Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ३. ततियवग्गो

    3. Tatiyavaggo

    १. बलकथावण्णना

    1. Balakathāvaṇṇanā

    ३५४. इदानि बलकथा नाम होति। तत्थ येसं अनुरुद्धसंयुत्ते ‘‘इमेसञ्‍च पनाहं, आवुसो, चतुन्‍नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो यथाभूतं पजानामी’’तिआदीनि (सं॰ नि॰ ५.९१३) दससुत्तानि अयोनिसो गहेत्वा ‘‘तथागतबलं सावकसाधारण’’न्ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्‍ञा परवादिस्स। तथागतबलञ्‍च नामेतं सावकेहि साधारणम्पि अत्थि असाधारणम्पि साधारणासाधारणम्पि। तत्थ आसवानं खये ञाणं साधारणं। इन्द्रियपरोपरियत्तिञाणं असाधारणं। सेसं साधारणञ्‍च असाधारणञ्‍च। ठानाट्ठानादीनि हि सावका पदेसेन जानन्ति, तथागता निप्पदेसेन। इति तानि उद्देसतो साधारणानि, न निद्देसतो। अयं पन अविसेसेन सब्बम्पि साधारणन्ति आह। तमेनं ततो विवेचेतुं तथागतबलं सावकबलन्ति पुन अनुयोगो आरद्धो। तत्थ पठमपञ्हे निद्देसतो सब्बाकारविसयतं सन्धाय पटिक्खिपति। दुतियपञ्हे उद्देसतो ठानाट्ठानमत्तादिजाननवसेन पटिजानाति। तञ्‍ञेवातिआदिपञ्हेसु सब्बाकारेन निन्‍नानाकरणताय अभावेन पटिक्खिपति। पुब्बयोगोपुब्बचरिया च अत्थतो एकं, तथा धम्मक्खानञ्‍च धम्मदेसना च।

    354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī’’tiādīni (saṃ. ni. 5.913) dasasuttāni ayoniso gahetvā ‘‘tathāgatabalaṃ sāvakasādhāraṇa’’nti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Tathāgatabalañca nāmetaṃ sāvakehi sādhāraṇampi atthi asādhāraṇampi sādhāraṇāsādhāraṇampi. Tattha āsavānaṃ khaye ñāṇaṃ sādhāraṇaṃ. Indriyaparopariyattiñāṇaṃ asādhāraṇaṃ. Sesaṃ sādhāraṇañca asādhāraṇañca. Ṭhānāṭṭhānādīni hi sāvakā padesena jānanti, tathāgatā nippadesena. Iti tāni uddesato sādhāraṇāni, na niddesato. Ayaṃ pana avisesena sabbampi sādhāraṇanti āha. Tamenaṃ tato vivecetuṃ tathāgatabalaṃ sāvakabalanti puna anuyogo āraddho. Tattha paṭhamapañhe niddesato sabbākāravisayataṃ sandhāya paṭikkhipati. Dutiyapañhe uddesato ṭhānāṭṭhānamattādijānanavasena paṭijānāti. Taññevātiādipañhesu sabbākārena ninnānākaraṇatāya abhāvena paṭikkhipati. Pubbayogo ca pubbacariyā ca atthato ekaṃ, tathā dhammakkhānañca dhammadesanā ca.

    इन्द्रियपरोपरियत्तिपञ्हे एकदेसेन साधारणतं सन्धाय सावकविसये पटिजानाति।

    Indriyaparopariyattipañhe ekadesena sādhāraṇataṃ sandhāya sāvakavisaye paṭijānāti.

    ३५५. इदानि यस्मा उद्देसतो ठानाट्ठानादीनि सावको जानाति, तस्मा सावकस्स तथा जाननं पकासेत्वा तेन जाननमत्तसामञ्‍ञेन तेसं सावकसाधारणत्तं पतिट्ठापेतुं सावको ठानाट्ठानं जानातीतिआदयो परवादिपञ्हा होन्ति। तत्थ इन्द्रियपरोपरियत्तिञाणं छन्‍नं असाधारणञाणानं अञ्‍ञतरन्ति न गहितं। आसवक्खयेन वा आसवक्खयन्ति यं तथागतस्स आसवक्खयेन सद्धिं सावकस्स आसवक्खयं पटिच्‍च वत्तब्बं सिया नानाकरणं, तं नत्थि। विमुत्तिया वा विमुत्तिन्ति पदेपि एसेव नयो। सेसमेत्थ उत्तानत्थमेव।

    355. Idāni yasmā uddesato ṭhānāṭṭhānādīni sāvako jānāti, tasmā sāvakassa tathā jānanaṃ pakāsetvā tena jānanamattasāmaññena tesaṃ sāvakasādhāraṇattaṃ patiṭṭhāpetuṃ sāvako ṭhānāṭṭhānaṃjānātītiādayo paravādipañhā honti. Tattha indriyaparopariyattiñāṇaṃ channaṃ asādhāraṇañāṇānaṃ aññataranti na gahitaṃ. Āsavakkhayena vā āsavakkhayanti yaṃ tathāgatassa āsavakkhayena saddhiṃ sāvakassa āsavakkhayaṃ paṭicca vattabbaṃ siyā nānākaraṇaṃ, taṃ natthi. Vimuttiyā vā vimuttinti padepi eseva nayo. Sesamettha uttānatthameva.

    ३५६. इदानि यं सकवादिना ‘‘आसवानं खये ञाणं साधारण’’न्ति अनुञ्‍ञातं, तेन सद्धिं संसन्दित्वा सेसानम्पि साधारणभावं पुच्छितुं पुन आसवानं खयेतिआदयो परवादिपञ्हाव होन्ति। तेसं विस्सज्‍जने सकवादिना आसवक्खये विसेसाभावेन तं ञाणं साधारणन्ति अनुञ्‍ञातं। इतरेसुपि विसेसाभावेन साधारणता पटिक्खित्ता। पुन ठानाट्ठानादीनं आसवक्खयेनेव सद्धिं संसन्दित्वा असाधारणपुच्छा परवादिस्सेव। तत्थ आसवक्खयञाणे पटिक्खेपो, सेसेसु च पटिञ्‍ञा सकवादिस्स। ततो इन्द्रियपरोपरियत्तेन सद्धिं संसन्दित्वा असाधारणपुच्छा परवादिस्स। सा सङ्खिपित्वा दस्सिता। तथापि इन्द्रियपरोपरियत्ते पटिञ्‍ञा, सेसेसु च पटिक्खेपो सकवादिस्स। ततो ठानाट्ठानादीहि सद्धिं संसन्दित्वा इन्द्रियपरोपरियत्तस्स साधारणपुच्छा परवादिस्स। सापि सङ्खिपित्वाव दस्सिता। तत्थ इन्द्रियपरोपरियत्ते पटिक्खेपो। सेसेसु च पटिञ्‍ञा सकवादिस्साति।

    356. Idāni yaṃ sakavādinā ‘‘āsavānaṃ khaye ñāṇaṃ sādhāraṇa’’nti anuññātaṃ, tena saddhiṃ saṃsanditvā sesānampi sādhāraṇabhāvaṃ pucchituṃ puna āsavānaṃ khayetiādayo paravādipañhāva honti. Tesaṃ vissajjane sakavādinā āsavakkhaye visesābhāvena taṃ ñāṇaṃ sādhāraṇanti anuññātaṃ. Itaresupi visesābhāvena sādhāraṇatā paṭikkhittā. Puna ṭhānāṭṭhānādīnaṃ āsavakkhayeneva saddhiṃ saṃsanditvā asādhāraṇapucchā paravādisseva. Tattha āsavakkhayañāṇe paṭikkhepo, sesesu ca paṭiññā sakavādissa. Tato indriyaparopariyattena saddhiṃ saṃsanditvā asādhāraṇapucchā paravādissa. Sā saṅkhipitvā dassitā. Tathāpi indriyaparopariyatte paṭiññā, sesesu ca paṭikkhepo sakavādissa. Tato ṭhānāṭṭhānādīhi saddhiṃ saṃsanditvā indriyaparopariyattassa sādhāraṇapucchā paravādissa. Sāpi saṅkhipitvāva dassitā. Tattha indriyaparopariyatte paṭikkhepo. Sesesu ca paṭiññā sakavādissāti.

    बलकथावण्णना।

    Balakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (२१) १. बलकथा • (21) 1. Balakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. बलकथावण्णना • 1. Balakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. बलकथावण्णना • 1. Balakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact