Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ဘာဝနာသုတ္တံ

    7. Bhāvanāsuttaṃ

    ၇၁. ‘‘ဘာဝနံ အနနုယုတ္တသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ နေဝ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘အဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ အဘာဝိတတ္တာ? စတုန္နံ သတိပဋ္ဌာနာနံ, စတုန္နံ သမ္မပ္ပဓာနာနံ, စတုန္နံ ဣဒ္ဓိပာဒာနံ, ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ, ပဉ္စန္နံ ဗလာနံ, သတ္တန္နံ ဗောဇ္ဈင္ဂာနံ, အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    71. ‘‘Bhāvanaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ။ တာနသ္သု ကုက္ကုဋိယာ န သမ္မာ အဓိသယိတာနိ, န သမ္မာ ပရိသေဒိတာနိ, န သမ္မာ ပရိဘာဝိတာနိ ။ ကိဉ္စာပိ တသ္သာ ကုက္ကုဋိယာ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇေယ္ယု’န္တိ, အထ ခော အဘဗ္ဗာဝ တေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇိတုံ။ တံ ကိသ္သ ဟေတု? တထာ ဟိ, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ န သမ္မာ အဓိသယိတာနိ, န သမ္မာ ပရိသေဒိတာနိ, န သမ္မာ ပရိဘာဝိတာနိ။ ဧဝမေဝံ ခော, ဘိက္ခဝေ, ဘာဝနံ အနနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ နေဝ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘အဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ အဘာဝိတတ္တာ? စတုန္နံ သတိပဋ္ဌာနာနံ, စတုန္နံ သမ္မပ္ပဓာနာနံ, စတုန္နံ ဣဒ္ဓိပာဒာနံ, ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ, ပဉ္စန္နံ ဗလာနံ, သတ္တန္နံ ဗောဇ္ဈင္ဂာနံ, အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Evamevaṃ kho, bhikkhave, bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘ဘာဝနံ အနုယုတ္တသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘ဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ ဘာဝိတတ္တာ? စတုန္နံ သတိပဋ္ဌာနာနံ, စတုန္နံ သမ္မပ္ပဓာနာနံ, စတုန္နံ ဣဒ္ဓိပာဒာနံ, ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ, ပဉ္စန္နံ ဗလာနံ, သတ္တန္နံ ဗောဇ္ဈင္ဂာနံ, အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Bhāvanaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ။ တာနသ္သု ကုက္ကုဋိယာ သမ္မာ အဓိသယိတာနိ, သမ္မာ ပရိသေဒိတာနိ, သမ္မာ ပရိဘာဝိတာနိ ။ ကိဉ္စာပိ တသ္သာ ကုက္ကုဋိယာ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇေယ္ယု’န္တိ, အထ ခော ဘဗ္ဗာဝ တေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇိတုံ။ တံ ကိသ္သ ဟေတု? တထာ ဟိ, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ သမ္မာ အဓိသယိတာနိ, သမ္မာ ပရိသေဒိတာနိ, သမ္မာ ပရိဘာဝိတာနိ။ ဧဝမေဝံ ခော, ဘိက္ခဝေ, ဘာဝနံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘ဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ ဘာဝိတတ္တာ? စတုန္နံ သတိပဋ္ဌာနာနံ။ပေ.။ အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Seyyathāpi , bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Catunnaṃ satipaṭṭhānānaṃ…pe… ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဖလဂဏ္ဍသ္သ 1 ဝာ ဖလဂဏ္ဍန္တေဝာသိကသ္သ ဝာ ဒိသ္သန္တေဝ 2 ဝာသိဇဋေ 3 အင္ဂုလိပဒာနိ ဒိသ္သတိ 4 အင္ဂုဋ္ဌပဒံ 5။ နော စ ခ္ဝသ္သ ဧဝံ ဉာဏံ ဟောတိ – ‘ဧတ္တကံ မေ အဇ္ဇ ဝာသိဇဋသ္သ ခီဏံ, ဧတ္တကံ ဟိယ္ယော, ဧတ္တကံ ပရေ’တိ, အထ ခ္ဝသ္သ ခီဏေ ‘ခီဏ’န္တေဝ ဉာဏံ ဟောတိ။ ဧဝမေဝံ ခော, ဘိက္ခဝေ, ဘာဝနံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဉာဏံ ဟောတိ – ‘ဧတ္တကံ မေ အဇ္ဇ အာသဝာနံ ခီဏံ, ဧတ္တကံ ဟိယ္ယော, ဧတ္တကံ ပရေ’တိ, အထ ခ္ဝသ္သ ခီဏေ ‘ခီဏ’န္တေဝ ဉာဏံ ဟောတိ။

    ‘‘Seyyathāpi, bhikkhave, phalagaṇḍassa 6 vā phalagaṇḍantevāsikassa vā dissanteva 7 vāsijaṭe 8 aṅgulipadāni dissati 9 aṅguṭṭhapadaṃ 10. No ca khvassa evaṃ ñāṇaṃ hoti – ‘ettakaṃ me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe ‘khīṇa’nteva ñāṇaṃ hoti. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – ‘ettakaṃ me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe ‘khīṇa’nteva ñāṇaṃ hoti.

    ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, သာမုဒ္ဒိကာယ နာဝာယ ဝေတ္တဗန္ဓနဗဒ္ဓာယ 11 ဆ မာသာနိ ဥဒကေ ပရိယာဒာယ ဟေမန္တိကေန ထလေ ဥက္ခိတ္တာယ ဝာတာတပပရေတာနိ ဗန္ဓနာနိ, တာနိ ပာဝုသ္သကေန မေဃေန အဘိပ္ပဝုဋ္ဌာနိ အပ္ပကသိရေနေဝ ပရိဟာယန္တိ 12, ပူတိကာနိ ဘဝန္တိ။ ဧဝမေဝံ ခော, ဘိက္ခဝေ, ဘာဝနံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော အပ္ပကသိရေနေဝ သံယောဇနာနိ ပဋိပ္ပသ္သမ္ဘန္တိ, ပူတိကာနိ ဘဝန္တီ’’တိ။ သတ္တမံ။

    ‘‘Seyyathāpi , bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya 13 cha māsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni appakasireneva parihāyanti 14, pūtikāni bhavanti. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī’’ti. Sattamaṃ.







    Footnotes:
    1. ပလဂဏ္ဍသ္သ (?)
    2. ခီယန္တေ (က.)
    3. ဒိသ္သန္တိ အင္ဂုလိပဒာနိ (သီ.), အင္ဂုလပဒာနိ ဒိသ္သန္တိ အင္ဂုလပဒံ (က.)
    4. ဒိသ္သန္တိ (သ္ယာ.)
    5. ဒိသ္သန္တိ အင္ဂုလိပဒာနိ (သီ.), အင္ဂုလပဒာနိ ဒိသ္သန္တိ အင္ဂုလပဒံ (က.)
    6. palagaṇḍassa (?)
    7. khīyante (ka.)
    8. dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)
    9. dissanti (syā.)
    10. dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)
    11. ဝေတ္တဗန္ဓာယ (က.)
    12. ပဋိပ္ပသ္သမ္ဘန္တိ (သီ. သ္ယာ.)
    13. vettabandhāya (ka.)
    14. paṭippassambhanti (sī. syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ဘာဝနာသုတ္တဝဏ္ဏနာ • 7. Bhāvanāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇. ဘာဝနာသုတ္တဝဏ္ဏနာ • 7. Bhāvanāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact