Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (२१) १. बलकथा

    (21) 1. Balakathā

    ३५४. तथागतबलं सावकसाधारणन्ति? आमन्ता। तथागतबलं सावकबलं, सावकबलं तथागतबलन्ति? न हेवं वत्तब्बे…पे॰…।

    354. Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgatabalaṃ sāvakabalaṃ, sāvakabalaṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

    तथागतबलं सावकसाधारणन्ति? आमन्ता। तञ्‍ञेव तथागतबलं तं सावकबलं, तञ्‍ञेव सावकबलं तं तथागतबलन्ति? न हेवं वत्तब्बे…पे॰…।

    Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Taññeva tathāgatabalaṃ taṃ sāvakabalaṃ, taññeva sāvakabalaṃ taṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

    तथागतबलं सावकसाधारणन्ति? आमन्ता। यादिसं तथागतबलं तादिसं सावकबलं, यादिसं सावकबलं तादिसं तथागतबलन्ति? न हेवं वत्तब्बे…पे॰…।

    Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Yādisaṃ tathāgatabalaṃ tādisaṃ sāvakabalaṃ, yādisaṃ sāvakabalaṃ tādisaṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

    तथागतबलं सावकसाधारणन्ति? आमन्ता। यादिसो तथागतस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसना तादिसो सावकस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसनाति? न हेवं वत्तब्बे…पे॰…।

    Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Yādiso tathāgatassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā tādiso sāvakassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti? Na hevaṃ vattabbe…pe….

    तथागतबलं सावकसाधारणन्ति? आमन्ता। तथागतो जिनो सत्था सम्मासम्बुद्धो सब्बञ्‍ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? आमन्ता । सावको जिनो सत्था सम्मासम्बुद्धो सब्बञ्‍ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे॰…।

    Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgato jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Āmantā . Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

    तथागतबलं सावकसाधारणन्ति? आमन्ता। तथागतो अनुप्पन्‍नस्स मग्गस्स उप्पादेता असञ्‍जातस्स मग्गस्स सञ्‍जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्‍ञू मग्गविदू मग्गकोविदोति? आमन्ता। सावको अनुप्पन्‍नस्स मग्गस्स उप्पादेता असञ्‍जातस्स मग्गस्स सञ्‍जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्‍ञू मग्गविदू मग्गकोविदोति? न हेवं वत्तब्बे…पे॰…।

    Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgato anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

    इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता। सावको सब्बञ्‍ञू सब्बदस्सावीति? न हेवं वत्तब्बे…पे॰…।

    Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Sāvako sabbaññū sabbadassāvīti? Na hevaṃ vattabbe…pe….

    ३५५. सावको ठानाठानं जानातीति? आमन्ता। हञ्‍चि सावको ठानाठानं जानाति, तेन वत रे वत्तब्बे – ‘‘ठानाठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    355. Sāvako ṭhānāṭhānaṃ jānātīti? Āmantā. Hañci sāvako ṭhānāṭhānaṃ jānāti, tena vata re vattabbe – ‘‘ṭhānāṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानातीति? आमन्ता। हञ्‍चि सावको अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानाति, तेन वत रे वत्तब्बे – ‘‘अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānātīti? Āmantā. Hañci sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānāti, tena vata re vattabbe – ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको सब्बत्थगामिनिं पटिपदं जानातीति? आमन्ता। हञ्‍चि सावको सब्बत्थगामिनिं पटिपदं जानाति, तेन वत रे वत्तब्बे – ‘‘सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako sabbatthagāminiṃ paṭipadaṃ jānātīti? Āmantā. Hañci sāvako sabbatthagāminiṃ paṭipadaṃ jānāti, tena vata re vattabbe – ‘‘sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको अनेकधातुं नानाधातुं लोकं जानातीति? आमन्ता। हञ्‍चि सावको अनेकधातुं नानाधातुं लोकं जानाति, तेन वत रे वत्तब्बे – ‘‘अनेकधातुं नानाधातुं लोकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānātīti? Āmantā. Hañci sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānāti, tena vata re vattabbe – ‘‘anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको सत्तानं नानाधिमुत्तिकतं जानातीति? आमन्ता। हञ्‍चि सावको सत्तानं नानाधिमुत्तिकतं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako sattānaṃ nānādhimuttikataṃ jānātīti? Āmantā. Hañci sāvako sattānaṃ nānādhimuttikataṃ jānāti, tena vata re vattabbe – ‘‘sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानातीति? आमन्ता। हञ्‍चि सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानाति, तेन वत रे वत्तब्बे – ‘‘झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ jānātīti? Āmantā. Hañci sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ jānāti, tena vata re vattabbe – ‘‘jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको पुब्बेनिवासानुस्सतिं जानातीति? आमन्ता। हञ्‍चि सावको पुब्बेनिवासानुस्सतिं जानाति, तेन वत रे वत्तब्बे – ‘‘पुब्बेनिवासानुस्सति यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako pubbenivāsānussatiṃ jānātīti? Āmantā. Hañci sāvako pubbenivāsānussatiṃ jānāti, tena vata re vattabbe – ‘‘pubbenivāsānussati yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    सावको सत्तानं चुतूपपातं जानातीति? आमन्ता। हञ्‍चि सावको सत्तानं चुतूपपातं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं चुतूपपातं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Sāvako sattānaṃ cutūpapātaṃ jānātīti? Āmantā. Hañci sāvako sattānaṃ cutūpapātaṃ jānāti, tena vata re vattabbe – ‘‘sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    ननु तथागतस्सापि आसवा खीणा सावकस्सापि आसवा खीणाति ? आमन्ता। अत्थि किञ्‍चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्तीति? नत्थि। हञ्‍चि नत्थि किञ्‍चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्ति, तेन वत रे वत्तब्बे – ‘‘आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति।

    Nanu tathāgatassāpi āsavā khīṇā sāvakassāpi āsavā khīṇāti ? Āmantā. Atthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimuttīti? Natthi. Hañci natthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimutti, tena vata re vattabbe – ‘‘āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

    ३५६. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता । ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    356. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā . Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता। सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

    इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति ? न हेवं वत्तब्बे 1 …पे॰…।

    Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti ? Na hevaṃ vattabbe 2 …pe….

    इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता…पे॰…। आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā…pe…. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता। इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता। इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

    बलकथा निट्ठिता।

    Balakathā niṭṭhitā.







    Footnotes:
    1. अयमेत्थ साधारणपक्खं सन्धाय पटिक्खेपो (टीका ओलोकेतब्बा)
    2. ayamettha sādhāraṇapakkhaṃ sandhāya paṭikkhepo (ṭīkā oloketabbā)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. बलकथावण्णना • 1. Balakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. बलकथावण्णना • 1. Balakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. बलकथावण्णना • 1. Balakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact