Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဘိက္ခုသုတ္တံ

    8. Bhikkhusuttaṃ

    ၂၈. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘တတ္ရ ခော။ပေ.။ ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဇရာမရဏံ ပဇာနာတိ, ဇရာမရဏသမုဒယံ ပဇာနာတိ, ဇရာမရဏနိရောဓံ ပဇာနာတိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ, ဇာတိံ ပဇာနာတိ။ပေ.။ ဘဝံ ပဇာနာတိ။ ဥပာဒာနံ ပဇာနာတိ။ တဏ္ဟံ ပဇာနာတိ။ ဝေဒနံ ပဇာနာတိ။ ဖသ္သံ ပဇာနာတိ။ သဠာယတနံ ပဇာနာတိ။ နာမရူပံ ပဇာနာတိ။ ဝိညာဏံ ပဇာနာတိ။ သင္ခာရေ ပဇာနာတိ, သင္ခာရသမုဒယံ ပဇာနာတိ , သင္ခာရနိရောဓံ ပဇာနာတိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ။

    28. Sāvatthiyaṃ viharati…pe… ‘‘tatra kho…pe… idha, bhikkhave, bhikkhu jarāmaraṇaṃ pajānāti, jarāmaraṇasamudayaṃ pajānāti, jarāmaraṇanirodhaṃ pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, jātiṃ pajānāti…pe… bhavaṃ pajānāti… upādānaṃ pajānāti… taṇhaṃ pajānāti… vedanaṃ pajānāti… phassaṃ pajānāti… saḷāyatanaṃ pajānāti… nāmarūpaṃ pajānāti… viññāṇaṃ pajānāti… saṅkhāre pajānāti, saṅkhārasamudayaṃ pajānāti , saṅkhāranirodhaṃ pajānāti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဇရာမရဏံ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇရာ ဇီရဏတာ ခဏ္ဍိစ္စံ ပာလိစ္စံ ဝလိတ္တစတာ အာယုနော သံဟာနိ ဣန္ဒ္ရိယာနံ ပရိပာကော – အယံ ဝုစ္စတိ ဇရာ။ ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟာ တမ္ဟာ သတ္တနိကာယာ စုတိ စဝနတာ ဘေဒော အန္တရဓာနံ မစ္စု မရဏံ ကာလကိရိယာ ခန္ဓာနံ ဘေဒော ကဠေဝရသ္သ နိက္ခေပော; ဣဒံ ဝုစ္စတိ မရဏံ။ ဣတိ အယံ စ ဇရာ ဣဒဉ္စ မရဏံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇရာမရဏံ။ ဇာတိသမုဒယာ ဇရာမရဏသမုဒယော; ဇာတိနိရောဓာ ဇရာမရဏနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဇရာမရဏနိရောဓဂာမိနီ ပဋိပဒာ။ သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo; idaṃ vuccati maraṇaṃ. Iti ayaṃ ca jarā idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဇာတိ။ပေ.။ ကတမော စ, ဘိက္ခဝေ, ဘဝော။ ကတမဉ္စ, ဘိက္ခဝေ, ဥပာဒာနံ။ ဝေဒနာ။ ဖသ္သော။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။။

    ‘‘Katamā ca, bhikkhave, jāti…pe… katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ….

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သင္ခာရာ? တယောမေ, ဘိက္ခဝေ, သင္ခာရာ – ကာယသင္ခာရော, ဝစီသင္ခာရော, စိတ္တသင္ခာရော။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သင္ခာရာ။ အဝိဇ္ဇာသမုဒယာ သင္ခာရသမုဒယော; အဝိဇ္ဇာနိရောဓာ သင္ခာရနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သင္ခာရနိရောဓဂာမိနီ ပဋိပဒာ။ သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယတော ခော, ဘိက္ခဝေ, ဘိက္ခု ဧဝံ ဇရာမရဏံ ပဇာနာတိ, ဧဝံ ဇရာမရဏသမုဒယံ ပဇာနာတိ, ဧဝံ ဇရာမရဏနိရောဓံ ပဇာနာတိ, ဧဝံ ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ, ဧဝံ ဇာတိံ ပဇာနာတိ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ ။ သင္ခာရေ။ သင္ခာရသမုဒယံ။ သင္ခာရနိရောဓံ။ ဧဝံ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘိက္ခု ဒိဋ္ဌိသမ္ပန္နော ဣတိပိ, ဒသ္သနသမ္ပန္နော ဣတိပိ, အာဂတော ဣမံ သဒ္ဓမ္မံ ဣတိပိ, ပသ္သတိ ဣမံ သဒ္ဓမ္မံ ဣတိပိ, သေက္ခေန ဉာဏေန သမန္နာဂတော ဣတိပိ, သေက္ခာယ ဝိဇ္ဇာယ သမန္နာဂတော ဣတိပိ, ဓမ္မသောတံ သမာပန္နော ဣတိပိ, အရိယော နိဗ္ဗေဓိကပညော ဣတိပိ, အမတဒ္ဝာရံ အာဟစ္စ တိဋ္ဌတိ ဣတိပီ’’တိ။ အဋ္ဌမံ။

    ‘‘Yato kho, bhikkhave, bhikkhu evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, evaṃ jātiṃ pajānāti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ … saṅkhāre… saṅkhārasamudayaṃ… saṅkhāranirodhaṃ… evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhave, bhikkhu diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ပစ္စယသုတ္တဝဏ္ဏနာ • 7. Paccayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. ဘိက္ခုသုတ္တဝဏ္ဏနာ • 8. Bhikkhusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact