Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. သမဏဗ္ရာဟ္မဏသုတ္တံ

    9. Samaṇabrāhmaṇasuttaṃ

    ၂၉. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘တတ္ရ ခော။ပေ.။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ န ပရိဇာနန္တိ, ဇရာမရဏသမုဒယံ န ပရိဇာနန္တိ, ဇရာမရဏနိရောဓံ န ပရိဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ န ပရိဇာနန္တိ, ဇာတိံ န ပရိဇာနန္တိ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ။ သင္ခာရသမုဒယံ။ သင္ခာရနိရောဓံ။ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ န ပရိဇာနန္တိ။ န မေတေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ။ န စ ပနေတေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ’’။

    29. Sāvatthiyaṃ viharati…pe… ‘‘tatra kho…pe… ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇasamudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre… saṅkhārasamudayaṃ… saṅkhāranirodhaṃ… saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti. Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ ပရိဇာနန္တိ, ဇရာမရဏသမုဒယံ ပရိဇာနန္တိ, ဇရာမရဏနိရောဓံ ပရိဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပရိဇာနန္တိ, ဇာတိံ ပရိဇာနန္တိ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ ပရိဇာနန္တိ , သင္ခာရသမုဒယံ ပရိဇာနန္တိ, သင္ခာရနိရောဓံ ပရိဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပရိဇာနန္တိ။ တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ။ တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ နဝမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇasamudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre parijānanti , saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. သမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 9. Samaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. သမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 9. Samaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact