Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဘာဝနာသုတ္တံ

    9. Bhāvanāsuttaṃ

    ၄၀၅. ‘‘စတုန္နံ , ဘိက္ခဝေ, သတိပဋ္ဌာနာနံ ဘာဝနံ ဒေသေသ္သာမိ။ တံ သုဏာထ’’။ ‘‘ကတမာ, ဘိက္ခဝေ, စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု။ပေ.။ စိတ္တေ။ပေ.။ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ အယံ ခော, ဘိက္ခဝေ, စတုန္နံ သတိပဋ္ဌာနာနံ ဘာဝနာ’’တိ။ နဝမံ။

    405. ‘‘Catunnaṃ , bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desessāmi. Taṃ suṇātha’’. ‘‘Katamā, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ayaṃ kho, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. အနနုသ္သုတဝဂ္ဂဝဏ္ဏနာ • 4. Ananussutavaggavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. အနနုသ္သုတဝဂ္ဂဝဏ္ဏနာ • 4. Ananussutavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact