Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पालिलेय्यकगमनकथावण्णना

    Pālileyyakagamanakathāvaṇṇanā

    ४६७. धम्मिया कथायाति समग्गवासे आनिसंसपटिसंयुत्ताय धम्मकथाय। अनुपुब्बेन (उदा॰ अट्ठ॰ ३५) चारिकं चरमानोति अनुक्‍कमेन गामनिगमपटिपाटिया चारिकं चरमानो। येन पालिलेय्यकं तदवसरीति एककोव येन पालिलेय्यकगामो, तं अवसरि। पालिलेय्यकगामवासिनोपि पच्‍चुग्गन्त्वा भगवतो दानं दत्वा पालिलेय्यकगामस्स अविदूरे रक्खितवनसण्डो नाम अत्थि, तत्थ भगवतो पण्णसालं कत्वा ‘‘एत्थ भगवा वसतू’’ति याचित्वा वासयिंसु। भद्दसालोति पन तत्थेको मनापो लट्ठिको सालरुक्खो। भगवा तं गामं उपनिस्साय वनसण्डे पण्णसालाय समीपे तस्मिं रुक्खमूले विहासि। तेन वुत्तं ‘‘पालिलेय्यके विहरति रक्खितवनसण्डे भद्दसालमूले’’ति।

    467.Dhammiyākathāyāti samaggavāse ānisaṃsapaṭisaṃyuttāya dhammakathāya. Anupubbena (udā. aṭṭha. 35) cārikaṃ caramānoti anukkamena gāmanigamapaṭipāṭiyā cārikaṃ caramāno. Yena pālileyyakaṃ tadavasarīti ekakova yena pālileyyakagāmo, taṃ avasari. Pālileyyakagāmavāsinopi paccuggantvā bhagavato dānaṃ datvā pālileyyakagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha bhagavā vasatū’’ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo laṭṭhiko sālarukkho. Bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālāya samīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ ‘‘pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle’’ti.

    अथ खो भगवतो रहोगतस्सातिआदि भगवतो विवेकसुखपच्‍चवेक्खणदस्सनं। आकिण्णो न फासु विहासिन्ति सम्बाधप्पत्तो आकिण्णो विहासिं। किं पन भगवतो सम्बाधो अत्थि संसग्गो वाति? नत्थि। न हि कोचि भगवन्तं अनिच्छाय उपसङ्कमितुं सक्‍कोति। दुरासदा हि बुद्धा भगवन्तो सब्बत्थ च अनुपलित्ता, हितेसिताय पन सत्तेसु अनुकम्पं उपादाय ‘‘मुत्तो मोचेस्सामी’’ति पटिञ्‍ञानुरूपं चतुरोघनित्थरणत्थं अट्ठन्‍नं परिसानं अत्तनो सन्तिकं कालेन कालं उपसङ्कमनं अधिवासेति, सयञ्‍च महाकरुणासमुस्साहितो कालञ्‍ञू हुत्वा तत्थ उपसङ्कमीति इदं सब्बबुद्धानं आचिण्णं। नायमिध आकिण्णविहारो अधिप्पेतो, इध पन तेहि कलहकारकेहि कोसम्बकभिक्खूहि सद्धिं एकविहारे वासं विहासि, तदा विनेतब्बाभावतो आकिण्णविहारं कत्वा वुत्तं ‘‘अहं खो पुब्बे आकिण्णो न फासु विहासि’’न्ति। तेनेवाह ‘‘तेहि कोसम्बकेहि भिक्खूहि भण्डनकारकेही’’तिआदि।

    Atha kho bhagavato rahogatassātiādi bhagavato vivekasukhapaccavekkhaṇadassanaṃ. Ākiṇṇo na phāsu vihāsinti sambādhappatto ākiṇṇo vihāsiṃ. Kiṃ pana bhagavato sambādho atthi saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittā, hitesitāya pana sattesu anukampaṃ upādāya ‘‘mutto mocessāmī’’ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamīti idaṃ sabbabuddhānaṃ āciṇṇaṃ. Nāyamidha ākiṇṇavihāro adhippeto, idha pana tehi kalahakārakehi kosambakabhikkhūhi saddhiṃ ekavihāre vāsaṃ vihāsi, tadā vinetabbābhāvato ākiṇṇavihāraṃ katvā vuttaṃ ‘‘ahaṃ kho pubbe ākiṇṇo na phāsu vihāsi’’nti. Tenevāha ‘‘tehi kosambakehi bhikkhūhi bhaṇḍanakārakehī’’tiādi.

    दहरपोतकेहीति दहरेहि हत्थिपोतकेहि, ये भिङ्कातिपि वुच्‍चन्ति। तेहीति हत्थिआदीहि। कद्दमोदकानीति कद्दममिस्सानि उदकानि। ओगाहाति एत्थ ‘‘ओगाह’’न्तिपि पाळि। अस्साति हत्थिनागस्स। उपनिघंसन्तियोति घट्टेन्तियो। उपनिघंसियमानोपि अत्तनो उळारभावेन न कुज्झति, तेन ता घंसन्तियेव। वूपकट्ठोति वूपकट्ठो दूरीभूतो।

    Daharapotakehīti daharehi hatthipotakehi, ye bhiṅkātipi vuccanti. Tehīti hatthiādīhi. Kaddamodakānīti kaddamamissāni udakāni. Ogāhāti ettha ‘‘ogāha’’ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo. Upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā ghaṃsantiyeva. Vūpakaṭṭhoti vūpakaṭṭho dūrībhūto.

    यूथाति हत्थिघटाय। येन भगवा तेनुपसङ्कमीति सो किर हत्थिनागो यूथवासे उक्‍कण्ठितो तं वनसण्डं पविट्ठो। तत्थ भगवन्तं दिस्वा घटसहस्सेन निब्बापितसन्तापो विय निब्बुतो हुत्वा पसन्‍नचित्तो भगवतो सन्तिके अट्ठासि, ततो पट्ठाय वत्तसीसे ठत्वा भद्दसालस्स पण्णसालाय च समन्ततो अप्पहरितं कत्वा साखाभङ्गेन सम्मज्‍जति, भगवतो मुखधोवनं देति, नहानोदकं आहरति, दन्तकट्ठं देति, अरञ्‍ञतो मधुरानि फलाफलानि आहरित्वा सत्थु उपनेति। सत्था तानि परिभुञ्‍जति। तेन वुत्तं ‘‘सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’तिआदि। सो किर सोण्डाय दारूनि आहरित्वा अञ्‍ञमञ्‍ञं घंसित्वा अग्गिं उट्ठापेत्वा दारूनि जालापेत्वा तत्थ पासाणखण्डानि तापेत्वा तानि दण्डकेहि वट्टेत्वा सोण्डियं खिपित्वा उदकस्स तत्तभावं ञत्वा भगवतो सन्तिकं उपगन्त्वा तिट्ठति। भगवा ‘‘हत्थिनागो मम नहानं इच्छती’’ति तत्थ गन्त्वा नहानकिच्‍चं करोति। पानीयेपि एसेव नयो। तस्मिं पन सीतले जाते उपसङ्कमति। तं सन्धाय वुत्तं ‘‘सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’ति।

    Yūthāti hatthighaṭāya. Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho. Tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitaṃ katvā sākhābhaṅgena sammajjati, bhagavato mukhadhovanaṃ deti, nahānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāphalāni āharitvā satthu upaneti. Satthā tāni paribhuñjati. Tena vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’tiādi. So kira soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati. Bhagavā ‘‘hatthināgo mama nahānaṃ icchatī’’ti tattha gantvā nahānakiccaṃ karoti. Pānīyepi eseva nayo. Tasmiṃ pana sītale jāte upasaṅkamati. Taṃ sandhāya vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti.

    अत्तनो च पविवेकं विदित्वाति केहिचि अनाकिण्णभावलद्धं कायविवेकं जानित्वा। इतरे पन विवेका भगवतो सब्बकालं विज्‍जन्तियेव। इमं उदानं उदानेसीति इमं अत्तनो हत्थिनागस्स च विवेकाभिरतिया समानज्झासयभावदीपनं उदानं उदानेसि।

    Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā. Itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva. Imaṃ udānaṃ udānesīti imaṃ attano hatthināgassa ca vivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.

    गाथाय पन एवमत्थयोजना वेदितब्बा (उदा॰ अट्ठ॰ ३५) – एतं ईसादन्तस्स रथईसासदिसदन्तस्स हत्थिनागस्स चित्तं नागेन बुद्धनागस्स चित्तेन समेति संसन्दति। कथं समेति चे? यदेको रमती वने, यस्मा बुद्धनागो ‘‘अहं खो पुब्बे आकिण्णो विहासि’’न्ति पुरिमं आकिण्णविहारं जिगुच्छित्वा विवेकं उपब्रूहयमानो इदानि यथा एको अदुतियो वने अरञ्‍ञे रमति अभिरमति, एवं अयम्पि हत्थिनागो पुब्बे अत्तनो हत्थिआदीहि आकिण्णविहारं जिगुच्छित्वा इदानि एको असहायो वने एकविहारं रमति अभिनन्दति, तस्मास्स चित्तं नागेन समेति, तस्स चित्तेन समेतीति कत्वा एकीभावरतिया एकसदिसं होतीति अत्थो।

    Gāthāya pana evamatthayojanā veditabbā (udā. aṭṭha. 35) – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane, yasmā buddhanāgo ‘‘ahaṃ kho pubbe ākiṇṇo vihāsi’’nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā idāni eko asahāyo vane ekavihāraṃ ramati abhinandati, tasmāssa cittaṃ nāgena sameti, tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.

    पालिलेय्यकगमनकथावण्णना निट्ठिता।

    Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७५. पालिलेय्यकगमनकथा • 275. Pālileyyakagamanakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पालिलेय्यकगमनकथा • Pālileyyakagamanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पालिलेय्यकगमनकथावण्णना • Pālileyyakagamanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पालिलेय्यकगमनकथावण्णना • Pālileyyakagamanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २७५. पालिलेय्यकगमनकथा • 275. Pālileyyakagamanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact