Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    10. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၃၀. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘တတ္ရ ခော။ပေ.။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ နပ္ပဇာနန္တိ, ဇရာမရဏသမုဒယံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ တေ ဝတ ဇရာမရဏံ သမတိက္ကမ္မ ဌသ္သန္တီတိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ဇာတိံ နပ္ပဇာနန္တိ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ နပ္ပဇာနန္တိ, သင္ခာရသမုဒယံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ တေ ဝတ သင္ခာရေ သမတိက္ကမ္မ ဌသ္သန္တီတိ နေတံ ဌာနံ ဝိဇ္ဇတိ’’။

    30. Sāvatthiyaṃ viharati…pe… ‘‘tatra kho…pe… ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati. Jātiṃ nappajānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati’’.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ ပဇာနန္တိ, ဇရာမရဏသမုဒယံ ပဇာနန္တိ, ဇရာမရဏနိရောဓံ ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ တေ ဝတ ဇရာမရဏံ သမတိက္ကမ္မ ဌသ္သန္တီတိ ဌာနမေတံ ဝိဇ္ဇတိ။ ဇာတိံ ပဇာနန္တိ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ ပဇာနန္တိ, သင္ခာရသမုဒယံ ပဇာနန္တိ, သင္ခာရနိရောဓံ ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ။ တေ ဝတ သင္ခာရေ သမတိက္ကမ္မ ဌသ္သန္တီတိ ဌာနမေတံ ဝိဇ္ဇတီ’’တိ။ ဒသမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti ṭhānametaṃ vijjati. Jātiṃ pajānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ vijjatī’’ti. Dasamaṃ.

    ဒသဗလဝဂ္ဂော တတိယော။

    Dasabalavaggo tatiyo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဒ္ဝေ ဒသဗလာ ဥပနိသာ စ၊ အညတိတ္ထိယဘူမိဇော။

    Dve dasabalā upanisā ca, aññatitthiyabhūmijo;

    ဥပဝာဏော ပစ္စယော ဘိက္ခု၊ ဒ္ဝေ စ သမဏဗ္ရာဟ္မဏာတိ။

    Upavāṇo paccayo bhikkhu, dve ca samaṇabrāhmaṇāti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. သမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 9. Samaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၀. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 10. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact