Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भण्डनकारकवत्थुकथावण्णना

    Bhaṇḍanakārakavatthukathāvaṇṇanā

    २४०. चतुत्थे कते सुणन्तीति चतुत्थे पन्‍नरसिकुपोसथे कते अम्हाकं पवारणं ठपेस्सन्तीति सुणन्ति। एवम्पि द्वे चातुद्दसिका होन्तीति ततियेन सद्धिं द्वे चातुद्दसिका होन्ति।

    240.Catutthekate suṇantīti catutthe pannarasikuposathe kate amhākaṃ pavāraṇaṃ ṭhapessantīti suṇanti. Evampi dve cātuddasikā hontīti tatiyena saddhiṃ dve cātuddasikā honti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १४४. भण्डनकारकवत्थु • 144. Bhaṇḍanakārakavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / भण्डनकारकवत्थुकथा • Bhaṇḍanakārakavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / भण्डनकारकवत्थुकथावण्णना • Bhaṇḍanakārakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १४४. भण्डनकारकवत्थुकथा • 144. Bhaṇḍanakārakavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact