenapi dakkhiṇenapi sabbaṃ vivaṭamaddasa. Heṭṭhāpi yāva avīci upari ca yāva akaniṭṭhabhavanaṃ, tāva addasa. Manussāpi deve passanti, devāpi manusse. Tattha neva manussā uddhaṃ ullokenti, na devā adho olokenti, sabbe sammukhasammukhāva aññamaññaṃ passanti, taṃ divasaṃ lokavivaraṇaṃ nāma ahosi.

    अपिच तम्बपण्णिदीपे तळङ्गरवासी धम्मदिन्‍नत्थेरोपि इमं पाटिहारियं अकासि। सो किर एकदिवसं तिस्समहाविहारे चेतियङ्गणम्हि निसीदित्वा ‘‘तीहि, भिक्खवे, धम्मेहि समन्‍नागतो भिक्खु अपण्णकपटिपदं पटिपन्‍नो होती’’ति अपण्णकसुत्तं (अ॰ नि॰ ३.१६) कथेन्तो हेट्ठामुखं बीजनिं अकासि, याव अवीचितो एकङ्गणं अहोसि, ततो उपरिमुखं अकासि, याव ब्रह्मलोका एकङ्गणं अहोसि। थेरो निरयभयेन तज्‍जेत्वा सग्गसुखेन च पलोभेत्वा धम्मं देसेसि। केचि सोतापन्‍ना अहेसुं, केचि सकदागामी अनागामी अरहन्तोति एवं तस्मिं दिवसेपि लोकविवरणं नाम अहोसि। इमे पन भिक्खू यथा असोको धम्मराजा असोकारामे ठितो चतुद्दिसा अनुविलोकेन्तो समन्ततो समुद्दपरियन्तं जम्बुदीपं पस्सति, चतुरासीति च विहारसहस्सानि उळाराय विहारमहपूजाय विरोचमानानि, एवं अधिट्ठहित्वा लोकविवरणं नाम पाटिहारियं अकंसु।

    Apica tambapaṇṇidīpe taḷaṅgaravāsī dhammadinnattheropi imaṃ pāṭihāriyaṃ akāsi. So kira ekadivasaṃ tissamahāvihāre cetiyaṅgaṇamhi nisīditvā ‘‘tīhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hotī’’ti apaṇṇakasuttaṃ (a. ni. 3.16) kathento heṭṭhāmukhaṃ bījaniṃ akāsi, yāva avīcito ekaṅgaṇaṃ ahosi, tato uparimukhaṃ akāsi, yāva brahmalokā ekaṅgaṇaṃ ahosi. Thero nirayabhayena tajjetvā saggasukhena ca palobhetvā dhammaṃ desesi. Keci sotāpannā ahesuṃ, keci sakadāgāmī anāgāmī arahantoti evaṃ tasmiṃ divasepi lokavivaraṇaṃ nāma ahosi. Ime pana bhikkhū yathā asoko dhammarājā asokārāme ṭhito catuddisā anuvilokento samantato samuddapariyantaṃ jambudīpaṃ passati, caturāsīti ca vihārasahassāni uḷārāya vihāramahapūjāya virocamānāni, evaṃ adhiṭṭhahitvā lokavivaraṇaṃ nāma pāṭihāriyaṃ akaṃsu.

    विहारमहपूजायाति विहारमहसङ्खाताय पूजाय। विभूतिन्ति सम्पत्तिं। एवरूपं पीतिपामोज्‍जन्ति ईदिसं परिच्‍चागमूलकं पीतिपामोज्‍जं। मोग्गलिपुत्ततिस्सत्थेरस्स भारमकासीति थेरस्स महानुभावत्ता ‘‘उत्तरिपि चे कथेतब्बं अत्थि, तम्पि सोयेव कथेस्सती’’ति मञ्‍ञमानो भिक्खुसङ्घो रञ्‍ञा पुच्छितपञ्हस्स विसज्‍जनं थेरस्स भारमकासि। सासनस्स दायादो होमि, न होमीति सासनस्स ञातको अब्भन्तरो होमि, न होमीति अत्थो। येसं सासने पब्बजिता पुत्तधीतरो न सन्ति, न ते सासने कत्तब्बकिच्‍चं अत्तनो भारं कत्वा वहन्तीति इममत्थं सन्धाय थेरो एवमाह ‘‘न खो, महाराज, एत्तावता सासनस्स दायादो होती’’ति। कथञ्‍चरहि, भन्ते, सासनस्स दायादो होतीति एत्थ चरहीति निपातो अक्खन्तिं दीपेति। इदं वुत्तं होति – यदि एवरूपं परिच्‍चागं कत्वापि सासनस्स दायादो न होति, अञ्‍ञं किं नाम कत्वा होतीति।

    Vihāramahapūjāyāti vihāramahasaṅkhātāya pūjāya. Vibhūtinti sampattiṃ. Evarūpaṃ pītipāmojjanti īdisaṃ pariccāgamūlakaṃ pītipāmojjaṃ. Moggaliputtatissattherassa bhāramakāsīti therassa mahānubhāvattā ‘‘uttaripi ce kathetabbaṃ atthi, tampi soyeva kathessatī’’ti maññamāno bhikkhusaṅgho raññā pucchitapañhassa visajjanaṃ therassa bhāramakāsi. Sāsanassa dāyādo homi, na homīti sāsanassa ñātako abbhantaro homi, na homīti attho. Yesaṃ sāsane pabbajitā puttadhītaro na santi, na te sāsane kattabbakiccaṃ attano bhāraṃ katvā vahantīti imamatthaṃ sandhāya thero evamāha ‘‘na kho, mahārāja, ettāvatā sāsanassa dāyādo hotī’’ti. Kathañcarahi, bhante, sāsanassa dāyādo hotīti ettha carahīti nipāto akkhantiṃ dīpeti. Idaṃ vuttaṃ hoti – yadi evarūpaṃ pariccāgaṃ katvāpi sāsanassa dāyādo na hoti, aññaṃ kiṃ nāma katvā hotīti.

    तिस्सकुमारस्स पब्बजितकालतो पभुतीति यदा च तिस्सकुमारो पब्बजितो, येन च कारणेन पब्बजितो, तं सब्बं वित्थारतो उत्तरि आवि भविस्सति। सक्खसीति सक्खिस्ससि। पामोज्‍जजातोति सञ्‍जातपामोज्‍जो। पुत्तानं मनं लभित्वाति एत्थ पुत्तीपि सामञ्‍ञतो पुत्तसद्देन वुत्ताति वेदितब्बा, पुत्तो च धीता च पुत्ताति एवं एकसेसनयेन वा एवं वुत्तन्ति दट्ठब्बं। धीतुसद्देन सह पयुज्‍जमानो हि पुत्तसद्दो एकोव अवसिस्सति, धीतुसद्दो निवत्ततीति सद्दसत्थविदू वदन्ति। सिक्खाय पतिट्ठापेसुन्ति तस्मिंयेव सीममण्डले सिक्खासम्मुतिं दत्वा पाणातिपातावेरमणिआदीसु विकालभोजनावेरमणिपरियोसानासु छसु सिक्खासु समादपनवसेन सिक्खाय पतिट्ठापेसुं। सट्ठिवस्सायपि हि सामणेरिया ‘‘पाणातिपातावेरमणिं द्वे वस्सानि अवीतिक्‍कम्म समादानं समादियामी’’तिआदिना (पाचि॰ १०७८-१०७९) छ सिक्खायो समादियित्वा सिक्खितब्बायेव। न हि एतासु छसु सिक्खापदेसु द्वे वस्सानि असिक्खितसिक्खं सामणेरिं उपसम्पादेतुं वट्टति। छ वस्सानि अभिसेकस्स अस्साति छब्बस्साभिसेको, अभिसेकतो पट्ठाय अतिक्‍कन्तछवस्सोति वुत्तं होति।

    Tissakumārassa pabbajitakālato pabhutīti yadā ca tissakumāro pabbajito, yena ca kāraṇena pabbajito, taṃ sabbaṃ vitthārato uttari āvi bhavissati. Sakkhasīti sakkhissasi. Pāmojjajātoti sañjātapāmojjo. Puttānaṃ manaṃ labhitvāti ettha puttīpi sāmaññato puttasaddena vuttāti veditabbā, putto ca dhītā ca puttāti evaṃ ekasesanayena vā evaṃ vuttanti daṭṭhabbaṃ. Dhītusaddena saha payujjamāno hi puttasaddo ekova avasissati, dhītusaddo nivattatīti saddasatthavidū vadanti. Sikkhāya patiṭṭhāpesunti tasmiṃyeva sīmamaṇḍale sikkhāsammutiṃ datvā pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānāsu chasu sikkhāsu samādapanavasena sikkhāya patiṭṭhāpesuṃ. Saṭṭhivassāyapi hi sāmaṇeriyā ‘‘pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’tiādinā (pāci. 1078-1079) cha sikkhāyo samādiyitvā sikkhitabbāyeva. Na hi etāsu chasu sikkhāpadesu dve vassāni asikkhitasikkhaṃ sāmaṇeriṃ upasampādetuṃ vaṭṭati. Cha vassāni abhisekassa assāti chabbassābhiseko, abhisekato paṭṭhāya atikkantachavassoti vuttaṃ hoti.

    सब्बं थेरवादन्ति द्वे सङ्गीतियो आरुळ्हा पाळियेवेत्थ ‘‘थेरवादो’’ति वेदितब्बा। सा हि महाकस्सपपभुतीनं महाथेरानं वादत्ता ‘‘थेरवादो’’ति वुच्‍चति। कोन्तपुत्ततिस्सत्थेरोति एत्थ कोन्तसकुणियो नाम किन्‍नरजातियो। ‘‘तासु एकिस्सा कुच्छियं सयितो मनुस्सजातिको रञ्‍ञा पोसितो कोन्तपुत्ततिस्सत्थेरो नामा’’ति तीसुपि गण्ठिपदेसु वुत्तं। महावंसेपि चेतं वुत्तं –

    Sabbaṃ theravādanti dve saṅgītiyo āruḷhā pāḷiyevettha ‘‘theravādo’’ti veditabbā. Sā hi mahākassapapabhutīnaṃ mahātherānaṃ vādattā ‘‘theravādo’’ti vuccati. Kontaputtatissattheroti ettha kontasakuṇiyo nāma kinnarajātiyo. ‘‘Tāsu ekissā kucchiyaṃ sayito manussajātiko raññā posito kontaputtatissatthero nāmā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mahāvaṃsepi cetaṃ vuttaṃ –

    ‘‘पुरे पाटलिपुत्तम्हा, वने वनचरो चरं।

    ‘‘Pure pāṭaliputtamhā, vane vanacaro caraṃ;

    कोन्तकिन्‍नरिया सद्धिं, संवासं किर कप्पयि॥

    Kontakinnariyā saddhiṃ, saṃvāsaṃ kira kappayi.

    ‘‘तेन संवासमन्वाय, सा पुत्ते जनयी दुवे।

    ‘‘Tena saṃvāsamanvāya, sā putte janayī duve;

    तिस्सो जेट्ठो कनिट्ठो तु, सुमित्तो नाम नामतो॥

    Tisso jeṭṭho kaniṭṭho tu, sumitto nāma nāmato.

    ‘‘महावरुणत्थेरस्स , काले पब्बजि सन्तिके।

    ‘‘Mahāvaruṇattherassa , kāle pabbaji santike;

    अरहत्तं पापुणिंसु, छळभिञ्‍ञागुणं उभो’’ति॥

    Arahattaṃ pāpuṇiṃsu, chaḷabhiññāguṇaṃ ubho’’ti.

    केचि पन एवं वदन्ति ‘‘कोन्ता नाम कट्ठवाहनरञ्‍ञो वंसे जाता एका राजधीता। तं गरुळयन्तेन अरञ्‍ञगतं एको वनचरको आनेत्वा ताय सद्धिं संवासं कप्पेसि। सा तस्स उभो पुत्ते विजायि। तत्रायं जेट्ठको मातुनामेन कोन्तपुत्तो नाम जातो’’ति। कट्ठवाहनरञ्‍ञो किर नगरे सब्बेपि विभवसम्पन्‍ना नदीपब्बतकीळादीसु गरुळसकुणसदिसं यन्तं कारेत्वा कट्ठवाहनराजा विय गरुळवाहनेन विचरन्ति।

    Keci pana evaṃ vadanti ‘‘kontā nāma kaṭṭhavāhanarañño vaṃse jātā ekā rājadhītā. Taṃ garuḷayantena araññagataṃ eko vanacarako ānetvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā tassa ubho putte vijāyi. Tatrāyaṃ jeṭṭhako mātunāmena kontaputto nāma jāto’’ti. Kaṭṭhavāhanarañño kira nagare sabbepi vibhavasampannā nadīpabbatakīḷādīsu garuḷasakuṇasadisaṃ yantaṃ kāretvā kaṭṭhavāhanarājā viya garuḷavāhanena vicaranti.

    ब्याधिपटिकम्मत्थं भिक्खाचारवत्तेन आहिण्डन्तो पसतमत्तं सप्पिं अलभित्वाति तदा किर जेट्ठस्स कोन्तपुत्ततिस्सत्थेरस्स कुच्छिवातो समुट्ठासि। तं बाळ्हाय दुक्खवेदनाय पीळितं कनिट्ठो सुमित्तो नाम थेरो दिस्वा ‘‘किमेत्थ, भन्ते, लद्धुं वट्टती’’ति पुच्छि। तिस्सत्थेरो, ‘‘आवुसो, पसतमत्तं सप्पिं लद्धुं वट्टती’’ति वत्वा रञ्‍ञो निवेदनं तस्स गिलानपच्‍चयं पच्छाभत्तं सप्पिअत्थाय चरणञ्‍च पटिक्खिपित्वा ‘‘भिक्खाचारवेलायमेव पिण्डाय चरन्तेन तया यदि सक्‍का लद्धुं, एवं विचरित्वा यं लद्धं, तं आहरा’’ति आह। कनिट्ठोपि वुत्तनयेनेव भिक्खाचारवत्तेन चरन्तो पसतमत्तम्पि सप्पिं नालत्थ। सो पन कुच्छिवातो बलवतरो सप्पिघटसतेनपि वूपसमेतुं असक्‍कुणेय्यो अहोसि। थेरो तेनेव ब्याधिबलेन कालमकासि। केचि पन ‘‘विच्छिकनामकेन कीटविसेन डट्ठो थेरो तस्स विसवेगेन अधिमत्ताय दुक्खवेदनाय समन्‍नागतो तं वूपसमेतुं वुत्तनयेनेव पसतमत्तं सप्पिं अलभित्वा परिनिब्बुतो’’ति वदन्ति। वुत्तञ्हेतं महावंसे

    Byādhipaṭikammatthaṃ bhikkhācāravattena āhiṇḍanto pasatamattaṃ sappiṃ alabhitvāti tadā kira jeṭṭhassa kontaputtatissattherassa kucchivāto samuṭṭhāsi. Taṃ bāḷhāya dukkhavedanāya pīḷitaṃ kaniṭṭho sumitto nāma thero disvā ‘‘kimettha, bhante, laddhuṃ vaṭṭatī’’ti pucchi. Tissatthero, ‘‘āvuso, pasatamattaṃ sappiṃ laddhuṃ vaṭṭatī’’ti vatvā rañño nivedanaṃ tassa gilānapaccayaṃ pacchābhattaṃ sappiatthāya caraṇañca paṭikkhipitvā ‘‘bhikkhācāravelāyameva piṇḍāya carantena tayā yadi sakkā laddhuṃ, evaṃ vicaritvā yaṃ laddhaṃ, taṃ āharā’’ti āha. Kaniṭṭhopi vuttanayeneva bhikkhācāravattena caranto pasatamattampi sappiṃ nālattha. So pana kucchivāto balavataro sappighaṭasatenapi vūpasametuṃ asakkuṇeyyo ahosi. Thero teneva byādhibalena kālamakāsi. Keci pana ‘‘vicchikanāmakena kīṭavisena ḍaṭṭho thero tassa visavegena adhimattāya dukkhavedanāya samannāgato taṃ vūpasametuṃ vuttanayeneva pasatamattaṃ sappiṃ alabhitvā parinibbuto’’ti vadanti. Vuttañhetaṃ mahāvaṃse

    ‘‘पादे कीटविसेनासि, डट्ठो जेट्ठो सवेदनो।

    ‘‘Pāde kīṭavisenāsi, ḍaṭṭho jeṭṭho savedano;

    आह पुट्ठो कनिट्ठेन, भेसज्‍जं पसतं घतं॥

    Āha puṭṭho kaniṭṭhena, bhesajjaṃ pasataṃ ghataṃ.

    ‘‘रञ्‍ञो निवेदनं थेरो, गिलानपच्‍चयेपि च।

    ‘‘Rañño nivedanaṃ thero, gilānapaccayepi ca;

    सप्पिअत्थञ्‍च चरणं, पच्छाभत्तं पटिक्खिपि॥

    Sappiatthañca caraṇaṃ, pacchābhattaṃ paṭikkhipi.

    ‘‘पिण्डाय चे चरं सप्पिं, लभसे त्वं तमाहर।

    ‘‘Piṇḍāya ce caraṃ sappiṃ, labhase tvaṃ tamāhara;

    इच्‍चाह तिस्सत्थेरो सो, सुमित्तं थेरमुत्तमं॥

    Iccāha tissatthero so, sumittaṃ theramuttamaṃ.

    ‘‘पिण्डाय चरता तेन, न लद्धं पसतं घतं।

    ‘‘Piṇḍāya caratā tena, na laddhaṃ pasataṃ ghataṃ;

    सप्पिकुम्भसतेनापि, ब्याधि जातो असाधियो॥

    Sappikumbhasatenāpi, byādhi jāto asādhiyo.

    ‘‘तेनेव ब्याधिना थेरो, पत्तो आयुक्खयन्तिकं।

    ‘‘Teneva byādhinā thero, patto āyukkhayantikaṃ;

    ओवदित्वप्पमादेन, निब्बातुं मानसं अका॥

    Ovaditvappamādena, nibbātuṃ mānasaṃ akā.

    ‘‘आकासम्हि निसीदित्वा, तेजोधातुवसेन सो।

    ‘‘Ākāsamhi nisīditvā, tejodhātuvasena so;

    यथारुचि अधिट्ठाय, सरीरं परिनिब्बुतो॥

    Yathāruci adhiṭṭhāya, sarīraṃ parinibbuto.

    ‘‘जाला सरीरा निक्खम्म, निमंसछारिकं डहि।

    ‘‘Jālā sarīrā nikkhamma, nimaṃsachārikaṃ ḍahi;

    थेरस्स सकलं कायं, अट्ठिकानि तु नो डही’’ति॥

    Therassa sakalaṃ kāyaṃ, aṭṭhikāni tu no ḍahī’’ti.

    अप्पमादेन ओवदित्वाति ‘‘अम्हादिसानम्पि एवं पच्‍चया दुल्‍लभा, तुम्हे लभमानेसु पच्‍चयेसु अप्पमज्‍जित्वा समणधम्मं करोथा’’ति एवं अप्पमादेन ओवदित्वा। पल्‍लङ्केनाति समन्ततो ऊरुबद्धासनेन। इत्थम्भूतलक्खणे चेतं करणवचनं। तेजोधातुं समापज्‍जित्वाति तेजोधातुकसिणारम्मणं झानं समापज्‍जित्वा। थेरस्स सक्‍कारं कत्वाति थेरस्स धातुसक्‍कारं कत्वा। चतूसु द्वारेसु पोक्खरणियो कारापेत्वा भेसज्‍जस्स पूरापेत्वाति एकस्मिं द्वारे चतस्सो पोक्खरणियो कारापेत्वा तत्थ एकं पोक्खरणिं सप्पिस्स पूरापेत्वा एकं मधुनो, एकं फाणितस्स, एकं सक्‍कराय पूरापेसि। सेसद्वारेसुपि एवमेव कारापेसीति वदन्ति।

    Appamādena ovaditvāti ‘‘amhādisānampi evaṃ paccayā dullabhā, tumhe labhamānesu paccayesu appamajjitvā samaṇadhammaṃ karothā’’ti evaṃ appamādena ovaditvā. Pallaṅkenāti samantato ūrubaddhāsanena. Itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tejodhātuṃ samāpajjitvāti tejodhātukasiṇārammaṇaṃ jhānaṃ samāpajjitvā. Therassa sakkāraṃ katvāti therassa dhātusakkāraṃ katvā. Catūsu dvāresu pokkharaṇiyo kārāpetvā bhesajjassa pūrāpetvāti ekasmiṃ dvāre catasso pokkharaṇiyo kārāpetvā tattha ekaṃ pokkharaṇiṃ sappissa pūrāpetvā ekaṃ madhuno, ekaṃ phāṇitassa, ekaṃ sakkarāya pūrāpesi. Sesadvāresupi evameva kārāpesīti vadanti.

    सभायं सतसहस्सन्ति नगरमज्झे विनिच्छयसालायं सतसहस्सं। इमिना सकलनगरतो समुट्ठितं आयं निदस्सेति। पञ्‍चसतसहस्सानि रञ्‍ञो उप्पज्‍जन्तीति च रट्ठतो उप्पज्‍जनकं आयं ठपेत्वा वुत्तं। ततोति यथावुत्तपञ्‍चसतसहस्सतो। निग्रोधत्थेरस्स देवसिकं सतसहस्सं विसज्‍जेसीति कथं पन थेरस्स सतसहस्सं विसज्‍जेसि? राजा किर दिवसस्स तिक्खत्तुं साटके परिवत्तेन्तो ‘‘थेरस्स चीवरं नीत’’न्ति पुच्छित्वा ‘‘आम नीत’’न्ति सुत्वाव परिवत्तेति। थेरोपि दिवसस्स तिक्खत्तुं तिचीवरं परिवत्तेति। तस्स हि तिचीवरं हत्थिक्खन्धे ठपेत्वा पञ्‍चहि च गन्धसमुग्गसतेहि पञ्‍चहि च मालासमुग्गसतेहि सद्धिं पातोव आहरीयित्थ, तथा दिवा चेव सायञ्‍च। थेरोपि न भण्डिकं बन्धित्वा ठपेसि, सम्पत्तसब्रह्मचारीनं अदासि। तदा किर जम्बुदीपे भिक्खुसङ्घस्स येभुय्येन निग्रोधत्थेरस्सेव सन्तकं चीवरं अहोसि। एवं थेरस्स दिवसे दिवसे सतसहस्सं विसज्‍जेसि। उळारो लाभसक्‍कारोति एत्थ लब्भति पापुणीयतीति लाभो, चतुन्‍नं पच्‍चयानमेतं अधिवचनं। सक्‍कच्‍चं कातब्बो दातब्बोति सक्‍कारो, चत्तारो पच्‍चयायेव। पच्‍चया एव हि पणीतपणीता सुन्दरसुन्दरा अभिसङ्खरित्वा कता ‘‘सक्‍कारो’’ति वुच्‍चन्ति। अथ वा परेहि कातब्बगारवकिरिया पुप्फादीहि पूजा वा सक्‍कारो।

    Sabhāyaṃ satasahassanti nagaramajjhe vinicchayasālāyaṃ satasahassaṃ. Iminā sakalanagarato samuṭṭhitaṃ āyaṃ nidasseti. Pañcasatasahassāni rañño uppajjantīti ca raṭṭhato uppajjanakaṃ āyaṃ ṭhapetvā vuttaṃ. Tatoti yathāvuttapañcasatasahassato. Nigrodhattherassa devasikaṃ satasahassaṃ visajjesīti kathaṃ pana therassa satasahassaṃ visajjesi? Rājā kira divasassa tikkhattuṃ sāṭake parivattento ‘‘therassa cīvaraṃ nīta’’nti pucchitvā ‘‘āma nīta’’nti sutvāva parivatteti. Theropi divasassa tikkhattuṃ ticīvaraṃ parivatteti. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āharīyittha, tathā divā ceva sāyañca. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira jambudīpe bhikkhusaṅghassa yebhuyyena nigrodhattherasseva santakaṃ cīvaraṃ ahosi. Evaṃ therassa divase divase satasahassaṃ visajjesi. Uḷāro lābhasakkāroti ettha labbhati pāpuṇīyatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabbo dātabboti sakkāro, cattāro paccayāyeva. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā ‘‘sakkāro’’ti vuccanti. Atha vā parehi kātabbagāravakiriyā pupphādīhi pūjā vā sakkāro.

    दिट्ठिगतानीति एत्थ दिट्ठियेव दिट्ठिगतं ‘‘गूथगतं मुत्तगतं (म॰ नि॰ २.११९), सङ्खारगत’’न्तिआदीसु (महानि॰ ४१) विय। गन्तब्बाभावतो वा दिट्ठिया गतमत्तं दिट्ठिगतं, दिट्ठिया गहणमत्तन्ति अत्थो। दिट्ठिप्पकारो वा दिट्ठिगतं, दिट्ठिभेदोति वुत्तं होति। लोकिया हि विधयुत्तगतप्पकारसद्दे समानत्थे इच्छन्ति। न खो पनेतं सक्‍का इमेसं मज्झे वसन्तेन वूपसमेतुन्ति तेसञ्हि मज्झे वसन्तो तेसुयेव अन्तोगधत्ता आदेय्यवचनो न होति, तस्मा एवं चिन्तेसि। तदा तस्मिं ठाने वसन्तस्स सुखविहाराभावतो तं पहाय इच्छितब्बसुखविहारमत्तं गहेत्वा वुत्तं ‘‘अत्तना फासुकविहारेन विहरितुकामो’’ति। अहोगङ्गपब्बतन्ति एवंनामकं पब्बतं। धम्मेन विनयेन सत्थुसासनेनाति एत्थ धम्मोति भूतं वत्थु। विनयोति चोदना सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा अनुसावनसम्पदा च, तस्मा भूतेन वत्थुना चोदेत्वा सारेत्वा ञत्तिसम्पदाय अनुसावनसम्पदाय च उक्खेपनीयादिकम्मवसेन निग्गय्हमानापीति वुत्तं होति। अब्बुदं थेननट्ठेन, मलं किलिट्ठभावकरणट्ठेन, कण्टकं विज्झनट्ठेन। अग्गिं परिचरन्तीति अग्गिहुत्तका विय अग्गिं पूजेन्ति । पञ्‍चातपे तप्पन्तीति चतूसु ठानेसु अग्गिं कत्वा मज्झे ठत्वा सूरियातपेन तप्पन्ति। आदिच्‍चं अनुपरिवत्तन्तीति उदयकालतो पभुति सूरियं ओलोकयमाना यावत्थङ्गमना सूरियाभिमुखाव परिवत्तन्ति। वोभिन्दिस्सामाति पग्गण्हिंसूति विनासेस्सामाति उस्साहमकंसु। अविसहन्तोति असक्‍कोन्तो।

    Diṭṭhigatānīti ettha diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ muttagataṃ (ma. ni. 2.119), saṅkhāragata’’ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ diṭṭhigataṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhippakāro vā diṭṭhigataṃ, diṭṭhibhedoti vuttaṃ hoti. Lokiyā hi vidhayuttagatappakārasadde samānatthe icchanti. Na kho panetaṃ sakkā imesaṃ majjhe vasantena vūpasametunti tesañhi majjhe vasanto tesuyeva antogadhattā ādeyyavacano na hoti, tasmā evaṃ cintesi. Tadā tasmiṃ ṭhāne vasantassa sukhavihārābhāvato taṃ pahāya icchitabbasukhavihāramattaṃ gahetvā vuttaṃ ‘‘attanā phāsukavihārena viharitukāmo’’ti. Ahogaṅgapabbatanti evaṃnāmakaṃ pabbataṃ. Dhammena vinayena satthusāsanenāti ettha dhammoti bhūtaṃ vatthu. Vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā anusāvanasampadā ca, tasmā bhūtena vatthunā codetvā sāretvā ñattisampadāya anusāvanasampadāya ca ukkhepanīyādikammavasena niggayhamānāpīti vuttaṃ hoti. Abbudaṃ thenanaṭṭhena, malaṃ kiliṭṭhabhāvakaraṇaṭṭhena, kaṇṭakaṃ vijjhanaṭṭhena. Aggiṃ paricarantīti aggihuttakā viya aggiṃ pūjenti . Pañcātape tappantīti catūsu ṭhānesu aggiṃ katvā majjhe ṭhatvā sūriyātapena tappanti. Ādiccaṃ anuparivattantīti udayakālato pabhuti sūriyaṃ olokayamānā yāvatthaṅgamanā sūriyābhimukhāva parivattanti. Vobhindissāmāti paggaṇhiṃsūti vināsessāmāti ussāhamakaṃsu. Avisahantoti asakkonto.

    सत्तदिवसेन रज्‍जं सम्पटिच्छाति सत्तदिवसे रज्‍जसुखं ताव अनुभव। तमत्थं सञ्‍ञापेसीति कुक्‍कुच्‍चायितमत्थं बोधेसि। कथं सञ्‍ञापेसीति आह ‘‘सो किरा’’तिआदि। चित्तरूपन्ति चित्तानुरूपं, यथाकामन्ति वुत्तं होति। किस्साति केन कारणेन। अरे त्वं नाम परिच्छिन्‍नमरणन्ति सत्तहि दिवसेहि परिच्छिन्‍नमरणं। विस्सत्थोति निरासङ्कचित्तो, मरणसङ्कारहितो निब्भयोति वुत्तं होति। अस्सासपस्सासनिबद्धं मरणं पेक्खमानाति ‘‘अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं अस्ससित्वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’ति एवं मरणस्सतिया अनुयुञ्‍जनतो अस्सासपस्सासप्पवत्तिकालपटिबद्धं मरणं पेक्खमाना। तत्थ अस्सासोति बहिनिक्खमननासवातो। पस्सासोति अन्तोपविसनवातो। वुत्तविपरियायेनपि वदन्ति।

    Sattadivasenarajjaṃ sampaṭicchāti sattadivase rajjasukhaṃ tāva anubhava. Tamatthaṃ saññāpesīti kukkuccāyitamatthaṃ bodhesi. Kathaṃ saññāpesīti āha ‘‘so kirā’’tiādi. Cittarūpanti cittānurūpaṃ, yathākāmanti vuttaṃ hoti. Kissāti kena kāraṇena. Are tvaṃ nāma paricchinnamaraṇanti sattahi divasehi paricchinnamaraṇaṃ. Vissatthoti nirāsaṅkacitto, maraṇasaṅkārahito nibbhayoti vuttaṃ hoti. Assāsapassāsanibaddhaṃ maraṇaṃ pekkhamānāti ‘‘aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’’ti evaṃ maraṇassatiyā anuyuñjanato assāsapassāsappavattikālapaṭibaddhaṃ maraṇaṃ pekkhamānā. Tattha assāsoti bahinikkhamananāsavāto. Passāsoti antopavisanavāto. Vuttavipariyāyenapi vadanti.

    मिगवं निक्खमित्वाति मिगमारणत्थाय ‘‘अरञ्‍ञे मिगपरियेसनं चरिस्सामी’’ति निक्खमित्वा। तत्थ मिगवन्ति मिगानं वाननतो हेसनतो बाधनतो ‘‘मिगव’’न्ति लद्धसमञ्‍ञं मिगवं। योनकमहाधम्मरक्खितत्थेरन्ति योनकविसये जातं इधागन्त्वा पब्बजितं धम्मरक्खितनामधेय्यं महाथेरं। हत्थिनागेनाति महाहत्थिना। महन्तपरियायोपि हि नागसद्दोति वदन्ति। अहिनागादितो वा विसेसनत्थं ‘‘हत्थिनागेना’’ति वुत्तं। तस्सासयं तस्स अज्झासयं। तस्स पस्सन्तस्सेवाति अनादरे सामिवचनं, तस्मिं पस्सन्तेयेवाति अत्थो। आकासे उप्पतित्वाति एत्थ अयं विकुब्बनिद्धि न होतीति गिहिस्सपि इमं इद्धिपाटिहारियं दस्सेसि। सा हि ‘‘पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा, विविधम्पि सेनाब्यूहं दस्सेती’’ति एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम। अधिट्ठानिद्धिया पन पटिक्खेपो नत्थि। तथा च वक्खति खुद्दकवत्थुक्खन्धकवण्णनायं (चूळव॰ अट्ठ॰ २५२) ‘‘इद्धिपाटिहारियन्ति एत्थ विकुब्बनिद्धिपाटिहारियं पटिक्खित्तं, अधिट्ठानिद्धि पन अप्पटिक्खित्ताति वेदितब्बा’’ति। लग्गेत्वाति आकासे कायबन्धनं पसारेत्वा तत्थ चीवरं लग्गेत्वा।

    Migavaṃ nikkhamitvāti migamāraṇatthāya ‘‘araññe migapariyesanaṃ carissāmī’’ti nikkhamitvā. Tattha migavanti migānaṃ vānanato hesanato bādhanato ‘‘migava’’nti laddhasamaññaṃ migavaṃ. Yonakamahādhammarakkhitattheranti yonakavisaye jātaṃ idhāgantvā pabbajitaṃ dhammarakkhitanāmadheyyaṃ mahātheraṃ. Hatthināgenāti mahāhatthinā. Mahantapariyāyopi hi nāgasaddoti vadanti. Ahināgādito vā visesanatthaṃ ‘‘hatthināgenā’’ti vuttaṃ. Tassāsayaṃ tassa ajjhāsayaṃ. Tassa passantassevāti anādare sāmivacanaṃ, tasmiṃ passanteyevāti attho. Ākāse uppatitvāti ettha ayaṃ vikubbaniddhi na hotīti gihissapi imaṃ iddhipāṭihāriyaṃ dassesi. Sā hi ‘‘pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā, vividhampi senābyūhaṃ dassetī’’ti evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Adhiṭṭhāniddhiyā pana paṭikkhepo natthi. Tathā ca vakkhati khuddakavatthukkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 252) ‘‘iddhipāṭihāriyanti ettha vikubbaniddhipāṭihāriyaṃ paṭikkhittaṃ, adhiṭṭhāniddhi pana appaṭikkhittāti veditabbā’’ti. Laggetvāti ākāse kāyabandhanaṃ pasāretvā tattha cīvaraṃ laggetvā.

    छणवेसन्ति तुट्ठिजननवेसं, उस्सववेसन्ति अत्थो। पटियादेसुन्ति ‘‘आगतकाले चीवरादीनं परियेसनं भारिय’’न्ति पठममेव पत्तचीवरानि सम्पादेसुं। पधानघरन्ति भावनानुयोगवसेन वीरियारम्भस्स अनुरूपं विवित्तसेनासनं। सोपीति रञ्‍ञो भागिनेय्यं सन्धाय वुत्तं। अनुपब्बजितोति उळारविभवेन खत्तियजनेन अनुगन्त्वा पब्बजितो। गन्त्वाति इद्धिया गन्त्वा। कुसलाधिप्पायोति मनापज्झासयो। द्वेळ्हकजातोति ‘‘इमे भिक्खू न एकमग्गेन कथेन्ती’’ति संसयमापन्‍नो। एकेकं भिक्खुसहस्सपरिवारन्ति एकेकस्स एकेकसहस्सपरिच्छिन्‍नं भिक्खुपरिवारञ्‍च। गण्हित्वा आगच्छथाति वुत्तेपि ‘‘सासनं पग्गण्हितुं समत्थो’’ति वुत्तत्ता थेरा भिक्खू ‘‘धम्मकम्म’’न्ति मञ्‍ञमाना गता। ईदिसेसु हि ठानेसु कुक्‍कुच्‍चं न कातब्बं। कप्पियसासनञ्हेतं न गिहिकम्मपटिसंयुत्तं। थेरो नागच्छीति किञ्‍चापि ‘‘राजा पक्‍कोसती’’ति वुत्तेपि धम्मकम्मत्थाय आगन्तुं वट्टति, द्विक्खत्तुं पन पेसितेपि न आगतो किर। थेरो हि सब्बत्थ विख्यातवसेन सम्भावनुप्पत्तितो सम्भावितस्स च उद्धं कत्तब्बकिच्‍चसिद्धितो असारुप्पवचनलेसेन न आगच्छीति। महल्‍लको नु खो भन्ते थेरोति किञ्‍चापि राजा थेरं दिट्ठपुब्बो, नामं पन सल्‍लक्खेतुं असक्‍कोन्तो एवं पुच्छीति वदन्ति। वय्हन्ति उपरि मण्डपसदिसं पदरच्छन्‍नं, सब्बपलिगुण्ठिमं वा छादेत्वा कतं सकटविसेसं वय्हन्ति वदन्ति। नावासङ्घाटं बन्धित्वाति एत्थ नावाति पोतो। सो हि ओरतो पारं पतति गच्छतीति पोतो, सत्ते नेतीति नावाति च वुच्‍चति। एकतो सङ्घटिता नावा नावासङ्घाटं, तथा तं बन्धित्वाति अत्थो।

    Chaṇavesanti tuṭṭhijananavesaṃ, ussavavesanti attho. Paṭiyādesunti ‘‘āgatakāle cīvarādīnaṃ pariyesanaṃ bhāriya’’nti paṭhamameva pattacīvarāni sampādesuṃ. Padhānagharanti bhāvanānuyogavasena vīriyārambhassa anurūpaṃ vivittasenāsanaṃ. Sopīti rañño bhāgineyyaṃ sandhāya vuttaṃ. Anupabbajitoti uḷāravibhavena khattiyajanena anugantvā pabbajito. Gantvāti iddhiyā gantvā. Kusalādhippāyoti manāpajjhāsayo. Dveḷhakajātoti ‘‘ime bhikkhū na ekamaggena kathentī’’ti saṃsayamāpanno. Ekekaṃ bhikkhusahassaparivāranti ekekassa ekekasahassaparicchinnaṃ bhikkhuparivārañca. Gaṇhitvā āgacchathāti vuttepi ‘‘sāsanaṃ paggaṇhituṃ samattho’’ti vuttattā therā bhikkhū ‘‘dhammakamma’’nti maññamānā gatā. Īdisesu hi ṭhānesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanañhetaṃ na gihikammapaṭisaṃyuttaṃ. Thero nāgacchīti kiñcāpi ‘‘rājā pakkosatī’’ti vuttepi dhammakammatthāya āgantuṃ vaṭṭati, dvikkhattuṃ pana pesitepi na āgato kira. Thero hi sabbattha vikhyātavasena sambhāvanuppattito sambhāvitassa ca uddhaṃ kattabbakiccasiddhito asāruppavacanalesena na āgacchīti. Mahallako nu kho bhante theroti kiñcāpi rājā theraṃ diṭṭhapubbo, nāmaṃ pana sallakkhetuṃ asakkonto evaṃ pucchīti vadanti. Vayhanti upari maṇḍapasadisaṃ padaracchannaṃ, sabbapaliguṇṭhimaṃ vā chādetvā kataṃ sakaṭavisesaṃ vayhanti vadanti. Nāvāsaṅghāṭaṃ bandhitvāti ettha nāvāti poto. So hi orato pāraṃ patati gacchatīti poto, satte netīti nāvāti ca vuccati. Ekato saṅghaṭitā nāvā nāvāsaṅghāṭaṃ, tathā taṃ bandhitvāti attho.

    सासनपच्‍चत्थिकानं बहुभावतो आह ‘‘आरक्खं संविधाया’’ति। न्ति यस्मा, येन कारणेनाति अत्थो। ‘‘आगुं न करोतीति नागो’’ति (चूळव॰ मेत्तगूमाणवपूच्छानिद्देस २७) वचनतो पापकरणाभावतो समणो इध नागो नामाति मञ्‍ञमाना ‘‘एको तं महाराज समणनागो दक्खिणहत्थे गण्हिस्सती’’ति ब्याकरिंसु। अब्बाहिंसूति आकड्ढिंसु। ‘‘रञ्‍ञो हत्थग्गहणं लीळावसेन कतं विय होतीति कस्मातिआदिचोदनं कत’’न्ति वदन्ति। बाहिरतोति उय्यानस्स बाहिरतो। पस्सन्तानं अतिदुक्‍करं हुत्वा पञ्‍ञायतीति आह ‘‘पदेसपथवीकम्पनं दुक्‍कर’’न्ति। अधिट्ठाने पनेत्थ विसुं दुक्‍करता नाम नत्थि। सीमं अक्‍कमित्वाति अन्तोसीमं सीमाय अब्भन्तरं अक्‍कमित्वा। अभिञ्‍ञापादकन्ति अभिञ्‍ञाय पतिट्ठाभूतं। विकुब्बनिद्धिया एव पटिक्खित्तत्ता पथवीचलनं अधिट्ठहि। रथस्स अन्तोसीमाय ठितो पादोव चलीति एत्थ पादोति रथचक्‍कं सन्धाय वुत्तं। तञ्हि रथस्स गमनकिच्‍चसाधनतो पादसदिसत्ता इध ‘‘पादो’’ति वुत्तं। सक्खतीति सक्खिस्सति। एतमत्थन्ति विना चेतनाय पापस्स असम्भवसङ्खातं अत्थं। चेतनाहन्ति एत्थ ‘‘चेतनं अह’’न्ति पदच्छेदो कातब्बो। चेतयित्वाति चेतनं पवत्तयित्वा। दीपकतित्तिरोति अत्तनो निसिन्‍नभावस्स दीपनतो एवंलद्धनामो तित्तिरो। यं अरञ्‍ञं नेत्वा साकुणिको तस्स सद्देन आगतागते तित्तिरे गण्हाति।

    Sāsanapaccatthikānaṃ bahubhāvato āha ‘‘ārakkhaṃ saṃvidhāyā’’ti. Yanti yasmā, yena kāraṇenāti attho. ‘‘Āguṃ na karotīti nāgo’’ti (cūḷava. mettagūmāṇavapūcchāniddesa 27) vacanato pāpakaraṇābhāvato samaṇo idha nāgo nāmāti maññamānā ‘‘eko taṃ mahārāja samaṇanāgo dakkhiṇahatthe gaṇhissatī’’ti byākariṃsu. Abbāhiṃsūti ākaḍḍhiṃsu. ‘‘Rañño hatthaggahaṇaṃ līḷāvasena kataṃ viya hotīti kasmātiādicodanaṃ kata’’nti vadanti. Bāhiratoti uyyānassa bāhirato. Passantānaṃ atidukkaraṃ hutvā paññāyatīti āha ‘‘padesapathavīkampanaṃ dukkara’’nti. Adhiṭṭhāne panettha visuṃ dukkaratā nāma natthi. Sīmaṃ akkamitvāti antosīmaṃ sīmāya abbhantaraṃ akkamitvā. Abhiññāpādakanti abhiññāya patiṭṭhābhūtaṃ. Vikubbaniddhiyā eva paṭikkhittattā pathavīcalanaṃ adhiṭṭhahi. Rathassa antosīmāya ṭhito pādova calīti ettha pādoti rathacakkaṃ sandhāya vuttaṃ. Tañhi rathassa gamanakiccasādhanato pādasadisattā idha ‘‘pādo’’ti vuttaṃ. Sakkhatīti sakkhissati. Etamatthanti vinā cetanāya pāpassa asambhavasaṅkhātaṃ atthaṃ. Cetanāhanti ettha ‘‘cetanaṃ aha’’nti padacchedo kātabbo. Cetayitvāti cetanaṃ pavattayitvā. Dīpakatittiroti attano nisinnabhāvassa dīpanato evaṃladdhanāmo tittiro. Yaṃ araññaṃ netvā sākuṇiko tassa saddena āgatāgate tittire gaṇhāti.

    तापसं पुच्छीति अतीते किर एकस्मिं पच्‍चन्तगामे एको साकुणिको एकं दीपकतित्तिरं गहेत्वा सुट्ठु सिक्खापेत्वा पञ्‍जरे पक्खिपित्वा पटिजग्गति। सो तं अरञ्‍ञं नेत्वा तस्स सद्देन आगतागते तित्तिरे गण्हाति। तित्तिरो ‘‘मं निस्साय बहू मम ञातका नस्सन्ति, मय्हेतं पाप’’न्ति निस्सद्दो अहोसि। सो तस्स निस्सद्दभावं ञत्वा वेळुपेसिकाय तं सीसे पहरति। तित्तिरो दुक्खातुरताय सद्दं करोति। एवं सो साकुणिको तं निस्साय तित्तिरे गहेत्वा जीविकं कप्पेसि। अथ सो तित्तिरो चिन्तेसि ‘‘इमे मरन्तूति मय्हं चेतना नत्थि, पटिच्‍च कम्मं पन मं फुसति। मयि सद्दं अकरोन्ते हि एते नागच्छन्ति, करोन्तेयेवागच्छन्ति, आगतागते अयं गहेत्वा जीवितक्खयं पापेति, अत्थि नु खो एत्थ मय्हं पापं, नत्थी’’ति। सो ततो पट्ठाय ‘‘को नु खो मे इमं कङ्खं छिन्देय्या’’ति तथारूपं पण्डितं उपधारेन्तो चरति। अथेकदिवसं सो साकुणिको बहुके तित्तिरे गहेत्वा पच्छिं पूरेत्वा ‘‘पानीयं पिविस्सामी’’ति बोधिसत्तस्स तापसपब्बज्‍जाय पब्बजित्वा झानाभिञ्‍ञायो निब्बत्तेत्वा अरञ्‍ञे वसन्तस्स अस्समं गन्त्वा तं पञ्‍जरं बोधिसत्तस्स सन्तिके ठपेत्वा पानीयं पिवित्वा वालिकातले निपन्‍नो निद्दं ओक्‍कमि। तित्तिरो तस्स निद्दमोक्‍कन्तभावं ञत्वा ‘‘मम कङ्खं इमं तापसं पुच्छिस्सामि, जानन्तो मे कथेस्सती’’ति पञ्‍जरे निसिन्‍नोयेव –

    Tāpasaṃ pucchīti atīte kira ekasmiṃ paccantagāme eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddena āgatāgate tittire gaṇhāti. Tittiro ‘‘maṃ nissāya bahū mama ñātakā nassanti, mayhetaṃ pāpa’’nti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya taṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ nissāya tittire gahetvā jīvikaṃ kappesi. Atha so tittiro cintesi ‘‘ime marantūti mayhaṃ cetanā natthi, paṭicca kammaṃ pana maṃ phusati. Mayi saddaṃ akaronte hi ete nāgacchanti, karonteyevāgacchanti, āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpeti, atthi nu kho ettha mayhaṃ pāpaṃ, natthī’’ti. So tato paṭṭhāya ‘‘ko nu kho me imaṃ kaṅkhaṃ chindeyyā’’ti tathārūpaṃ paṇḍitaṃ upadhārento carati. Athekadivasaṃ so sākuṇiko bahuke tittire gahetvā pacchiṃ pūretvā ‘‘pānīyaṃ pivissāmī’’ti bodhisattassa tāpasapabbajjāya pabbajitvā jhānābhiññāyo nibbattetvā araññe vasantassa assamaṃ gantvā taṃ pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā vālikātale nipanno niddaṃ okkami. Tittiro tassa niddamokkantabhāvaṃ ñatvā ‘‘mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi, jānanto me kathessatī’’ti pañjare nisinnoyeva –

    ‘‘ञातको नो निसिन्‍नोति, बहु आगच्छते जनो।

    ‘‘Ñātako no nisinnoti, bahu āgacchate jano;

    पटिच्‍च कम्मं फुसति, तस्मिं मे सङ्कते मनो’’ति॥ (जा॰ १.४.७५) –

    Paṭicca kammaṃ phusati, tasmiṃ me saṅkate mano’’ti. (jā. 1.4.75) –

    तापसं पुच्छि। तस्सत्थो (जा॰ अट्ठ॰ ३.७५) – भन्ते, सचाहं सद्दं न करेय्यं, अयं तित्तिरजनो न आगच्छेय्य, मयि पन सद्दं करोन्ते ‘‘ञातको नो निसिन्‍नो’’ति अयं बहुजनो आगच्छति, तं आगतागतं लुद्दो गहेत्वा जीवितक्खयं पापेन्तो मं पटिच्‍च मं निस्साय एतं पाणातिपातकम्मं फुसति पटिलभति विन्दति, तस्मिं मं पटिच्‍च कते पापे ‘‘मम नु खो एतं पाप’’न्ति एवं मे मनो सङ्कति परिसङ्कति कुक्‍कुच्‍चं आपज्‍जतीति।

    Tāpasaṃ pucchi. Tassattho (jā. aṭṭha. 3.75) – bhante, sacāhaṃ saddaṃ na kareyyaṃ, ayaṃ tittirajano na āgaccheyya, mayi pana saddaṃ karonte ‘‘ñātako no nisinno’’ti ayaṃ bahujano āgacchati, taṃ āgatāgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca maṃ nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati, tasmiṃ maṃ paṭicca kate pāpe ‘‘mama nu kho etaṃ pāpa’’nti evaṃ me mano saṅkati parisaṅkati kukkuccaṃ āpajjatīti.

    न पटिच्‍च कम्मं फुसतीतिआदिकाय पन तापसेन वुत्तगाथाय अयमत्थो – यदि तव पापकिरियाय मनो न पदुस्सति, तन्‍निन्‍नो तप्पोणो न होति, एवं सन्ते लुद्देन तं पटिच्‍च कतम्पि पापकम्मं तं न फुसति न अल्‍लीयति। पापकिरियाय हि अप्पोस्सुक्‍कस्स निरालयस्स भद्रस्स परिसुद्धस्स सतो तव पाणातिपातचेतनाय अभावा तं पापं न उपलिम्पति, तव चित्तं न अल्‍लीयतीति।

    Na paṭicca kammaṃ phusatītiādikāya pana tāpasena vuttagāthāya ayamattho – yadi tava pāpakiriyāya mano na padussati, tanninno tappoṇo na hoti, evaṃ sante luddena taṃ paṭicca katampi pāpakammaṃ taṃ na phusati na allīyati. Pāpakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhassa sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti.

    समयं उग्गण्हापेसीति अत्तनो सम्मासम्बुद्धस्स लद्धिं उग्गण्हापेसि। साणिपाकारं परिक्खिपापेत्वाति एत्थ साणिपाकारन्ति करणत्थे उपयोगवचनं, अत्तानञ्‍च थेरञ्‍च यथा ते भिक्खू न पस्सन्ति, एवं साणिपाकारेन समन्ततो परिक्खिपापेत्वाति अत्थो, साणिपाकारं वा समन्ततो परिक्खिपापेत्वाति एवमेत्थ अत्थो गहेतब्बो। साणिपाकारन्तरेति साणिपाकारस्स अब्भन्तरे। एकलद्धिकेति समानलद्धिके। किं वदति सीलेनाति किंवादी। अथ वा को कतमो वादो किंवादो, सो एतस्स अत्थीति किंवादी। सस्सतं अत्तानञ्‍च लोकञ्‍च वदन्ति पञ्‍ञपेन्ति सीलेनाति सस्सतवादिनो। अथ वा वदन्ति एतेनाति वादो, दिट्ठिया एतं अधिवचनं। सस्सतो वादो सस्सतवादो, सो एतेसं अत्थीति सस्सतवादिनो, सस्सतदिट्ठिनोति अत्थो। अथ सस्सतो वादो एतेसमत्थीति कस्मा वुत्तं, तेसञ्हि अत्ता लोको च सस्सतोति अधिप्पेतो, न वादोति? सच्‍चमेतं। सस्सतसहचरितताय पन वादोपि सस्सतोति वुत्तो यथा ‘‘कुन्ता पचरन्ती’’ति। सस्सतोति वादो एतेसन्ति वा इतिसद्दलोपो दट्ठब्बो। ये रूपादीसु अञ्‍ञतरं अत्ताति च लोकोति च गहेत्वा तं सस्सतं अमतं निच्‍चं धुवं पञ्‍ञपेन्ति, ते सस्सतवादिनोति वेदितब्बा। वुत्तञ्हेतं निद्देसे पटिसम्भिदायञ्‍च

    Samayaṃ uggaṇhāpesīti attano sammāsambuddhassa laddhiṃ uggaṇhāpesi. Sāṇipākāraṃ parikkhipāpetvāti ettha sāṇipākāranti karaṇatthe upayogavacanaṃ, attānañca therañca yathā te bhikkhū na passanti, evaṃ sāṇipākārena samantato parikkhipāpetvāti attho, sāṇipākāraṃ vā samantato parikkhipāpetvāti evamettha attho gahetabbo. Sāṇipākārantareti sāṇipākārassa abbhantare. Ekaladdhiketi samānaladdhike. Kiṃ vadati sīlenāti kiṃvādī. Atha vā ko katamo vādo kiṃvādo, so etassa atthīti kiṃvādī. Sassataṃ attānañca lokañca vadanti paññapenti sīlenāti sassatavādino. Atha vā vadanti etenāti vādo, diṭṭhiyā etaṃ adhivacanaṃ. Sassato vādo sassatavādo, so etesaṃ atthīti sassatavādino, sassatadiṭṭhinoti attho. Atha sassato vādo etesamatthīti kasmā vuttaṃ, tesañhi attā loko ca sassatoti adhippeto, na vādoti? Saccametaṃ. Sassatasahacaritatāya pana vādopi sassatoti vutto yathā ‘‘kuntā pacarantī’’ti. Sassatoti vādo etesanti vā itisaddalopo daṭṭhabbo. Ye rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ amataṃ niccaṃ dhuvaṃ paññapenti, te sassatavādinoti veditabbā. Vuttañhetaṃ niddese paṭisambhidāyañca

    ‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्‍च लोकञ्‍च पञ्‍ञपेन्ति। वेदनं… सञ्‍ञं… सङ्खारे… विञ्‍ञाणं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्‍च लोकञ्‍च पञ्‍ञपेन्ती’’ति।

    ‘‘Rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī’’ti.

    अयञ्‍च अत्थो ‘‘रूपं अत्ततो समनुपस्सति, वेदनं… सञ्‍ञं… सङ्खारे… विञ्‍ञाणं अत्ततो समनुपस्सती’’ति इमिस्सा पञ्‍चविधाय सक्‍कायदिट्ठिया वसेन वुत्तो। ‘‘रूपवन्तं अत्तान’’न्तिआदिकाय पन पञ्‍चदसविधाय सक्‍कायदिट्ठिया वसेन चत्तारो चत्तारो खन्धे ‘‘अत्ता’’ति गहेत्वा तदञ्‍ञो लोकोति पञ्‍ञपेन्तीति अयञ्‍च अत्थो लब्भति। तथा एकं खन्धं ‘‘अत्ता’’ति गहेत्वा अञ्‍ञो अत्तनो उपभोगभूतो लोकोति, ससन्ततिपतिते वा खन्धे ‘‘अत्ता’’ति गहेत्वा तदञ्‍ञो लोकोति पञ्‍ञपेन्तीति एवमेत्थ अत्थो वेदितब्बो। सत्तेसु सङ्खारेसु वा एकच्‍चं सस्सतं एतस्साति एकच्‍चसस्सतो, एकच्‍चसस्सतवादो। सो एतेसमत्थीति एकच्‍चसस्सतिका, एकच्‍चसस्सतवादिनो। ते दुविधा होन्ति सत्तेकच्‍चसस्सतिका सङ्खारेकच्‍चसस्सतिकाति । तत्थ ‘‘इस्सरो निच्‍चो, अञ्‍ञे सत्ता अनिच्‍चा’’ति एवं पवत्तवादा सत्तेकच्‍चसस्सतिका सेय्यथापि इस्सरवादा। ‘‘निच्‍चो ब्रह्मा, अञ्‍ञे सत्ता अनिच्‍चा’’ति एवं पवत्तवादापि सत्तेकच्‍चसस्सतिकाति वेदितब्बा। ‘‘परमाणवो निच्‍चा, द्विअणुकादयो अनिच्‍चा’’ति एवं पवत्तवादा सङ्खारेकच्‍चसस्सतिका सेय्यथापि कणादवादादयो। ‘‘चक्खादयो अनिच्‍चा, विञ्‍ञाणं निच्‍च’’न्ति एवंवादिनोपि सङ्खारेकच्‍चसस्सतिकाति वेदितब्बा।

    Ayañca attho ‘‘rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. ‘‘Rūpavantaṃ attāna’’ntiādikāya pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe ‘‘attā’’ti gahetvā tadañño lokoti paññapentīti ayañca attho labbhati. Tathā ekaṃ khandhaṃ ‘‘attā’’ti gahetvā añño attano upabhogabhūto lokoti, sasantatipatite vā khandhe ‘‘attā’’ti gahetvā tadañño lokoti paññapentīti evamettha attho veditabbo. Sattesu saṅkhāresu vā ekaccaṃ sassataṃ etassāti ekaccasassato, ekaccasassatavādo. So etesamatthīti ekaccasassatikā, ekaccasassatavādino. Te duvidhā honti sattekaccasassatikā saṅkhārekaccasassatikāti . Tattha ‘‘issaro nicco, aññe sattā aniccā’’ti evaṃ pavattavādā sattekaccasassatikā seyyathāpi issaravādā. ‘‘Nicco brahmā, aññe sattā aniccā’’ti evaṃ pavattavādāpi sattekaccasassatikāti veditabbā. ‘‘Paramāṇavo niccā, dviaṇukādayo aniccā’’ti evaṃ pavattavādā saṅkhārekaccasassatikā seyyathāpi kaṇādavādādayo. ‘‘Cakkhādayo aniccā, viññāṇaṃ nicca’’nti evaṃvādinopi saṅkhārekaccasassatikāti veditabbā.

    ननु ‘‘एकच्‍चे धम्मा सस्सता, एकच्‍चे असस्सता’’ति एतस्मिं वादे चक्खादीनं असस्सतभावसन्‍निट्ठानं यथासभावावबोधो एव, तयिदं कथं मिच्छादस्सनन्ति? को वा एवमाह – ‘‘चक्खादीनं असस्सतभावसन्‍निट्ठानं मिच्छादस्सन’’न्ति, असस्सतेसुयेव पन केसञ्‍चि धम्मानं सस्सतभावाभिनिवेसो इध मिच्छादस्सनं। तेन पन एकवारे पवत्तमानेन चक्खादीनं असस्सतभावावबोधो विदूसितो संसट्ठभावतो, विससंसट्ठो विय सब्बो सप्पिमण्डो सकिच्‍चकरणासमत्थताय सम्मादस्सनपक्खे ठपेतब्बतं नारहतीति। असस्सतभावेन निच्छितापि वा चक्खुआदयो समारोपितजीवसभावा एव दिट्ठिगतिकेहि गय्हन्तीति तदवबोधस्स मिच्छादस्सनभावो न सक्‍का निवारेतुं। एवञ्‍च कत्वा असङ्खताय च सङ्खताय च धातुया वसेन यथाक्‍कमं एकच्‍चे धम्मा सस्सता, एकच्‍चे असस्सताति एवं पवत्तो विभज्‍जवादोपि एकच्‍चसस्सतवादो आपज्‍जतीति एवंपकारा चोदना अनवकासा होति अविपरीतधम्मसभावसम्पटिपत्तिभावतो। कामञ्‍चेत्थ पुरिमसस्सतवादेपि असस्सतानं धम्मानं सस्सताति गहणं विसेसतो मिच्छादस्सनं, सस्सतानं पन सस्सताति गाहो न मिच्छादस्सनं यथासभावग्गहणभावतो। असस्सतेसुयेव पन केचिदेव धम्मा सस्सताति गहेतब्बधम्मेसु विभागप्पवत्तिया इमस्स वादस्स वादन्तरता वुत्ता। न चेत्थ समुदायन्तोगधत्ता एकदेसस्स सप्पदेससस्सतग्गाहो निप्पदेससस्सतग्गाहे समोधानं गच्छतीति सक्‍का वत्तुं वादितब्बिसयविसेसवसेन वादद्वयस्स पवत्तत्ता। अञ्‍ञे एव हि दिट्ठिगतिका ‘‘सब्बे धम्मा सस्सता’’ति अभिनिविट्ठा, अञ्‍ञे एकच्‍चसस्सताति सङ्खारानं अनवसेसपरियादानं एकदेसपरिग्गहो च वादद्वयस्स परिब्यत्तोयेवाति।

    Nanu ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti etasmiṃ vāde cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti? Ko vā evamāha – ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti, asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ. Tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato, visasaṃsaṭṭho viya sabbo sappimaṇḍo sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Evañca katvā asaṅkhatāya ca saṅkhatāya ca dhātuyā vasena yathākkamaṃ ekacce dhammā sassatā, ekacce asassatāti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anavakāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato. Kāmañcettha purimasassatavādepi asassatānaṃ dhammānaṃ sassatāti gahaṇaṃ visesato micchādassanaṃ, sassatānaṃ pana sassatāti gāho na micchādassanaṃ yathāsabhāvaggahaṇabhāvato. Asassatesuyeva pana kecideva dhammā sassatāti gahetabbadhammesu vibhāgappavattiyā imassa vādassa vādantaratā vuttā. Na cettha samudāyantogadhattā ekadesassa sappadesasassataggāho nippadesasassataggāhe samodhānaṃ gacchatīti sakkā vattuṃ vāditabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā ‘‘sabbe dhammā sassatā’’ti abhiniviṭṭhā, aññe ekaccasassatāti saṅkhārānaṃ anavasesapariyādānaṃ ekadesapariggaho ca vādadvayassa paribyattoyevāti.

    अन्तानन्तिकाति एत्थ अमति गच्छति एत्थ सभावो ओसानन्ति अन्तो, मरियादा। तप्पटिसेधेन अनन्तो। कस्स पनायं अन्तानन्तोति? लोकीयति संसारनिस्सरणत्थिकेहि दिट्ठिगतिकेहि, लोकीयति वा एत्थ तेहि पुञ्‍ञापुञ्‍ञं तब्बिपाको चाति लोकोति सङ्ख्यं गतस्स पटिभागनिमित्तादिसभावस्स अत्तनो। अन्तो च अनन्तो च अन्तानन्तो च नेवन्तनानन्तो चाति अन्तानन्तो सामञ्‍ञनिद्देसेन, एकसेसेन वा ‘‘नामरूपपच्‍चया सळायतन’’न्तिआदीसु विय। अन्तानन्तसहचरितो वादो अन्तानन्तो यथा ‘‘कुन्ता पचरन्ती’’ति। अन्तानन्तसन्‍निस्सयो वा यथा ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ती’’ति। सो एतेसमत्थीति अन्तानन्तिका, अन्तानन्तवादिनो। ‘‘अन्तवा अयं लोको, अनन्तो अयं लोको, अन्तवा च अयं लोको अनन्तो च, नेवायं लोको अन्तवा न पनानन्तो’’ति एवं अन्तं वा अनन्तं वा अन्तानन्तं वा नेवन्तनानन्तं वा आरब्भ पवत्तवादाति अत्थो। चतुब्बिधा हि अन्तानन्तवादिनो अन्तवादी अनन्तवादी अन्तानन्तवादी नेवन्तनानन्तवादीति। तथा हि कोचि पटिभागनिमित्तं चक्‍कवाळपरियन्तं अवड्ढेत्वा तं ‘‘लोको’’ति गहेत्वा अन्तसञ्‍ञी लोकस्मिं होति। चक्‍कवाळपरियन्तं कत्वा वड्ढितकसिणे पन अनन्तसञ्‍ञी होति। उद्धमधो अवड्ढेत्वा पन तिरियं वड्ढेत्वा उद्धमधो अन्तसञ्‍ञी तिरियं अनन्तसञ्‍ञी होति। कोचि पन यस्मा लोकसञ्‍ञितो अत्ता अधिगतविसेसेहि महेसीहि कदाचि अनन्तो सक्खिदिट्ठो अनुसुय्यति, तस्मा नेवन्तवा। यस्मा पन तेहियेव कदाचि अन्तवा सक्खिदिट्ठो अनुसुय्यति, तस्मा न पन अनन्तोति एवं नेवन्तनानन्तसञ्‍ञी लोकस्मिं होति। केचि पन यदि पनायं अत्ता अन्तवासिया, दूरदेसे उपपज्‍जमानानुस्सरणादिकिच्‍चनिप्फत्ति न सिया। अथ अनन्तो इध ठितस्स देवलोकनिरयादीसु सुखदुक्खानुभवनम्पि सिया। सचे पन अन्तवा च अनन्तो च, तदुभयपटिसेधदोससमायोगो, तस्मा अन्तवा अनन्तोति च अब्याकरणीयो अत्ताति एवं तक्‍कनवसेन नेवन्तनानन्तसञ्‍ञी होतीति वण्णयन्ति।

    Antānantikāti ettha amati gacchati ettha sabhāvo osānanti anto, mariyādā. Tappaṭisedhena ananto. Kassa panāyaṃ antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi, lokīyati vā ettha tehi puññāpuññaṃ tabbipāko cāti lokoti saṅkhyaṃ gatassa paṭibhāganimittādisabhāvassa attano. Anto ca ananto ca antānanto ca nevantanānanto cāti antānanto sāmaññaniddesena, ekasesena vā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu viya. Antānantasahacarito vādo antānanto yathā ‘‘kuntā pacarantī’’ti. Antānantasannissayo vā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. So etesamatthīti antānantikā, antānantavādino. ‘‘Antavā ayaṃ loko, ananto ayaṃ loko, antavā ca ayaṃ loko ananto ca, nevāyaṃ loko antavā na panānanto’’ti evaṃ antaṃ vā anantaṃ vā antānantaṃ vā nevantanānantaṃ vā ārabbha pavattavādāti attho. Catubbidhā hi antānantavādino antavādī anantavādī antānantavādī nevantanānantavādīti. Tathā hi koci paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ ‘‘loko’’ti gahetvā antasaññī lokasmiṃ hoti. Cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇe pana anantasaññī hoti. Uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī tiriyaṃ anantasaññī hoti. Koci pana yasmā lokasaññito attā adhigatavisesehi mahesīhi kadāci ananto sakkhidiṭṭho anusuyyati, tasmā nevantavā. Yasmā pana tehiyeva kadāci antavā sakkhidiṭṭho anusuyyati, tasmā na pana anantoti evaṃ nevantanānantasaññī lokasmiṃ hoti. Keci pana yadi panāyaṃ attā antavāsiyā, dūradese upapajjamānānussaraṇādikiccanipphatti na siyā. Atha ananto idha ṭhitassa devalokanirayādīsu sukhadukkhānubhavanampi siyā. Sace pana antavā ca ananto ca, tadubhayapaṭisedhadosasamāyogo, tasmā antavā anantoti ca abyākaraṇīyo attāti evaṃ takkanavasena nevantanānantasaññī hotīti vaṇṇayanti.

    एत्थ च युत्तं ताव पुरिमानं तिण्णं वादीनं अन्तञ्‍च अनन्तञ्‍च अन्तानन्तञ्‍च आरब्भ पवत्तवादत्ता अन्तानन्तिकत्तं, पच्छिमस्स पन तदुभयपटिसेधनवसेन पवत्तवादत्ता कथं अन्तानन्तिकत्तन्ति? तदुभयपटिसेधनवसेन पवत्तवादत्ता एव। यस्मा अन्तानन्तपअसेधवादोपि अन्तानन्तविसयो एव तं आरब्भ पवत्तत्ता। एतदत्थमेव हि आरब्भ ‘‘पवत्तवादा’’ति हेट्ठा वुत्तं, एवं सन्तेपि युत्तं ताव पच्छिमवादद्वयस्स अन्तानन्तिकत्तं, अन्तानन्तानं वसेन उभयविसयत्ता एतेसं वादस्स, पुरिमवादद्वयस्स पन कथं विसुं अन्तानन्तिकत्तन्ति? उपचारवुत्तिया। समुदितेसु हि अन्तानन्तवादेसु पवत्तमानो अन्तानन्तिकसद्दो तत्थ निरुळ्हताय पच्‍चेकम्पि अन्तानन्तवादीसु पवत्तति यथा अरूपज्झानेसु पच्‍चेकं अट्ठविमोक्खपरियायो, यथा च लोके सत्तिसयोति।

    Ettha ca yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antañca anantañca antānantañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayapaṭisedhanavasena pavattavādattā kathaṃ antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Yasmā antānantapaasedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Etadatthameva hi ārabbha ‘‘pavattavādā’’ti heṭṭhā vuttaṃ, evaṃ santepi yuttaṃ tāva pacchimavādadvayassa antānantikattaṃ, antānantānaṃ vasena ubhayavisayattā etesaṃ vādassa, purimavādadvayassa pana kathaṃ visuṃ antānantikattanti? Upacāravuttiyā. Samuditesu hi antānantavādesu pavattamāno antānantikasaddo tattha niruḷhatāya paccekampi antānantavādīsu pavattati yathā arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo, yathā ca loke sattisayoti.

    अमराविक्खेपिकाति एत्थ न मरति न उपच्छिज्‍जतीति अमरा। का सा? ‘‘एवन्तिपि मे नो, तथातिपि मे नो, अञ्‍ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो’’ति (दी॰ नि॰ १.६२) एवं पवत्तवादवसेन परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचा च। ‘‘एवन्तिपि मे नो’’तिआदिना विविधो नानप्पकारो खेपो परवादीनं खिपनं विक्खेपो, अमराय दिट्ठिया वाचाय वा विक्खेपो अमराविक्खेपो, सो एतेसमत्थीति अमराविक्खेपिका। अथ वा अमराय दिट्ठिया वाचाय विक्खिपन्तीति अमराविक्खेपिनो, अमराविक्खेपिनो एव अमराविक्खेपिका। अथ वा अमरा नाम मच्छजाति, सा उम्मुज्‍जननिमुज्‍जनादिवसेन उदके सन्धावमाना गहेतुं न सक्‍का, एवमेव अयम्पि वादो एकस्मिं सभावे अनवट्ठानतो इतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराय विक्खेपो वियाति अमराविक्खेपोति वुच्‍चति। अयञ्हि अमराविक्खेपिको ‘‘इदं कुसल’’न्ति वा ‘‘अकुसल’’न्ति वा पुट्ठो न किञ्‍चि ब्याकरोति। ‘‘इदं कुसल’’न्ति वा पुट्ठो ‘‘एवन्तिपि मे नो’’ति वदति। ततो ‘‘किं अकुसल’’न्ति वुत्ते ‘‘तथातिपि मे नो’’ति वदति। ‘‘किं उभयतो अञ्‍ञथा’’तिपि वुत्ते ‘‘अञ्‍ञथातिपि मे नो’’ति वदति। ततो ‘‘तिविधेनपि न होति, किं ते लद्धी’’ति वुत्ते ‘‘नोतिपि मे नो’’ति वदति। ततो ‘‘किं नो नो ते लद्धी’’ति वुत्ते ‘‘नो नोतिपि मे नो’’ति वदति। एवं विक्खेपमेव आपज्‍जति, एकमेकस्मिम्पि पक्खे न तिट्ठति। ततो ‘‘अत्थि परो लोको’’तिआदिना पुट्ठोपि एवमेव विक्खिपति, न एकस्मिं पक्खे तिट्ठति। सो वुत्तप्पकारो अमराविक्खेपो एतेसमत्थीति अमराविक्खेपिका।

    Amarāvikkhepikāti ettha na marati na upacchijjatīti amarā. Kā sā? ‘‘Evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’’ti (dī. ni. 1.62) evaṃ pavattavādavasena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. ‘‘Evantipi me no’’tiādinā vividho nānappakāro khepo paravādīnaṃ khipanaṃ vikkhepo, amarāya diṭṭhiyā vācāya vā vikkhepo amarāvikkhepo, so etesamatthīti amarāvikkhepikā. Atha vā amarāya diṭṭhiyā vācāya vikkhipantīti amarāvikkhepino, amarāvikkhepino eva amarāvikkhepikā. Atha vā amarā nāma macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkā, evameva ayampi vādo ekasmiṃ sabhāve anavaṭṭhānato ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāya vikkhepo viyāti amarāvikkhepoti vuccati. Ayañhi amarāvikkhepiko ‘‘idaṃ kusala’’nti vā ‘‘akusala’’nti vā puṭṭho na kiñci byākaroti. ‘‘Idaṃ kusala’’nti vā puṭṭho ‘‘evantipi me no’’ti vadati. Tato ‘‘kiṃ akusala’’nti vutte ‘‘tathātipi me no’’ti vadati. ‘‘Kiṃ ubhayato aññathā’’tipi vutte ‘‘aññathātipi me no’’ti vadati. Tato ‘‘tividhenapi na hoti, kiṃ te laddhī’’ti vutte ‘‘notipi me no’’ti vadati. Tato ‘‘kiṃ no no te laddhī’’ti vutte ‘‘no notipi me no’’ti vadati. Evaṃ vikkhepameva āpajjati, ekamekasmimpi pakkhe na tiṭṭhati. Tato ‘‘atthi paro loko’’tiādinā puṭṭhopi evameva vikkhipati, na ekasmiṃ pakkhe tiṭṭhati. So vuttappakāro amarāvikkhepo etesamatthīti amarāvikkhepikā.

    ननु चायं सब्बोपि अमराविक्खेपिको कुसलादयो धम्मे परलोकत्थिकादीनि च यथाभूतं अनवबुज्झमानो तत्थ तत्थ पञ्हं पुट्ठो पुच्छाय विक्खेपनमत्तं आपज्‍जति, तस्स कथं दिट्ठिगतिकभावो। न हि अवत्तुकामस्स विय पुच्छितं अजानन्तस्स विक्खेपकरणमत्तेन दिट्ठिगतिकता युत्ताति? वुच्‍चते – न हेव खो पुच्छाय विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता, अथ खो मिच्छाभिनिवेसवसेन सस्सताभिनिवेसतो। मिच्छाभिनिविट्ठोयेव हि पुग्गलो मन्दबुद्धिताय कुसलादिधम्मे परलोकत्थिकादीनि च याथावतो असम्पटिपज्‍जमानो अत्तना अविञ्‍ञातस्स अत्थस्स परं विञ्‍ञापेतुं असक्‍कुणेय्यताय मुसावादादिभयेन च विक्खेपं आपज्‍जतीति। तथा च वुत्तं ‘‘सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो’’ति। अथ वा पुञ्‍ञपापानं तब्बिपाकानञ्‍च अनवबोधेन असद्दहनेन च तब्बिसयाय पुच्छाय विक्खेपकरणंयेव सुन्दरन्ति खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्‍ना विसुंयेव चेसा एका दिट्ठि सत्तभङ्गदिट्ठि वियाति दट्ठब्बं। ततोयेव च वुत्तं ‘‘परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचा चा’’ति।

    Nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme paralokatthikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitaṃ ajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena sassatābhinivesato. Micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokatthikādīni ca yāthāvato asampaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā ca vuttaṃ ‘‘satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti. Atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyeva cesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tatoyeva ca vuttaṃ ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā’’ti.

    अधिच्‍चसमुप्पन्‍निकाति एत्थ अधिच्‍च यदिच्छकं यं किञ्‍चि कारणं विना समुप्पन्‍नो अत्ता च लोको चाति दस्सनं अधिच्‍चसमुप्पन्‍नं। अत्तलोकसञ्‍ञितानञ्हि खन्धानं अधिच्‍चुप्पत्तिआकारारम्मणं दस्सनं तदाकारसन्‍निस्सयवसेन पवत्तितो तदाकारसहचरितताय च अधिच्‍चसमुप्पन्‍नन्ति वुच्‍चति यथा ‘‘मञ्‍चा घोसन्ति, कुन्ता पचरन्ती’’ति च। तं एतेसमत्थीति अधिच्‍चसमुप्पन्‍निका।

    Adhiccasamuppannikāti ettha adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ vinā samuppanno attā ca loko cāti dassanaṃ adhiccasamuppannaṃ. Attalokasaññitānañhi khandhānaṃ adhiccuppattiākārārammaṇaṃ dassanaṃ tadākārasannissayavasena pavattito tadākārasahacaritatāya ca adhiccasamuppannanti vuccati yathā ‘‘mañcā ghosanti, kuntā pacarantī’’ti ca. Taṃ etesamatthīti adhiccasamuppannikā.

    सञ्‍ञीवादाति सञ्‍ञी वादो एतेसमत्थीति सञ्‍ञीवादा ‘‘बुद्धं अस्स अत्थीति बुद्धो’’ति यथा। अथ वा सञ्‍ञीति पवत्तो वादो सञ्‍ञीसहचरणनयेन। सञ्‍ञी वादो येसं ते सञ्‍ञीवादा। ‘‘रूपी अत्ता होति अरोगो परं मरणा, सञ्‍ञीति नं पञ्‍ञपेन्ति, अरूपी अत्ता होति, रूपी च अरूपी च अत्ता होति, नेव रूपी नारूपी च अत्ता होति। अन्तवा अत्ता होति, अनन्तवा अत्ता होति, अन्तवा च अनन्तवा च अत्ता होति, नेवन्तवा नानन्तवा अत्ता होति। एकत्तसञ्‍ञी अत्ता होति, नानत्तसञ्‍ञी अत्ता होति। परित्तसञ्‍ञी अत्ता होति, अप्पमाणसञ्‍ञी अत्ता होति। एकन्तसुखी अत्ता होति, एकन्तदुक्खी अत्ता होति। सुखदुक्खी अत्ता होति, अदुक्खमसुखी अत्ता होति अरोगो परं मरणा, सञ्‍ञीति नं पञ्‍ञपेन्ती’’ति (दी॰ नि॰ १.७६) एवं सोळसविधेन विभत्तवादानमेतं अधिवचनं।

    Saññīvādāti saññī vādo etesamatthīti saññīvādā ‘‘buddhaṃ assa atthīti buddho’’ti yathā. Atha vā saññīti pavatto vādo saññīsahacaraṇanayena. Saññī vādo yesaṃ te saññīvādā. ‘‘Rūpī attā hoti arogo paraṃ maraṇā, saññīti naṃ paññapenti, arūpī attā hoti, rūpī ca arūpī ca attā hoti, neva rūpī nārūpī ca attā hoti. Antavā attā hoti, anantavā attā hoti, antavā ca anantavā ca attā hoti, nevantavā nānantavā attā hoti. Ekattasaññī attā hoti, nānattasaññī attā hoti. Parittasaññī attā hoti, appamāṇasaññī attā hoti. Ekantasukhī attā hoti, ekantadukkhī attā hoti. Sukhadukkhī attā hoti, adukkhamasukhī attā hoti arogo paraṃ maraṇā, saññīti naṃ paññapentī’’ti (dī. ni. 1.76) evaṃ soḷasavidhena vibhattavādānametaṃ adhivacanaṃ.

    असञ्‍ञीवादा नेवसञ्‍ञीनासञ्‍ञीवादा च सञ्‍ञीवादे वुत्तनयेनेव वेदितब्बा। केवलञ्हि ‘‘सञ्‍ञी अत्ता’’ति गण्हन्तानं वसेन सञ्‍ञीवादा वुत्ता, ‘‘असञ्‍ञी’’ति च ‘‘नेवसञ्‍ञीनासञ्‍ञी’’ति च गण्हन्तानं वसेन असञ्‍ञीवादा च नेवसञ्‍ञीनासञ्‍ञीवादा च वुत्ताति वेदितब्बा। तत्थ असञ्‍ञीवादा ‘‘रूपी अत्ता होति अरोगो परं मरणा, असञ्‍ञीति नं पञ्‍ञपेन्ति, अरूपी अत्ता होति, रूपी च अरूपी च अत्ता होति, नेव रूपी नारूपी अत्ता होति। अन्तवा अत्ता होति, अनन्तवा अत्ता होति, अन्तवा च अनन्तवा च अत्ता होति, नेवन्तवा नानन्तवा अत्ता होति अरोगो परं मरणा, असञ्‍ञीति नं पञ्‍ञपेन्ती’’ति एवं अट्ठविधेन विभत्ता। नेवसञ्‍ञीनासञ्‍ञीवादापि एवमेव ‘‘रूपी अत्ता होति अरोगो परं मरणा, नेवसञ्‍ञीनासञ्‍ञीति नं पञ्‍ञपेन्ती’’तिआदिना (दी॰ नि॰ १.८२) अट्ठविधेन विभत्ताति वेदितब्बा।

    Asaññīvādā nevasaññīnāsaññīvādā ca saññīvāde vuttanayeneva veditabbā. Kevalañhi ‘‘saññī attā’’ti gaṇhantānaṃ vasena saññīvādā vuttā, ‘‘asaññī’’ti ca ‘‘nevasaññīnāsaññī’’ti ca gaṇhantānaṃ vasena asaññīvādā ca nevasaññīnāsaññīvādā ca vuttāti veditabbā. Tattha asaññīvādā ‘‘rūpī attā hoti arogo paraṃ maraṇā, asaññīti naṃ paññapenti, arūpī attā hoti, rūpī ca arūpī ca attā hoti, neva rūpī nārūpī attā hoti. Antavā attā hoti, anantavā attā hoti, antavā ca anantavā ca attā hoti, nevantavā nānantavā attā hoti arogo paraṃ maraṇā, asaññīti naṃ paññapentī’’ti evaṃ aṭṭhavidhena vibhattā. Nevasaññīnāsaññīvādāpi evameva ‘‘rūpī attā hoti arogo paraṃ maraṇā, nevasaññīnāsaññīti naṃ paññapentī’’tiādinā (dī. ni. 1.82) aṭṭhavidhena vibhattāti veditabbā.

    उच्छेदवादाति ‘‘अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्‍जति विनस्सति, न होति परं मरणा’’ति (दी॰ नि॰ १.८५) एवमादिना नयेन पवत्तं उच्छेददस्सनं उच्छेदो सहचरणनयेन। उच्छेदो वादो येसं ते उच्छेदवादा, उच्छेदवादो वा एतेसमत्थीति उच्छेदवादा, उच्छेदं वदन्तीति वा उच्छेदवादा।

    Ucchedavādāti ‘‘ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti (dī. ni. 1.85) evamādinā nayena pavattaṃ ucchedadassanaṃ ucchedo sahacaraṇanayena. Ucchedo vādo yesaṃ te ucchedavādā, ucchedavādo vā etesamatthīti ucchedavādā, ucchedaṃ vadantīti vā ucchedavādā.

    दिट्ठधम्मनिब्बानवादाति एत्थ दिट्ठधम्मो नाम दस्सनभूतेन ञाणेन उपलद्धधम्मो, पच्‍चक्खधम्मोति अत्थो। तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं। दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमन्ति अत्थो। तं वदन्तीति दिट्ठधम्मनिब्बानवादा। ते पन ‘‘यतो खो भो अयं अत्ता पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, एत्तावता खो भो अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति (दी॰ नि॰ १.९४) एवमादिना नयेन दिट्ठेव धम्मे निब्बानं पञ्‍ञपेन्ति। ते हि मन्धातुकामगुणसदिसे मानुसके कामगुणे, परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसे दिब्बे च कामगुणे उपगतानं दिट्ठेव धम्मे निब्बानप्पत्तिं वदन्ति।

    Diṭṭhadhammanibbānavādāti ettha diṭṭhadhammo nāma dassanabhūtena ñāṇena upaladdhadhammo, paccakkhadhammoti attho. Tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā. Te pana ‘‘yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī’’ti (dī. ni. 1.94) evamādinā nayena diṭṭheva dhamme nibbānaṃ paññapenti. Te hi mandhātukāmaguṇasadise mānusake kāmaguṇe, paranimmitavasavattidevarājassa kāmaguṇasadise dibbe ca kāmaguṇe upagatānaṃ diṭṭheva dhamme nibbānappattiṃ vadanti.

    विभज्‍जवादीति वेरञ्‍जकण्डे आगतनयेनेव वेनयिकादिभावं विभज्‍ज वदतीति विभज्‍जवादी।

    Vibhajjavādīti verañjakaṇḍe āgatanayeneva venayikādibhāvaṃ vibhajja vadatīti vibhajjavādī.

    तत्थ हि भगवता ‘‘अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्सा’’तिआदिं वत्वा ‘‘नो च खो यं त्वं सन्धाय वदेसी’’तिआदिना वेरञ्‍जब्राह्मणस्स अत्तनो वेनयिकादिभावो विभज्‍ज वुत्तोति। अपिच सोमनस्सादीनं चीवरादीनञ्‍च सेवितब्बासेवितब्बभावं विभज्‍ज वदतीति विभज्‍जवादी, सस्सतुच्छेदवादे वा विभज्‍ज वदतीति विभज्‍जवादी, ‘‘सस्सतो अत्ता च लोको चा’’तिआदीनं ठपनीयानं पञ्हानं ठपनतो रागादिखयसङ्खातस्स सस्सतस्स रागादिकायदुच्‍चरितादिउच्छेदस्स वचनतो विभज्‍जवादी, सस्सतुच्छेदभूते उभो अन्ते अनुपग्गम्म मज्झिमपटिपदाभूतस्स पटिच्‍चसमुप्पादस्स देसनतो विभज्‍जवादी, भगवा। परप्पवादं मद्दन्तोति तस्मिं ततियसङ्गीतिकाले उप्पन्‍नं वादं, ततो पट्ठाय याव सद्धम्मन्तरधाना आयतिं उप्पज्‍जनकवादञ्‍च सन्धाय वुत्तं। तस्मिञ्हि समागमे अयं थेरो यानि च तदा उप्पन्‍नानि वत्थूनि, यानि च आयतिं उप्पज्‍जिस्सन्ति, सब्बेसम्पि तेसं पटिबाहनत्थं सत्थारा दिन्‍ननयवसेनेव तथागतेन ठपितमातिकं विभजन्तो सकवादे पञ्‍च सुत्तसतानि, परवादे पञ्‍चाति सुत्तसहस्सं आहरित्वा तदा उप्पन्‍नवादस्स मद्दनतो परप्पवादमद्दनं आयतिं उप्पज्‍जनकवादानं पटिसेधनलक्खणभावतो आयतिं पटिसेधलक्खणं कथावत्थुप्पकरणं अकासि।

    Tattha hi bhagavatā ‘‘ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassā’’tiādiṃ vatvā ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’tiādinā verañjabrāhmaṇassa attano venayikādibhāvo vibhajja vuttoti. Apica somanassādīnaṃ cīvarādīnañca sevitabbāsevitabbabhāvaṃ vibhajja vadatīti vibhajjavādī, sassatucchedavāde vā vibhajja vadatīti vibhajjavādī, ‘‘sassato attā ca loko cā’’tiādīnaṃ ṭhapanīyānaṃ pañhānaṃ ṭhapanato rāgādikhayasaṅkhātassa sassatassa rāgādikāyaduccaritādiucchedassa vacanato vibhajjavādī, sassatucchedabhūte ubho ante anupaggamma majjhimapaṭipadābhūtassa paṭiccasamuppādassa desanato vibhajjavādī, bhagavā. Parappavādaṃ maddantoti tasmiṃ tatiyasaṅgītikāle uppannaṃ vādaṃ, tato paṭṭhāya yāva saddhammantaradhānā āyatiṃ uppajjanakavādañca sandhāya vuttaṃ. Tasmiñhi samāgame ayaṃ thero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni, paravāde pañcāti suttasahassaṃ āharitvā tadā uppannavādassa maddanato parappavādamaddanaṃ āyatiṃ uppajjanakavādānaṃ paṭisedhanalakkhaṇabhāvato āyatiṃ paṭisedhalakkhaṇaṃ kathāvatthuppakaraṇaṃ akāsi.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    ततियसङ्गीतिकथावण्णना समत्ता।

    Tatiyasaṅgītikathāvaṇṇanā samattā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact