Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पाचीनवंसदायगमनकथावण्णना

    Pācīnavaṃsadāyagamanakathāvaṇṇanā

    ४६६. येन पाचीनवंसदायोति तत्थ कस्मा उपसङ्कमि? यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे, उण्हेन फुट्ठस्स सीते, दुक्खितस्स सुखे अभिरुचि उप्पज्‍जति, एवमेव भगवतो कोसम्बके भिक्खू अञ्‍ञमञ्‍ञं विवादापन्‍ने असमग्गवासं वसन्ते, समग्गवासं वसन्ते आवज्‍जेन्तस्स इमे तयो कुलपुत्ता आपाथमागमिंसु, अथ नेसं पग्गण्हितुकामो उपसङ्कमि ‘‘एवायं पटिपत्तिअनुक्‍कमेन कोसम्बकानं भिक्खूनं विनयनूपायो होती’’ति। विहरन्तीति सामग्गिरसं अनुभवमाना विहरन्ति।

    466.Yena pācīnavaṃsadāyoti tattha kasmā upasaṅkami? Yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, uṇhena phuṭṭhassa sīte, dukkhitassa sukhe abhiruci uppajjati, evameva bhagavato kosambake bhikkhū aññamaññaṃ vivādāpanne asamaggavāsaṃ vasante, samaggavāsaṃ vasante āvajjentassa ime tayo kulaputtā āpāthamāgamiṃsu, atha nesaṃ paggaṇhitukāmo upasaṅkami ‘‘evāyaṃ paṭipattianukkamena kosambakānaṃ bhikkhūnaṃ vinayanūpāyo hotī’’ti. Viharantīti sāmaggirasaṃ anubhavamānā viharanti.

    दायपालोति (म॰ नि॰ अट्ठ॰ १.३२५) अरञ्‍ञपालो। सो अरञ्‍ञं यथा इच्छितिच्छितप्पदेसेन मनुस्सा पविसित्वा तत्थ पुप्फं वा फलं वा निय्यासं वा दब्बसम्भारं वा न हरन्ति, एवं वतिया परिक्खित्तस्स अरञ्‍ञस्स योजिते द्वारे निसीदित्वा अरञ्‍ञं रक्खति, तस्मा ‘‘दायपालो’’ति वुत्तो। अत्तकामरूपा विहरन्तीति अत्तनो हितं कामयमानसभावा हुत्वा विहरन्ति। यो हि इमस्मिं सासने पब्बजित्वापि वेज्‍जकम्मदूतकम्मपहिणगमनादीनं वसेन एकवीसतिअनेसनाहि जीविकं कप्पेति, अयं न अत्तकामरूपो नाम। यो पन इमस्मिं सासने पब्बजित्वा एकवीसतिअनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायधुतङ्गं अधिट्ठाय अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा गामन्तं पहाय अरञ्‍ञं पविसित्वा समापत्तियो निब्बत्तेत्वा विपस्सनाय कम्मं कुरुमानो विचरति, अयं अत्तकामो नाम। तेपि तयो कुलपुत्ता एवरूपा अहेसुं। तेन वुत्तं ‘‘अत्तकामरूपा विहरन्ती’’ति।

    Dāyapāloti (ma. ni. aṭṭha. 1.325) araññapālo. So araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa araññassa yojite dvāre nisīditvā araññaṃ rakkhati, tasmā ‘‘dāyapālo’’ti vutto. Attakāmarūpā viharantīti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno vicarati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ ‘‘attakāmarūpā viharantī’’ti.

    मा तेसं अफासुमकासीति तेसं अफासुकं मा अकासीति भगवन्तं वारेसि। एवं किरस्स अहोसि ‘‘इमे कुलपुत्ता समग्गा विहरन्ति, एकच्‍चस्स च गतट्ठाने भण्डनकलहविवादा वत्तन्ति, तिखिणसिङ्गो चण्डगोणो विय ओविज्झन्तो विचरति, अथेकमग्गेन द्विन्‍नं गमनं न होति, कदाचि अयम्पि एवं करोन्तो इमेसं कुलपुत्तानं समग्गवासं भिन्देय्य, पासादिको च पनेस सुवण्णवण्णो रसगिद्धो मञ्‍ञे, गतकालतो पट्ठाय पणीतदायकानं अत्तनो उपट्ठाकानं वण्णकथनादीहि इमेसं कुलपुत्तानं अप्पमादविहारं भिन्देय्य, वसनट्ठानानि चापि एतेसं कुलपुत्तानं निबद्धानि परिच्छिन्‍नानि तिस्सोव पण्णसाला तयो चङ्कमा तीणि दिवाट्ठानानि तीणि मञ्‍चपीठानि, अयं पन समणो महाकायो वुड्ढतरो मञ्‍ञे भविस्सति, सो अकाले इमे कुलपुत्ते सेनासना वुट्ठपेस्सति, एवं सब्बथापि एतेसं अफासु भविस्सती’’ति। तं अनिच्छन्तो ‘‘मा तेसं अफासुमकासी’’ति भगवन्तं वारेति।

    Mā tesaṃ aphāsumakāsīti tesaṃ aphāsukaṃ mā akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi ‘‘ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya, pāsādiko ca panesa suvaṇṇavaṇṇo rasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānaṃ vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya, vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tissova paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni, ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati, so akāle ime kulaputte senāsanā vuṭṭhapessati, evaṃ sabbathāpi etesaṃ aphāsu bhavissatī’’ti. Taṃ anicchanto ‘‘mā tesaṃ aphāsumakāsī’’ti bhagavantaṃ vāreti.

    किं पनेस जानन्तो वारेसि अजानन्तोति? अजानन्तो। सम्मासम्बुद्धो हि नाम यदा अनेकभिक्खुसहस्सपरिवारो ब्यामप्पभाय असीतिअनुब्यञ्‍जनेहि द्वत्तिंसमहापुरिसलक्खणसिरिया च बुद्धानुभावं दस्सेन्तो विचरति, तदा ‘‘को एसो’’ति अपुच्छित्वाव जानितब्बो होति। तदा पन भगवा ‘‘मास्सु कोचि मम बुद्धानुभावं अञ्‍ञासी’’ति तथारूपेन इद्धाभिसङ्खारेन सब्बम्पि तं बुद्धानुभावं चीवरगब्भेन विय पटिच्छादेत्वा वलाहकगब्भेन पटिच्छन्‍नो पुण्णचन्दो विय सयमेव पत्तचीवरमादाय अञ्‍ञातकवेसेन अगमासि। इति तं अजानन्तोव दायपालो वारेसि।

    Kiṃ panesa jānanto vāresi ajānantoti? Ajānanto. Sammāsambuddho hi nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ‘‘ko eso’’ti apucchitvāva jānitabbo hoti. Tadā pana bhagavā ‘‘māssu koci mama buddhānubhāvaṃ aññāsī’’ti tathārūpena iddhābhisaṅkhārena sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena viya paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti taṃ ajānantova dāyapālo vāresi.

    एतदवोचाति थेरो किर ‘‘मा समणा’’ति दायपालस्स कथं सुत्वा चिन्तेसि ‘‘मयं तयो जना इध विहराम, अञ्‍ञो पब्बजितो नाम नत्थि, अयञ्‍च दायपालो पब्बजितेन विय सद्धिं कथेति, को नु खो भविस्सती’’ति दिवाट्ठानतो उट्ठाय द्वारे ठत्वा मग्गं ओलोकेन्तो भगवन्तं अद्दस। भगवापि थेरस्स सह दस्सनेनेव सरीरोभासं मुञ्‍चि, असीतिअनुब्यञ्‍जनविराजिता ब्यामप्पभा पसारितसुवण्णपटो विय विरोचित्थ। थेरो ‘‘अयं दायपालो फणकतआसीविसं गीवाय गहेतुं हत्थं पसारेन्तो विय लोके अग्गपुग्गलेन सद्धिं कथेन्तोव न जानाति, अञ्‍ञतरभिक्खुना विय सद्धिं कथेती’’ति निवारेन्तो एतं ‘‘मावुसो, दायपाला’’तिआदिवचनं अवोच।

    Etadavocāti thero kira ‘‘mā samaṇā’’ti dāyapālassa kathaṃ sutvā cintesi ‘‘mayaṃ tayo janā idha viharāma, añño pabbajito nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī’’ti divāṭṭhānato uṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero ‘‘ayaṃ dāyapālo phaṇakataāsīvisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī’’ti nivārento etaṃ ‘‘māvuso, dāyapālā’’tiādivacanaṃ avoca.

    तेनुपसङ्कमीति कस्मा भगवतो पच्‍चुग्गमनं अकत्वाव उपसङ्कमि? एवं किरस्स अहोसि ‘‘मयं तयो जना समग्गवासं वसाम, सचाहं एककोव पच्‍चुग्गमनं करिस्सामि, समग्गवासो नाम न भविस्सति, पियमित्ते गहेत्वाव पच्‍चुग्गमनं करिस्सामि। यथा च भगवा मय्हं पियो, एवं सहायानम्पि मे पियो’’ति तेहि सद्धिं पच्‍चुग्गमनं कातुकामो सयं अकत्वा उपसङ्कमि। केचि पन ‘‘तेसं थेरानं पण्णसालद्वारे चङ्कमनकोटिया भगवतो आगमनमग्गो होति, तस्मा थेरो तेसं सञ्‍ञं ददमानोव गतो’’ति वदन्ति। अभिक्‍कमथाति इतो आगच्छथ। पादे पक्खालेसीति विकसितपदुमसन्‍निभेहि जालहत्थेहि मणिवण्णं उदकं गहेत्वा सुवण्णवण्णेसु पिट्ठिपादेसु उदकं आसिञ्‍चित्वा पादेन पादं घंसेन्तो पक्खालेसि। बुद्धानं काये रजोजल्‍लं नाम न उपलिम्पति, कस्मा पक्खालेसीति? सरीरस्स उतुग्गहणत्थं तेसञ्‍च चित्तसम्पहंसनत्थं। अम्हेहि अभिहटेन उदकेन भगवा पादे पक्खालेसि, परिभोगं अकासीति तेसं भिक्खूनं बलवसोमनस्सवसेन चित्तं पीणितं होति, तस्मा पक्खालेसि।

    Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvāva upasaṅkami? Evaṃ kirassa ahosi ‘‘mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissati, piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyo’’ti tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvā upasaṅkami. Keci pana ‘‘tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gato’’ti vadanti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakaṃ āsiñcitvā pādena pādaṃ ghaṃsento pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi.

    आयस्मन्तं अनुरुद्धं भगवा एतदवोचाति सो किर तेसं वुड्ढतरो, तस्स सङ्गहे कते सेसानं कतोव होतीति थेरञ्‍ञेव एतं ‘‘कच्‍चि वो अनुरुद्धा’’तिआदिवचनं अवोच। अनुरुद्धाति वा एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितब्बत्ता, एवञ्‍च कत्वा बहुवचननिद्देसो च समत्थितो होति। कच्‍चीति पुच्छनत्थे निपातो। वोति सामिवचनं। इदं वुत्तं होति – कच्‍चि अनुरुद्धा तुम्हाकं खमनीयं, इरियापथो वो खमति, कच्‍चि यापनीयं, कच्‍चि वो जीवितं यापेति घटियति, कच्‍चि पिण्डकेन न किलमथ, कच्‍चि तुम्हाकं सुलभपिण्डं, सम्पत्ते वो दिस्वा मनुस्सा उळुङ्कयागुं वा कटच्छुभिक्खं वा दातब्बं मञ्‍ञन्तीति भिक्खाचारवत्तं पुच्छति। कस्मा? यस्मा पच्‍चयेन अकिलमन्तेन सक्‍का समणधम्मो कातुं, वत्तमेव वा एतं पब्बजितानं।

    Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro, tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ ‘‘kacci vo anuruddhā’’tiādivacanaṃ avoca. Anuruddhāti vā ekasesanayena vuttaṃ virūpekasesassapi icchitabbattā, evañca katvā bahuvacananiddeso ca samatthito hoti. Kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati, kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati, kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Yasmā paccayena akilamantena sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ.

    अथ तेन पटिवचने दिन्‍ने ‘‘अनुरुद्धा तुम्हे राजपब्बजिता महापुञ्‍ञा, मनुस्सा तुम्हाकं अरञ्‍ञे वसन्तानं अदत्वा कस्स अञ्‍ञस्स दातब्बं मञ्‍ञिस्सन्ति, तुम्हे पन एतं भुञ्‍जित्वा किं नु खो मिगपोतका विय अञ्‍ञमञ्‍ञं घट्टेन्ता विहरथ, उदाहु सामग्गिभावो वो अत्थी’’ति सामग्गिरसं पुच्छन्तो ‘‘कच्‍चि पन वो अनुरुद्धा समग्गा’’तिआदिमाह। तत्थ खीरोदकीभूताति यथा खीरञ्‍च उदकञ्‍च अञ्‍ञमञ्‍ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, कच्‍चि एवं सामग्गिवसेन एकत्तुपगतचित्तुप्पादा विहरथाति पुच्छति। पियचक्खूहीति मेत्तचित्तं पच्‍चुपट्ठापेत्वा ओलोकनतो पियभावदीपकानि चक्खूनि पियचक्खूनि नाम, ‘‘कच्‍चि तथारूपेहि चक्खूहि अञ्‍ञमञ्‍ञं पस्सन्ता विहरथा’’ति पुच्छति। तग्घाति एकंसत्थे निपातो, एकंसेन मयं भन्तेति वुत्तं होति। यथा कथं पनाति एत्थ यथाति निपातमत्तं, कथन्ति कारणपुच्छा, कथं पन तुम्हे एवं विहरथ, केन कारणेन विहरथ, तं मे कारणं ब्रूहीति वुत्तं होति।

    Atha tena paṭivacane dinne ‘‘anuruddhā tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ ghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī’’ti sāmaggirasaṃ pucchanto ‘‘kacci pana vo anuruddhā samaggā’’tiādimāha. Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattupagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhāpetvā olokanato piyabhāvadīpakāni cakkhūni piyacakkhūni nāma, ‘‘kacci tathārūpehi cakkhūhi aññamaññaṃ passantā viharathā’’ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ, kathanti kāraṇapucchā, kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūhīti vuttaṃ hoti.

    मेत्तं कायकम्मन्ति मेत्तचित्तवसेन पवत्तं कायकम्मं। आवि चेव रहो चाति सम्मुखा चेव परम्मुखा च। इतरेसुपि एसेव नयो। तत्थ सम्मुखा कायवचीकम्मानि सहवासे लब्भन्ति, इतरानि विप्पवासे, मनोकम्मं सब्बत्थ लब्भति। यञ्हि सहेव वसन्तेसु एकेन मञ्‍चपीठं वा दारुभण्डं वा मत्तिकाभण्डं वा बहि दुन्‍निक्खित्तं होति, तं दिस्वा ‘‘केनिदं वळञ्‍जित’’न्ति अवञ्‍ञं अकत्वा अत्तना दुन्‍निक्खित्तं विय गहेत्वा पटिसामेन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स सम्मुखा मेत्तं कायकम्मं नाम होति। एकस्मिं पक्‍कन्ते तेन दुन्‍निक्खित्तं सेनासनपरिक्खारं तथेव निक्खिपन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स परम्मुखा मेत्तं कायकम्मं नाम होति। सहवसन्तस्स पन थेरेहि सद्धिं मधुरं सम्मोदनीयकथं पटिसन्थारकथं सारणीयकथं धम्मकथं सरभञ्‍ञं साकच्छं पञ्हपुच्छनं पञ्हविस्सज्‍जनन्ति एवमादिकरणे सम्मुखा मेत्तं वचीकम्मं नाम होति। थेरेसु पन पक्‍कन्तेसु ‘‘मय्हं पियसहायो नन्दियत्थेरो किमिलत्थेरो एवं सीलसम्पन्‍नो एवं आचारसम्पन्‍नो’’तिआदिगुणकथने परम्मुखा मेत्तं वचीकम्मं नाम होति। ‘‘मय्हं पियमित्तो नन्दियत्थेरो किमिलत्थेरो अवेरो होतु अब्यापज्‍जो सुखी’’ति एवं समन्‍नाहरतो पन सम्मुखापि परम्मुखापि मेत्तं मनोकम्मं होतियेव।

    Mettaṃkāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo. Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse, manokammaṃ sabbattha labbhati. Yañhi saheva vasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā ‘‘kenidaṃ vaḷañjita’’nti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana therehi saddhiṃ madhuraṃ sammodanīyakathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammakathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu ‘‘mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno evaṃ ācārasampanno’’tiādiguṇakathane parammukhā mettaṃ vacīkammaṃ nāma hoti. ‘‘Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu abyāpajjo sukhī’’ti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

    नाना हि खो नो भन्ते कायाति अयञ्हि कायो पिट्ठं विय मत्तिका विय च ओमद्दित्वा एकतो कातुं न सक्‍का। एकञ्‍च पन मञ्‍ञे चित्तन्ति चित्तं पन नो अत्तनो विय अञ्‍ञमञ्‍ञस्स हितभावेन अविरोधभावेन भेदाभावेन समग्गभावेन एकमेवाति दस्सेति। कथं पनेते सकं चित्तं निक्खिपित्वा इतरेसं चित्तवसेन वत्तिंसूति? एकस्स पत्ते मलं उट्ठहति, एकस्स चीवरं किलिट्ठं होति, एकस्स परिभण्डकम्मं होति। तत्थ यस्स पत्ते मलं उट्ठितं, तेन ‘‘ममावुसो पत्ते मलं उट्ठितं, पचितुं वट्टती’’ति वुत्ते इतरे ‘‘मय्हं चीवरं किलिट्ठं धोवितब्बं, मय्हं परिभण्डं कातब्ब’’न्ति अवत्वा अरञ्‍ञं पविसित्वा दारूनि आहरित्वा भिन्दित्वा पत्तकटाहे बहलतनुमत्तिकाहि लेपं कत्वा पत्तं पचित्वा ततो परं चीवरं वा धोवन्ति, परिभण्डं वा करोन्ति। ‘‘ममावुसो चीवरं किलिट्ठं, धोवितुं वट्टती’’ति ‘‘मम पण्णसाला उक्‍लापा, परिभण्डं कातुं वट्टती’’ति पठमतरं आरोचितेपि एसेव नयो।

    Nānā hi kho no bhante kāyāti ayañhi kāyo piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no attano viya aññamaññassa hitabhāvena avirodhabhāvena bhedābhāvena samaggabhāvena ekamevāti dasseti. Kathaṃ panete sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena ‘‘mamāvuso patte malaṃ uṭṭhitaṃ, pacituṃ vaṭṭatī’’ti vutte itare ‘‘mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabba’’nti avatvā araññaṃ pavisitvā dārūni āharitvā bhinditvā pattakaṭāhe bahalatanumattikāhi lepaṃ katvā pattaṃ pacitvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. ‘‘Mamāvuso cīvaraṃ kiliṭṭhaṃ, dhovituṃ vaṭṭatī’’ti ‘‘mama paṇṇasālā uklāpā, paribhaṇḍaṃ kātuṃ vaṭṭatī’’ti paṭhamataraṃ ārocitepi eseva nayo.

    इदानि तेसं अप्पमादलक्खणं पुच्छन्तो ‘‘कच्‍चि पन वो अनुरुद्धा’’तिआदिमाह। तत्थ वोति निपातमत्तं, पच्‍चत्तवचनं वा, कच्‍चि तुम्हेति अत्थो। अम्हाकन्ति अम्हेसु तीसु जनेसु। पिण्डाय पटिक्‍कमतीति गामे पिण्डाय चरित्वा पच्‍चागच्छति। अवक्‍कारपातिन्ति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेति। यो पच्छाति ते किर थेरा न एकतोव भिक्खाचारं पविसन्ति। फलसमापत्तिरता हेते पातोव सरीरपटिजग्गनं कत्वा वत्तपटिपत्तिं पूरेत्वा सेनासनं पविसित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं अप्पेत्वा निसीदन्ति। तेसु यो पठमतरं निसिन्‍नो अत्तनो कालपरिच्छेदवसेन पठमतरं उट्ठाति, सो पिण्डाय चरित्वा पटिनिवत्तो भत्तकिच्‍चट्ठानं आगन्त्वा जानाति ‘‘द्वे भिक्खू पच्छतो, अहं पठमतरं आगतो’’ति। अथ पत्तं पिदहित्वा आसनपञ्‍ञापनादीनि कत्वा यदि पत्ते पटिवीसमत्तमेव होति, निसीदित्वा भुञ्‍जति, यदि अतिरेकं होति, अवक्‍कारपातियं पक्खिपित्वा पातिं पिधाय भुञ्‍जति, कतभत्तकिच्‍चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा पत्तचीवरं गहेत्वा अत्तनो वसनट्ठानं पविसति।

    Idāni tesaṃ appamādalakkhaṇaṃ pucchanto ‘‘kacci pana vo anuruddhā’’tiādimāha. Tattha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti. Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti. Phalasamāpattiratā hete pātova sarīrapaṭijagganaṃ katvā vattapaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti, so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti ‘‘dve bhikkhū pacchato, ahaṃ paṭhamataraṃ āgato’’ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivīsamattameva hoti, nisīditvā bhuñjati, yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati, katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati.

    दुतियोपि आगन्त्वाव जानाति ‘‘एको पठमं आगतो, एको पच्छतो’’ति। सो सचे पत्ते भत्तं पमाणमेव होति, भुञ्‍जति। सचे मन्दं, अवक्‍कारपातितो गहेत्वा भुञ्‍जति। सचे अतिरेकं होति, अवक्‍कारपातियं पक्खिपित्वा पमाणमेव भुञ्‍जित्वा पुरिमत्थेरो विय वसनट्ठानं पविसति। ततियोपि आगन्त्वाव जानाति ‘‘द्वे पठमं आगता, अहं पच्छिमो’’ति। सोपि दुतियत्थेरो विय भुञ्‍जित्वा कतभत्तकिच्‍चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा आसनानि उक्खिपित्वा पटिसामेति, पानीयघटे वा परिभोजनीयघटे वा अवसेसउदकं छड्डेत्वा घटे निकुज्‍जित्वा अवक्‍कारपातियं सचे अवसेसभत्तं होति, तं वुत्तनयेन जहित्वा पातिं धोवित्वा पटिसामेति, भत्तग्गं सम्मज्‍जति, सो कचवरं छड्डेत्वा सम्मज्‍जनिं उक्खिपित्वा उपचिकाहि मुत्तट्ठाने ठपेत्वा पत्तचीवरमादाय वसनट्ठानं पविसति। इदं थेरानं बहिविहारे अरञ्‍ञे भत्तकिच्‍चकरणट्ठाने भोजनसालाय वत्तं। इदं सन्धाय ‘‘यो पच्छा’’तिआदि वुत्तं।

    Dutiyopi āgantvāva jānāti ‘‘eko paṭhamaṃ āgato, eko pacchato’’ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti ‘‘dve paṭhamaṃ āgatā, ahaṃ pacchimo’’ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti, pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaudakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati, so kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāya vattaṃ. Idaṃ sandhāya ‘‘yo pacchā’’tiādi vuttaṃ.

    यो पस्सतीतिआदि पन नेसं अन्तोविहारे वत्तन्ति वेदितब्बं। तत्थ वच्‍चघटन्ति आचमनकुम्भिं। रित्तन्ति रित्तकं। तुच्छन्ति तस्सेव वेवचनं। अविसय्हन्ति उक्खिपितुं असक्‍कुणेय्यं अतिभारियं। हत्थविकारेनाति हत्थसञ्‍ञाय। ते किर पानीयघटादीसु यंकिञ्‍चि तुच्छकं गहेत्वा पोक्खरणिं गन्त्वा अन्तो च बहि च धोवित्वा उदकं परिस्सावेत्वा तीरे ठपेत्वा अञ्‍ञं भिक्खुं हत्थविकारेन आमन्तेन्ति, ओदिस्स वा अनोदिस्स वा सद्दं न करोन्ति। कस्मा ओदिस्स न करोन्ति? तञ्हि भिक्खुं सद्दो बाधेय्याति। कस्मा अनोदिस्स न करोन्ति? अनोदिस्स सद्दे दिन्‍ने ‘‘अहं पुरे, अहं पुरे’’ति द्वेपि निक्खमेय्युं। ततो द्वीहि कत्तब्बकम्मे ततियस्स कम्मच्छेदो भवेय्य। संयतपदसद्दो पन हुत्वा अपरस्स भिक्खुनो दिवाट्ठानसन्तिकं गन्त्वा तेन दिट्ठभावं ञत्वा हत्थसञ्‍ञं करोति, ताय सञ्‍ञाय इतरो आगच्छति, ततो द्वे जना हत्थेन हत्थं संसिब्बन्ता द्वीसु हत्थेसु ठपेत्वा उट्ठापेन्ति। तं सन्धायाह ‘‘हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेमा’’ति।

    Yopassatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa na karonti? Tañhi bhikkhuṃ saddo bādheyyāti. Kasmā anodissa na karonti? Anodissa sadde dinne ‘‘ahaṃ pure, ahaṃ pure’’ti dvepi nikkhameyyuṃ. Tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā uṭṭhāpenti. Taṃ sandhāyāha ‘‘hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpemā’’ti.

    पञ्‍चाहिकं खो पनाति चातुद्दसे पन्‍नरसे अट्ठमियन्ति इदं ताव पकतिधम्मस्सवनमेव, तं अखण्डं कत्वा पञ्‍चमे पञ्‍चमे दिवसे द्वे थेरा नातिविकाले नहायित्वा अनुरुद्धत्थेरस्स वसनट्ठानं गच्छन्ति। तत्थ तयोपि निसीदित्वा तिण्णं पिटकानं अञ्‍ञतरस्मिं अञ्‍ञमञ्‍ञं पञ्हं पुच्छन्ति, अञ्‍ञमञ्‍ञं विस्सज्‍जेन्ति। तेसं एवं करोन्तानंयेव अरुणं उग्गच्छति। तं सन्धायेतं वुत्तं। एत्तावता थेरेन भगवता अप्पमादलक्खणं पुच्छितेन पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्‍जितं होति। अञ्‍ञेसञ्हि भिक्खूनं भिक्खाचारपविसनकालो निक्खमनकालो निवासनपरिवत्तनं चीवरपारुपनं अन्तोगामे पिण्डाय चरणं धम्मकथनं अनुमोदनं अन्तोगामतो निक्खमित्वा भत्तकिच्‍चकरणं पत्तधोवनं पत्तओसापनं पत्तचीवरपटिसामनन्ति पपञ्‍चकरणट्ठानानि एतानि। तस्मा थेरो ‘‘अम्हाकं एत्तकं ठानं मुञ्‍चित्वा विस्सट्ठकथापवत्तनेन कम्मट्ठाने पमज्‍जनट्ठानानि, तत्थापि मयं, भन्ते, कम्मट्ठानविरुद्धं न पटिपज्‍जामा’’ति अञ्‍ञेसं पमादट्ठानेसुयेव सिखाप्पत्तं अत्तनो अप्पमादलक्खणं विस्सज्‍जेसि। इमिनाव एतानि ठानानि मुञ्‍चित्वा अञ्‍ञत्थ विहारसमापत्तीनं अवळञ्‍जनवसेन पमादकालो नाम अम्हाकं नत्थीति दीपेति।

    Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nahāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti. Tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācārapavisanakālo nikkhamanakālo nivāsanaparivattanaṃ cīvarapārupanaṃ antogāme piṇḍāya caraṇaṃ dhammakathanaṃ anumodanaṃ antogāmato nikkhamitvā bhattakiccakaraṇaṃ pattadhovanaṃ pattaosāpanaṃ pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero ‘‘amhākaṃ ettakaṃ ṭhānaṃ muñcitvā vissaṭṭhakathāpavattanena kammaṭṭhāne pamajjanaṭṭhānāni, tatthāpi mayaṃ, bhante, kammaṭṭhānaviruddhaṃ na paṭipajjāmā’’ti aññesaṃ pamādaṭṭhānesuyeva sikhāppattaṃ attano appamādalakkhaṇaṃ vissajjesi. Imināva etāni ṭhānāni muñcitvā aññattha vihārasamāpattīnaṃ avaḷañjanavasena pamādakālo nāma amhākaṃ natthīti dīpeti.

    पाचीनवंसदायगमनकथावण्णना निट्ठिता।

    Pācīnavaṃsadāyagamanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७४. पाचीनवंसदायगमनकथा • 274. Pācīnavaṃsadāyagamanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कोसम्बकविवादकथावण्णना • Kosambakavivādakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact