Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    बालकलोणकगमनकथावण्णना

    Bālakaloṇakagamanakathāvaṇṇanā

    ४६५. बालकलोणकारगामोति उपालिगहपतिस्स एवंनामको भोगगामो। तेनुपसङ्कमीति धम्मसेनापतिमहामोग्गल्‍लानत्थेरेसु वा असीतिमहासावकेसु वा अन्तमसो धम्मभण्डागारिकं आनन्दत्थेरम्पि कञ्‍चि अनामन्तेत्वा सयमेव पत्तचीवरमादाय अनीकनिस्सटो हत्थी विय यूथनिस्सटो काळसीहो विय वातच्छिन्‍नो वलाहको विय च एककोव उपसङ्कमि। कस्मा उपसङ्कमि? गणे किरस्स आदीनवं दिस्वा एकविहारिं भिक्खुं पस्सितुकामता उदपादि, तस्मा सीतादिपीळितो उण्हादिं पत्थयमानो विय उपसङ्कमि। अथ वा भगवता सो आदीनवो पगेव परिञ्‍ञातो, न तेन सत्था निब्बिन्‍नो, तस्मिं पन अन्तोवस्से केचि बुद्धवेनेय्या नाहेसुं, तेन अञ्‍ञत्थ गमनं तेसं भिक्खूनं दमनुपायोति पालिलेय्यकं उद्दिस्स गच्छन्तो एकविहारिं आयस्मन्तं भगुं सम्पहंसेतुं तत्थ गतो। एवं गते च सत्थरि पञ्‍चसता भिक्खू आयस्मन्तं आनन्दं आहंसु ‘‘आवुसो आनन्द सत्था एककोव गतो, मयं अनुबन्धिस्सामा’’ति। ‘‘आवुसो, यदा भगवा सामं सेनासनं संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं अदुतियो गच्छति, तदा एकचारिकं चरितुं भगवतो अज्झासयो, सावकेन नाम सत्थु अज्झासयानुरूपं पटिपज्‍जितब्बं, तस्मा न इमेसु दिवसेसु भगवा अनुगन्तब्बो’’ति निवारेसि, सयम्पि नानुगञ्छि। धम्मिया कथायाति एकीभावे आनिसंसपटिसंयुत्ताय धम्मकथाय।

    465.Bālakaloṇakāragāmoti upāligahapatissa evaṃnāmako bhogagāmo. Tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā antamaso dhammabhaṇḍāgārikaṃ ānandattherampi kañci anāmantetvā sayameva pattacīvaramādāya anīkanissaṭo hatthī viya yūthanissaṭo kāḷasīho viya vātacchinno valāhako viya ca ekakova upasaṅkami. Kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādipīḷito uṇhādiṃ patthayamāno viya upasaṅkami. Atha vā bhagavatā so ādīnavo pageva pariññāto, na tena satthā nibbinno, tasmiṃ pana antovasse keci buddhaveneyyā nāhesuṃ, tena aññattha gamanaṃ tesaṃ bhikkhūnaṃ damanupāyoti pālileyyakaṃ uddissa gacchanto ekavihāriṃ āyasmantaṃ bhaguṃ sampahaṃsetuṃ tattha gato. Evaṃ gate ca satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu ‘‘āvuso ānanda satthā ekakova gato, mayaṃ anubandhissāmā’’ti. ‘‘Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacārikaṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo’’ti nivāresi, sayampi nānugañchi. Dhammiyā kathāyāti ekībhāve ānisaṃsapaṭisaṃyuttāya dhammakathāya.

    बालकलोणकगमनकथावण्णना निट्ठिता।

    Bālakaloṇakagamanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७३. बालकलोणकगमनकथा • 273. Bālakaloṇakagamanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact