Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    महावग्ग-टीका

    Mahāvagga-ṭīkā

    १. महाखन्धकं

    1. Mahākhandhakaṃ

    बोधिकथावण्णना

    Bodhikathāvaṇṇanā

    इदानि उभतोविभङ्गानन्तरं सङ्गहमारोपितस्स महावग्गचूळवग्गसङ्गहितस्स खन्धकस्स अत्थसंवण्णनं आरभितुकामो ‘‘उभिन्‍नं पातिमोक्खान’’न्तिआदिमाह। तत्थ उभिन्‍नं पातिमोक्खानन्ति उभिन्‍नं पातिमोक्खविभङ्गानं। पातिमोक्खग्गहणेन हेत्थ तेसं विभङ्गो अभेदेन गहितो। यं खन्धकं सङ्गायिंसूति सम्बन्धो। खन्धानं समूहो खन्धको, खन्धानं वा पकासनतो दीपनतो खन्धको। ‘‘खन्धा’’ति चेत्थ पब्बज्‍जुपसम्पदादिविनयकम्मसङ्खाता चारित्तवारित्तसिक्खापदसङ्खाता च पञ्‍ञत्तियो अधिप्पेता। पब्बज्‍जादीनि हि भगवता पञ्‍ञत्तत्ता ‘‘पञ्‍ञत्तियो’’ति वुच्‍चन्ति। पञ्‍ञत्तियञ्‍च खन्धसद्दो दिस्सति ‘‘दारुक्खन्धो अग्गिक्खन्धो’’तिआदीसु विय। अपिच भागरासट्ठतापेत्थ युज्‍जतियेव तासं पञ्‍ञत्तीनं भागतो रासितो च विभत्तत्ता। खन्धकोविदाति पञ्‍ञत्तिभागरासट्ठवसेन खन्धट्ठे कोविदा।

    Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ vibhaṅgo abhedena gahito. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho khandhako, khandhānaṃ vā pakāsanato dīpanato khandhako. ‘‘Khandhā’’ti cettha pabbajjupasampadādivinayakammasaṅkhātā cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandhasaddo dissati ‘‘dārukkhandho aggikkhandho’’tiādīsu viya. Apica bhāgarāsaṭṭhatāpettha yujjatiyeva tāsaṃ paññattīnaṃ bhāgato rāsito ca vibhattattā. Khandhakovidāti paññattibhāgarāsaṭṭhavasena khandhaṭṭhe kovidā.

    पदभाजनीये येसं पदानं अत्था येहि अट्ठकथानयेहि पकासिताति योजेतब्बं। ते चे पुन वदेय्यामाति ते चे अट्ठकथानये पुनपि वदेय्याम। अथ वा पदभाजनीये येसं पदानं ये अत्था हेट्ठा पकासिता, ते चे अत्थे पुन वदेय्यामाति योजेतब्बं। इमस्मिं पक्खे हि-सद्दो पदपूरणे दट्ठब्बो। परियोसानन्ति संवण्णनापरियोसानं। उत्ताना चेव ये अत्थाति ये अत्था पुब्बे अपकासितापि उत्ताना अगम्भीरा।

    Padabhājanīye yesaṃ padānaṃ atthā yehi aṭṭhakathānayehi pakāsitāti yojetabbaṃ. Te ce puna vadeyyāmāti te ce aṭṭhakathānaye punapi vadeyyāma. Atha vā padabhājanīye yesaṃ padānaṃ ye atthā heṭṭhā pakāsitā, te ce atthe puna vadeyyāmāti yojetabbaṃ. Imasmiṃ pakkhe hi-saddo padapūraṇe daṭṭhabbo. Pariyosānanti saṃvaṇṇanāpariyosānaṃ. Uttānā ceva ye atthāti ye atthā pubbe apakāsitāpi uttānā agambhīrā.

    . विसेसकारणं नत्थीति ‘‘येन समयेन आयस्मतो सारिपुत्तत्थेरस्स सिक्खापदपञ्‍ञत्तियाचनहेतुभूतो परिवितक्‍को उदपादि, तेन समयेना’’तिआदिना वुत्तकारणं विय इध विसेसकारणं नत्थि। अयमभिलापोति ‘‘तेन समयेना’’ति अयमभिलापो। किं पनेतस्स वचने पयोजनन्ति यदि विसेसकारणं नत्थि, एतस्स वचने किं पयोजनन्ति अधिप्पायो। निदानदस्सनं पयोजनन्ति योजेतब्बं। तमेव विभावेतुं ‘‘या हि भगवता’’तिआदि वुत्तं।

    1.Visesakāraṇaṃ natthīti ‘‘yena samayena āyasmato sāriputtattherassa sikkhāpadapaññattiyācanahetubhūto parivitakko udapādi, tena samayenā’’tiādinā vuttakāraṇaṃ viya idha visesakāraṇaṃ natthi. Ayamabhilāpoti ‘‘tena samayenā’’ti ayamabhilāpo. Kiṃ panetassa vacane payojananti yadi visesakāraṇaṃ natthi, etassa vacane kiṃ payojananti adhippāyo. Nidānadassanaṃ payojananti yojetabbaṃ. Tameva vibhāvetuṃ ‘‘yā hi bhagavatā’’tiādi vuttaṃ.

    महावेला विय महावेला, विपुलवालुकपुञ्‍जताय महन्तो वेलातटो वियाति अत्थो। तेनाह ‘‘महन्ते वालिकरासिम्हीति अत्थो’’ति। उरु मरु सिकता वालुका वण्णु वालिकाति इमे सद्दा समानत्था, ब्यञ्‍जनमेव नानं। तेनाह ‘‘उरूति वालिका वुच्‍चती’’ति।

    Mahāvelā viya mahāvelā, vipulavālukapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahante vālikarāsimhīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ. Tenāha ‘‘urūti vālikā vuccatī’’ti.

    इतो पट्ठाय च –

    Ito paṭṭhāya ca –

    यस्मा सुत्तन्तपाळीनं, अत्थो सङ्खेपवण्णितो।

    Yasmā suttantapāḷīnaṃ, attho saṅkhepavaṇṇito;

    तस्मा मयं करिस्साम, तासं अत्थस्स दीपनं॥

    Tasmā mayaṃ karissāma, tāsaṃ atthassa dīpanaṃ.

    नज्‍जाति (उदा॰ अट्ठ॰ १) नदति सन्दतीति नदी, तस्सा नज्‍जा, नदिया निन्‍नगायाति अत्थो। नेरञ्‍जरायाति ‘‘नेलञ्‍जलाया’’ति वत्तब्बे ल-कारस्स र-कारं कत्वा ‘‘नेरञ्‍जराया’’ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो। केचि ‘‘नीलंजलायाति वत्तब्बे नेरञ्‍जरायाति वुत्त’’न्ति वदन्ति, नाममेव वा एतं तस्सा नदियाति वेदितब्बं। तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं ‘‘बोधिरुक्खमूले’’ति वुत्तं। ‘‘बोधि वुच्‍चति चतूसु मग्गेसु ञाण’’न्ति (चूळव॰ खग्गविसाणसुत्तनिद्देस १२१) एत्थ मग्गञाणं बोधीति वुत्तं, ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी॰ नि॰ ३.२१७) एत्थ सब्बञ्‍ञुतञ्‍ञाणं। तदुभयम्पि बोधिं भगवा एत्थ पत्तोति रुक्खोपि ‘‘बोधिरुक्खो’’त्वेव नामं लभि। अथ वा सत्त बोज्झङ्गे बुज्झतीति भगवा बोधि। तेन बुज्झन्तेन सन्‍निस्सितत्ता सो रुक्खो ‘‘बोधिरुक्खो’’ति नामं लभि। अट्ठकथायं पन एकदेसेनेव अत्थं दस्सेतुं ‘‘बोधि वुच्‍चति चतूसु मग्गेसु ञाण’’न्तिआदि वुत्तं। मूलेति समीपे। पठमाभिसम्बुद्धोति अनुनासिकलोपेनायं निद्देसोति आह ‘‘पठमं अभिसम्बुद्धो’’ति। पठमन्ति च भावनपुंसकनिद्देसो, तस्मा अभिसम्बुद्धो हुत्वा सब्बपठमं बोधिरुक्खमूले विहरतीति एवमेत्थ सम्बन्धो वेदितब्बो।

    Najjāti (udā. aṭṭha. 1) nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti ‘‘nelañjalāyā’’ti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlaṃjalāyāti vattabbe nerañjarāyāti vutta’’nti vadanti, nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘bodhirukkhamūle’’ti vuttaṃ. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷava. khaggavisāṇasuttaniddesa 121) ettha maggañāṇaṃ bodhīti vuttaṃ, ‘‘pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) ettha sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi ‘‘bodhirukkho’’tveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhatīti bhagavā bodhi. Tena bujjhantena sannissitattā so rukkho ‘‘bodhirukkho’’ti nāmaṃ labhi. Aṭṭhakathāyaṃ pana ekadeseneva atthaṃ dassetuṃ ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādi vuttaṃ. Mūleti samīpe. Paṭhamābhisambuddhoti anunāsikalopenāyaṃ niddesoti āha ‘‘paṭhamaṃ abhisambuddho’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso, tasmā abhisambuddho hutvā sabbapaṭhamaṃ bodhirukkhamūle viharatīti evamettha sambandho veditabbo.

    अथ खो भगवाति एत्थ अथाति तस्मिं समयेति एवमत्थो गहेतब्बो अनेकत्थत्ता निपातानं, यस्मिं समये अभिसम्बुद्धो हुत्वा बोधिरुक्खमूले विहरति, तस्मिं समयेति अत्थो। तेनेव उदानपाळियं (उदा॰ २) ‘‘तेन खो पन समयेन भगवा सत्ताहं एकपल्‍लङ्केन निसिन्‍नो होति विमुत्तिसुखपटिसंवेदी’’ति वुत्तं। अथाति वा पच्छाति इमस्मिं अत्थे निपातो, तस्मा अभिसम्बोधितो पच्छाति एवमत्थो गहेतब्बो। खोति पदपूरणे निपातो। सत्त अहानि सत्ताहं। अच्‍चन्तसंयोगे चेतं उपयोगवचनं। यस्मा भगवा तं सत्ताहं निरन्तरताय अच्‍चन्तमेव फलसमापत्तिसुखेन विहासि, तस्मा ‘‘सत्ताह’’न्ति अच्‍चन्तसंयोगवसेन उपयोगवचनं वुत्तं। एकपल्‍लङ्केनाति विसाखपुण्णमाय अनत्थङ्गतेयेव सूरिये अपराजितपल्‍लङ्कवसेन वजिरासने निसिन्‍नकालतो पट्ठाय सकिम्पि अनुट्ठहित्वा यथाभुजितेन एकेनेव पल्‍लङ्केन।

    Athakho bhagavāti ettha athāti tasmiṃ samayeti evamattho gahetabbo anekatthattā nipātānaṃ, yasmiṃ samaye abhisambuddho hutvā bodhirukkhamūle viharati, tasmiṃ samayeti attho. Teneva udānapāḷiyaṃ (udā. 2) ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī’’ti vuttaṃ. Athāti vā pacchāti imasmiṃ atthe nipāto, tasmā abhisambodhito pacchāti evamattho gahetabbo. Khoti padapūraṇe nipāto. Satta ahāni sattāhaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā ‘‘sattāha’’nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhapuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavasena vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathābhujitena ekeneva pallaṅkena.

    विमुत्तिसुखपटिसंवेदीति एत्थ तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीसु पञ्‍चसु पटिप्पस्सद्धिविमुत्तिसङ्खाता भगवतो फलविमुत्ति अधिप्पेताति आह ‘‘विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदयमानो’’ति। विमुत्तीति च उपक्‍किलेसेहि पटिप्पस्सद्धिवसेन चित्तस्स विमुत्तभावो, चित्तमेव वा तथा विमुत्तं वेदितब्बं। ताय विमुत्तिया जातं, सम्पयुत्तं वा सुखं विमुत्तिसुखं। ‘‘यायं, भन्ते, उपेक्खा सन्ते सुखे वुत्ता भगवता’’ति (म॰ नि॰ २.८८) वचनतो उपेक्खापि चेत्थ सुखमिच्‍चेव वेदितब्बा। तथा हि वुत्तं सम्मोहविनोदनियं (विभ॰ अट्ठ॰ २३२) ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्‍चेव भासिता’’ति। भगवा हि चतुत्थज्झानिकं अरहत्तफलसमापत्तिं समापज्‍जति, न इतरं। अथ वा ‘‘तेसं वूपसमो सुखो’’तिआदीसु (दी॰ नि॰ २.२२१, २७२) यथा सङ्खारदुक्खवूपसमो ‘‘सुखो’’ति वुच्‍चति, एवं सकलकिलेसदुक्खूपसमभावतो अग्गफले लब्भमाना पटिप्पस्सद्धिविमुत्ति एव इध ‘‘सुख’’न्ति वेदितब्बा।

    Vimuttisukhapaṭisaṃvedīti ettha tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu paṭippassaddhivimuttisaṅkhātā bhagavato phalavimutti adhippetāti āha ‘‘vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno’’ti. Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ. Tāya vimuttiyā jātaṃ, sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. ‘‘Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti. Bhagavā hi catutthajjhānikaṃ arahattaphalasamāpattiṃ samāpajjati, na itaraṃ. Atha vā ‘‘tesaṃ vūpasamo sukho’’tiādīsu (dī. ni. 2.221, 272) yathā saṅkhāradukkhavūpasamo ‘‘sukho’’ti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha ‘‘sukha’’nti veditabbā.

    अथाति अधिकारत्थे निपातो, खोति पदपूरणे। तेसु अधिकारत्थेन ‘‘अथा’’ति इमिना विमुत्तिसुखपटिसंवेदनतो अञ्‍ञं अधिकारं दस्सेति। को पनेसोति? पटिच्‍चसमउप्पादमनसिकारो। रत्तियाति अवयवसम्बन्धे सामिवचनं। पठमन्ति अच्‍चन्तसंयोगत्थे उपयोगवचनं । भगवा हि तस्सा रत्तिया सकलम्पि पठमं यामं तेनेव मनसिकारेन युत्तो अहोसीति।

    Athāti adhikāratthe nipāto, khoti padapūraṇe. Tesu adhikāratthena ‘‘athā’’ti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamauppādamanasikāro. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ . Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.

    पच्‍चयाकारन्ति अविज्‍जादिपच्‍चयधम्मं। पटिच्‍चाति पटिमुखं गन्त्वा, कारणसामग्गिं अपटिक्खिपित्वाति अत्थो। पटिमुखगमनञ्‍च पच्‍चयस्स कारणसामग्गिया अङ्गभावेन फलस्स उप्पादनमेव। अपटिक्खिपित्वाति पन विना ताय कारणसामग्गिया अङ्गभावं अगन्त्वा सयमेव न उप्पादेतीति अत्थो। एतेन कारणबहुता दस्सिता। अविज्‍जादिएकेकहेतुसीसेन हि हेतुसमूहो निद्दिट्ठो। सहितेति समुदिते, अविनिब्भुत्तेति अत्थो। अविज्‍जादिको हि पच्‍चयधम्मो सहितेयेव अञ्‍ञमञ्‍ञं अविनिब्भोगवुत्तिधम्मे उप्पादेति। इमिना पच्‍चयुप्पन्‍नधम्मबहुता दस्सिता। उभयेनपि ‘‘एकं न एकतो’’तिआदिनयो (विभ॰ अट्ठ॰ २२६ सङ्खारपदनिद्देस; विसुद्धि॰ २.६१७) दीपितो होति। एकतो हि कारणतो न इध किञ्‍चि एकं फलमत्थि, न अनेकं, नापि अनेकेहि कारणेहि एकं, अनेकेहि पन कारणेहि अनेकमेव होति। तथा हि अनेकेहि उतुपथवीबीजसलिलसङ्खातेहि कारणेहि अनेकमेव रूपगन्धरसादिअङ्कुरसङ्खातं फलमुप्पज्‍जमानं दिस्सति। यं पनेतं ‘‘अविज्‍जापच्‍चया सङ्खारा, सङ्खारपच्‍चया विञ्‍ञाण’’न्ति एकेकहेतुफलदीपनं कतं, तत्थ पयोजनं न विज्‍जति।

    Paccayākāranti avijjādipaccayadhammaṃ. Paṭiccāti paṭimukhaṃ gantvā, kāraṇasāmaggiṃ apaṭikkhipitvāti attho. Paṭimukhagamanañca paccayassa kāraṇasāmaggiyā aṅgabhāvena phalassa uppādanameva. Apaṭikkhipitvāti pana vinā tāya kāraṇasāmaggiyā aṅgabhāvaṃ agantvā sayameva na uppādetīti attho. Etena kāraṇabahutā dassitā. Avijjādiekekahetusīsena hi hetusamūho niddiṭṭho. Sahiteti samudite, avinibbhutteti attho. Avijjādiko hi paccayadhammo sahiteyeva aññamaññaṃ avinibbhogavuttidhamme uppādeti. Iminā paccayuppannadhammabahutā dassitā. Ubhayenapi ‘‘ekaṃ na ekato’’tiādinayo (vibha. aṭṭha. 226 saṅkhārapadaniddesa; visuddhi. 2.617) dīpito hoti. Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi, na anekaṃ, nāpi anekehi kāraṇehi ekaṃ, anekehi pana kāraṇehi anekameva hoti. Tathā hi anekehi utupathavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādiaṅkurasaṅkhātaṃ phalamuppajjamānaṃ dissati. Yaṃ panetaṃ ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti ekekahetuphaladīpanaṃ kataṃ, tattha payojanaṃ na vijjati.

    भगवा हि कत्थचि पधानत्ता कत्थचि पाकटत्ता कत्थचि असाधारणत्ता देसनाविलासस्स च वेनेय्यानञ्‍च अनुरूपतो एकमेव हेतुं वा फलं वा दीपेति। ‘‘फस्सपच्‍चया वेदना’’ति हि एकमेव हेतुं फलञ्‍चाह। फस्सो हि वेदनाय पधानहेतु यथाफस्सं वेदनाववत्थानतो। वेदना च फस्सस्स पधानफलं यथावेदनं फस्सववत्थानतो। ‘‘सेम्हसमुट्ठाना आबाधा’’ति (महानि॰ ५) पाकटत्ता एकं हेतुं आह। पाकटो हि एत्थ सेम्हो, न कम्मादयो। ‘‘ये केचि, भिक्खवे, अकुसला धम्मा, सब्बेते अयोनिसोमनसिकारमूलका’’ति असाधारणत्ता एकं हेतुं आह। असाधारणो हि अयोनिसोमनसिकारो अकुसलानं, साधारणानि वत्थारम्मणादीनीति। तस्मा अविज्‍जा तावेत्थ विज्‍जमानेसुपि अञ्‍ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं॰ नि॰ २.५२) च ‘‘अविज्‍जासमुदया आसवसमुदयो’’ति (म॰ नि॰ १.१०४) च वचनतो अञ्‍ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्‍जागतो पुञ्‍ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा। एवं सब्बत्थ एकेकहेतुफलदीपने यथासम्भवं नयो नेतब्बो। तेनाहु पोराणा –

    Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. ‘‘Phassapaccayā vedanā’’ti hi ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassavavatthānato. ‘‘Semhasamuṭṭhānā ābādhā’’ti (mahāni. 5) pākaṭattā ekaṃ hetuṃ āha. Pākaṭo hi ettha semho, na kammādayo. ‘‘Ye keci, bhikkhave, akusalā dhammā, sabbete ayonisomanasikāramūlakā’’ti asādhāraṇattā ekaṃ hetuṃ āha. Asādhāraṇo hi ayonisomanasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti. Tasmā avijjā tāvettha vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Evaṃ sabbattha ekekahetuphaladīpane yathāsambhavaṃ nayo netabbo. Tenāhu porāṇā –

    ‘‘एकं न एकतो इध, नानेकमनेकतोपि नो एकं।

    ‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

    फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो’’ति॥

    Phalamatthi atthi pana eka-hetuphaladīpane attho’’ti.

    पच्‍चेतुमरहतीति पटिच्‍चो। यो हि नं पच्‍चेति अभिसमेति, तस्स अच्‍चन्तमेव दुक्खवूपसमाय संवत्तति। सम्मा सह च उप्पादेतीति समुप्पादो। पच्‍चयधम्मो हि अत्तनो फलं उप्पादेन्तो सम्पुण्णमेव उप्पादेति, न विकलं। ये च धम्मे उप्पादेति, ते सब्बे सहेव उप्पादेति, न एकेकं। इति पटिच्‍चो च सो समुप्पादो चाति पटिच्‍चसमुप्पादोति एवम्पेत्थ अत्थो दट्ठब्बो। वित्थारोति पटिच्‍चसमुप्पादपदवण्णनापपञ्‍चो। मयम्पि तं अतिपपञ्‍चभया इध न दस्सयिस्साम, एवं परतो वक्खमानम्पि वित्थारं। अनुलोमपटिलोमन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ॰ नि॰ ४.७०) विय। स्वेवाति सो एव पच्‍चयाकारो। पुरिमनयेन वा वुत्तोति ‘‘अविज्‍जापच्‍चया सङ्खारा’’तिआदिना नयेन वुत्तो पच्‍चयाकारो। पवत्तियाति संसारप्पवत्तिया। मनसि अकासीति यो यो पच्‍चयधम्मो यस्स यस्स पच्‍चयुप्पन्‍नधम्मस्स यथा यथा हेतुपच्‍चयादिना पच्‍चयभावेन पच्‍चयो होति, तं सब्बं अविपरीतं अपरिहापेत्वा अनवसेसतो पच्‍चवेक्खणवसेन चित्ते अकासीति अत्थो।

    Paccetumarahatīti paṭicco. Yo hi naṃ pacceti abhisameti, tassa accantameva dukkhavūpasamāya saṃvattati. Sammā saha ca uppādetīti samuppādo. Paccayadhammo hi attano phalaṃ uppādento sampuṇṇameva uppādeti, na vikalaṃ. Ye ca dhamme uppādeti, te sabbe saheva uppādeti, na ekekaṃ. Iti paṭicco ca so samuppādo cāti paṭiccasamuppādoti evampettha attho daṭṭhabbo. Vitthāroti paṭiccasamuppādapadavaṇṇanāpapañco. Mayampi taṃ atipapañcabhayā idha na dassayissāma, evaṃ parato vakkhamānampi vitthāraṃ. Anulomapaṭilomanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Svevāti so eva paccayākāro. Purimanayena vā vuttoti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto paccayākāro. Pavattiyāti saṃsārappavattiyā. Manasi akāsīti yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho.

    अविज्‍जापच्‍चयातिआदीसु (विभ॰ अट्ठ॰ २२५; विसुद्धि॰ २.५८६-५८७; उदा॰ अट्ठ॰ १) अविन्दियं कायदुच्‍चरितादिं विन्दतीति अविज्‍जा, विन्दियं कायसुचरितादिं न विन्दतीति अविज्‍जा, धम्मानं अविपरीतसभावं अविदितं करोतीति अविज्‍जा, अन्तविरहिते संसारे भवादीसु सत्ते जवापेतीति अविज्‍जा, अविज्‍जमानेसु जवति, विज्‍जमानेसु न जवतीति अविज्‍जा, विज्‍जापटिपक्खाति वा अविज्‍जा। सा ‘‘दुक्खे अञ्‍ञाण’’न्तिआदिना चतुब्बिधा वेदितब्बा। पटिच्‍च नं न विना फलं एति उप्पज्‍जति चेव पवत्तति चाति पच्‍चयो, उपकारट्ठो वा पच्‍चयो। अविज्‍जा च सा पच्‍चयो चाति अविज्‍जापच्‍चयो , तस्मा अविज्‍जापच्‍चया। सङ्खरोन्तीति सङ्खारा, लोकिया कुसलाकुसलचेतना। ते पुञ्‍ञापुञ्‍ञानेञ्‍चाभिसङ्खारवसेन तिविधा वेदितब्बा। विजानातीति विञ्‍ञाणं, तं लोकियविपाकविञ्‍ञाणवसेन बात्तिंसविधं। नमतीति नामं, वेदनादिक्खन्धत्तयं। रुप्पतीति रूपं, भूतरूपं चक्खादिउपादारूपञ्‍च। आयतन्ति, आयतञ्‍च संसारदुक्खं नयतीति आयतनं । फुसतीति फस्सो। वेदयतीति वेदना। इदम्पि द्वयं द्वारवसेन छब्बिधं, विपाकवसेन गहणे बात्तिंसविधं। तस्सति परितस्सतीति तण्हा, सा कामतण्हादिवसेन सङ्खेपतो तिविधा, वित्थारतो अट्ठसतविधा च। उपादियतीति उपादानं, तं कामुपादानादिवसएन चतुब्बिधं।

    Avijjāpaccayātiādīsu (vibha. aṭṭha. 225; visuddhi. 2.586-587; udā. aṭṭha. 1) avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati, vijjamānesu na javatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Sā ‘‘dukkhe aññāṇa’’ntiādinā catubbidhā veditabbā. Paṭicca naṃ na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakāraṭṭho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo , tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyā kusalākusalacetanā. Te puññāpuññāneñcābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena bāttiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatanti, āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe bāttiṃsavidhaṃ. Tassati paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhasatavidhā ca. Upādiyatīti upādānaṃ, taṃ kāmupādānādivasaena catubbidhaṃ.

    भवति भावयति चाति भवो, सो कम्मोपपत्तिभेदतो दुविधो। जननं जाति। जीरणं जरा। मरन्ति तेनाति मरणं। सोचनं सोको। परिदेवनं परिदेवो। दुक्खयतीति दुक्खं। उप्पादट्ठितिवसेन द्वेधा खनतीति वा दुक्खं। दुम्मनस्स भावो दोमनस्सं। भुसो आयासो उपायासो। सम्भवन्तीति निब्बत्तन्ति। न केवलञ्‍च सोकादीहेव, अथ खो सब्बपदेहि ‘‘सम्भवन्ती’’ति पदस्स योजना कातब्बा। एवञ्हि अविज्‍जापच्‍चया सङ्खारा सम्भवन्तीति पच्‍चयपच्‍चयुप्पन्‍नववत्थानं दस्सितं होति। तेनेवाह ‘‘अविज्‍जापच्‍चया सङ्खारा सम्भवन्तीति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो’’ति। एवमेतस्स…पे॰… समुदयो होतीति एत्थ पन अयमत्थो। एवन्ति निद्दिट्ठनयनिदस्सनं। तेन अविज्‍जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति। एतस्साति यथावुत्तस्स। केवलस्साति असम्मिस्सस्स, सकलस्स वा। दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स नापि सुभसुखादीनं। समुदयो होतीति निब्बत्ति सम्भवति।

    Bhavati bhāvayati cāti bhavo, so kammopapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ. Uppādaṭṭhitivasena dvedhā khanatīti vā dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho sabbapadehi ‘‘sambhavantī’’ti padassa yojanā kātabbā. Evañhi avijjāpaccayā saṅkhārā sambhavantīti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Tenevāha ‘‘avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo’’ti. Evametassa…pe… samudayo hotīti ettha pana ayamattho. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.

    अच्‍चन्तमेव सङ्खारेहि विरज्‍जति एतेनाति विरागो, अरियमग्गोति आह ‘‘विरागसङ्खातेन मग्गेना’’ति। असेसं निरोधा असेसनिरोधा, असेसेत्वा निस्सेसेत्वा निरोधा समुच्छिन्दना अनुसयप्पहानवसेन अग्गमग्गेन अविज्‍जाय अच्‍चन्तसमुग्घाततोति अत्थो। यदिपि हेट्ठिममग्गेहिपि पहीयमाना अविज्‍जा अच्‍चन्तसमुग्घातवसेनेव पहीयति, तथापि न अनवसेसतो पहीयति। अपायगमनीया हि अविज्‍जा पठममग्गेन पहीयति, तथा सकिदेव इमस्मिं लोके सब्बत्थ च अनरियभूमियं उपपत्तिया पच्‍चयभूता अविज्‍जा यथाक्‍कमं दुतियततियमग्गेहि पहीयति, न इतराति, अरहत्तमग्गेनेव पन सा अनवसेसं पहीयतीति। अनुप्पादनिरोधो होतीति सब्बेसं सङ्खारानं अनवसेसं अनुप्पादनिरोधो होति। हेट्ठिमेन हि मग्गत्तयेन केचि सङ्खारा निरुज्झन्ति, केचि न निरुज्झन्ति अविज्‍जाय सावसेसनिरोधा, अग्गमग्गेन पनस्सा अनवसेसनिरोधा न केचि सङ्खारा न निरुज्झन्तीति। एवं निरुद्धानन्ति एवं अनुप्पादनिरोधेन निरुद्धानं। केवल-सद्दो निरवसेसवाचको च होति ‘‘केवला अङ्गमगधा’’तिआदीसु। असम्मिस्सवाचको च ‘‘केवला सालयो’’तिआदीसु। तस्मा उभयथापि अत्थं वदति ‘‘सकलस्स, सुद्धस्स वा’’ति। तत्थ सकलस्साति अनवसेसस्स सब्बभवादिगतस्स। सत्तविरहितस्साति परपरिकप्पितजीवरहितस्स।

    Accantameva saṅkhārehi virajjati etenāti virāgo, ariyamaggoti āha ‘‘virāgasaṅkhātena maggenā’’ti. Asesaṃ nirodhā asesanirodhā, asesetvā nissesetvā nirodhā samucchindanā anusayappahānavasena aggamaggena avijjāya accantasamugghātatoti attho. Yadipi heṭṭhimamaggehipi pahīyamānā avijjā accantasamugghātavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagamanīyā hi avijjā paṭhamamaggena pahīyati, tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattiyā paccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti, arahattamaggeneva pana sā anavasesaṃ pahīyatīti. Anuppādanirodho hotīti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho hoti. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā, aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti. Evaṃ niruddhānanti evaṃ anuppādanirodhena niruddhānaṃ. Kevala-saddo niravasesavācako ca hoti ‘‘kevalā aṅgamagadhā’’tiādīsu. Asammissavācako ca ‘‘kevalā sālayo’’tiādīsu. Tasmā ubhayathāpi atthaṃ vadati ‘‘sakalassa, suddhassa vā’’ti. Tattha sakalassāti anavasesassa sabbabhavādigatassa. Sattavirahitassāti paraparikappitajīvarahitassa.

    अपिचेत्थ किञ्‍चापि ‘‘अविज्‍जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्‍ञाणनिरोधो’’ति एत्तावतापि सकलस्स दुक्खक्खन्धस्स अनवसेसतो निरोधो वुत्तो होति, तथापि यथा अनुलोमे यस्स यस्स पच्‍चयधम्मस्स अत्थिताय यो यो पच्‍चयुप्पन्‍नधम्मो न निरुज्झति पवत्तति एवाति इमस्स अत्थस्स दस्सनत्थं ‘‘अविज्‍जापच्‍चया सङ्खारा…पे॰… समुदयो होती’’ति वुत्तं। एवं तप्पटिपक्खतो तस्स तस्स पच्‍चयस्स अभावे सो सो पच्‍चयुप्पन्‍नधम्मो निरुज्झति न पवत्ततीति दस्सनत्थं इध ‘‘अविज्‍जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्‍ञाणनिरोधो, विञ्‍ञाणनिरोधा नामरूपनिरोधो…पे॰… दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं, न पन अनुलोमे विय कालत्तयपरियापन्‍नस्स दुक्खक्खन्धस्स निरोधदस्सनत्थं। अनागतस्सेव हि अरियमग्गभावनाय असति उप्पज्‍जनारहस्स दुक्खक्खन्धस्स अरियमग्गभावनाय निरोधो इच्छितोति अयम्पि विसेसो वेदितब्बो।

    Apicettha kiñcāpi ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho’’ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayassa abhāve so so paccayuppannadhammo nirujjhati na pavattatīti dassanatthaṃ idha ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho…pe… dukkhakkhandhassa nirodho hotī’’ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.

    यदा हवेति एत्थ हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो। केचि पन ‘‘हवेति आहवे युद्धे’’ति अत्थं वदन्ति, ‘‘योधेथ मारं पञ्‍ञावुधेना’’ति (ध॰ प॰ ४०) हि वचनतो किलेसमारेन युज्झनसमयेति तेसं अधिप्पायो। आरम्मणूपनिज्झानलक्खणेनाति आरम्मणूपनिज्झानसभावेन। लक्खणूपनिज्झानलक्खणेनाति एत्थापि एसेव नयो। तत्थ आरम्मणूपनिज्झानं नाम अट्ठ समापत्तियो कसिणारम्मणस्स उपनिज्झायनतो। लक्खणूपनिज्झानं नाम विपस्सनामग्गफलानि। विपस्सना हि तीणि लक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानं, मग्गो विपस्सनाय आगतकिच्‍चं साधेतीति लक्खणूपनिज्झानं, फलं तथलक्खणं निरोधसच्‍चं उपनिज्झायतीति लक्खणूपनिज्झानं। नो कल्‍लो पञ्होति अयुत्तो पञ्हो, दुप्पञ्हो एसोति अत्थो। आदिसद्देन –

    Yadā haveti ettha haveti byattanti imasmiṃ atthe nipāto. Keci pana ‘‘haveti āhave yuddhe’’ti atthaṃ vadanti, ‘‘yodhetha māraṃ paññāvudhenā’’ti (dha. pa. 40) hi vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Ārammaṇūpanijjhānalakkhaṇenāti ārammaṇūpanijjhānasabhāvena. Lakkhaṇūpanijjhānalakkhaṇenāti etthāpi eseva nayo. Tattha ārammaṇūpanijjhānaṃ nāma aṭṭha samāpattiyo kasiṇārammaṇassa upanijjhāyanato. Lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ, maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ, phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. No kallo pañhoti ayutto pañho, duppañho esoti attho. Ādisaddena –

    ‘‘फुसतीति अहं न वदामि। फुसतीति चाहं वदेय्यं, तत्रस्स कल्‍लो पञ्हो ‘को नु खो, भन्ते, फुसती’ति? एवञ्‍चाहं न वदामि, एवं मं अवदन्तं यो एवं पुच्छेय्य ‘किंपच्‍चया नु खो, भन्ते, फस्सो’ति, एस कल्‍लो पञ्हो। तत्र कल्‍लं वेय्याकरणं ‘सळायतनपच्‍चया फस्सो, फस्सपच्‍चया वेदना’ति। को नु खो, भन्ते, वेदयतीति? नो कल्‍लो पञ्होति भगवा अवोच, वेदयतीति अहं न वदामि, वेदयतीति चाहं वदेय्यं, तत्रस्स कल्‍लो पञ्हो ‘को नु खो, भन्ते, वेदयती’ति? एवञ्‍चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य ‘किंपच्‍चया नु खो, भन्ते, वेदना’ति, एस कल्‍लो पञ्हो। तत्र कल्‍लं वेय्याकरणं ‘फस्सपच्‍चया वेदना, वेदनापच्‍चया तण्हा’’’ति (सं॰ नि॰ २.१२) –

    ‘‘Phusatīti ahaṃ na vadāmi. Phusatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, phusatī’ti? Evañcāhaṃ na vadāmi, evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, phasso’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘saḷāyatanapaccayā phasso, phassapaccayā vedanā’ti. Ko nu kho, bhante, vedayatīti? No kallo pañhoti bhagavā avoca, vedayatīti ahaṃ na vadāmi, vedayatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, vedayatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, vedanā’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘phassapaccayā vedanā, vedanāpaccayā taṇhā’’’ti (saṃ. ni. 2.12) –

    एवमादिं पाळिसेसं सङ्गण्हाति।

    Evamādiṃ pāḷisesaṃ saṅgaṇhāti.

    आदिना च नयेनाति एत्थ आदि-सद्देन पन ‘‘कतमा नु खो, भन्ते, जाति, कस्स च पनायं जातीति। ‘नो कल्‍लो पञ्हो’ति भगवा अवोचा’’ति एवमादिं सङ्गण्हाति। ननु चेत्थ ‘‘कतमं नु खो, भन्ते, जरामरण’’न्ति (सं॰ नि॰ २.३५) इदं सुपुच्छितन्ति? किञ्‍चापि सुपुच्छितं, यथा पन सतसहस्सग्घनके सुवण्णथालके वड्ढितस्स सुभोजनस्स मत्थके आमलकमत्ते गूथपिण्डे ठपिते सब्बं भोजनं दुब्भोजनं होति छड्डेतब्बं, एवमेव ‘‘कस्स च पनिदं जरामरण’’न्ति इमिना सत्तूपलद्धिवादपदेन गूथपिण्डेन तं भोजनं दुब्भोजनं विय अयम्पि सब्बो दुप्पञ्हो जातोति।

    Ādinā ca nayenāti ettha ādi-saddena pana ‘‘katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātīti. ‘No kallo pañho’ti bhagavā avocā’’ti evamādiṃ saṅgaṇhāti. Nanu cettha ‘‘katamaṃ nu kho, bhante, jarāmaraṇa’’nti (saṃ. ni. 2.35) idaṃ supucchitanti? Kiñcāpi supucchitaṃ, yathā pana satasahassagghanake suvaṇṇathālake vaḍḍhitassa subhojanassa matthake āmalakamatte gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva ‘‘kassa ca panidaṃ jarāmaraṇa’’nti iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañho jātoti.

    सोळस कङ्खाति ‘‘अहोसिं नु खो अहं अतीतमद्धानं, न नु खो अहोसिं, किं नु खो अहोसिं, कथं नु खो अहोसिं, किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धानं, भविस्सामि नु खो अहं अनागतमद्धानं, न नु खो भविस्सामि, किं नु खो भविस्सामि, कथं नु खो भविस्सामि, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धानं, अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (सं॰ नि॰ २.२०; म॰ नि॰ १.१८) एवमागता अतीतानागतपच्‍चुप्पन्‍नविसया सोळसविधा कङ्खा।

    Soḷasa kaṅkhāti ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (saṃ. ni. 2.20; ma. ni. 1.18) evamāgatā atītānāgatapaccuppannavisayā soḷasavidhā kaṅkhā.

    तत्थ (म॰ नि॰ अट्ठ॰ १.१८; सं॰ नि॰ अट्ठ॰ २.२.२०) अहोसिं नु खो, न नु खोति सस्सताकारञ्‍च अधिच्‍चसमुप्पत्तिआकारञ्‍च निस्साय अतीते अत्तनो विज्‍जमानतञ्‍च अविज्‍जमानतञ्‍च कङ्खति, किं कारणन्ति न वत्तब्बं। उम्मत्तको विय हि बालपुथुज्‍जनो यथा तथा वा पवत्तति। अपिच अयोनिसोमनसिकारोयेवेत्थ कारणं। एवं अयोनिसोमनसिकारस्स पन किं कारणन्ति? स्वेव पुथुज्‍जनभावो अरियानं अदस्सनादीनि वा। ननु च पुथुज्‍जनोपि योनिसो मनसि करोतीति। को वा एवमाह ‘‘न मनसि करोती’’ति। न पन तत्थ पुथुज्‍जनभावो कारणं, सद्धम्मसवनकल्याणमित्तादीनि तत्थ कारणानि । न हि मच्छमंसादीनि अत्तनो पकतिया सुगन्धानि, अभिसङ्खारपच्‍चया पन सुगन्धानिपि होन्ति।

    Tattha (ma. ni. aṭṭha. 1.18; saṃ. ni. aṭṭha. 2.2.20) ahosiṃ nu kho, na nu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati, kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā tathā vā pavattati. Apica ayonisomanasikāroyevettha kāraṇaṃ. Evaṃ ayonisomanasikārassa pana kiṃ kāraṇanti? Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha ‘‘na manasi karotī’’ti. Na pana tattha puthujjanabhāvo kāraṇaṃ, saddhammasavanakalyāṇamittādīni tattha kāraṇāni . Na hi macchamaṃsādīni attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

    किं नु खो अहोसिन्ति जातिलिङ्गुपपत्तियो निस्साय ‘‘खत्तियो नु खो अहोसिं, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्‍ञतरो’’ति कङ्खति।

    Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro’’ti kaṅkhati.

    कथं नु खोति सण्ठानाकारं निस्साय ‘‘दीघो नु खो अहोसिं, रस्सओदातकण्हप्पमाणिकअप्पमाणिकादीनं अञ्‍ञतरो’’ति कङ्खति। केचि पन ‘‘इस्सरनिम्मानादिं निस्साय ‘केन नु खो कारणेन अहोसि’न्ति हेतुतो कङ्खती’’ति वदन्ति।

    Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataro’’ti kaṅkhati. Keci pana ‘‘issaranimmānādiṃ nissāya ‘kena nu kho kāraṇena ahosi’nti hetuto kaṅkhatī’’ti vadanti.

    किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय ‘‘खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे॰… देवो हुत्वा मनुस्सो’’ति अत्तनो परम्परं कङ्खति। सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं, तञ्‍च भुम्मत्थे उपयोगवचनं दट्ठब्बं।

    Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso’’ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

    भविस्सामि नु खो, न नु खोति सस्सताकारञ्‍च उच्छेदाकारञ्‍च निस्साय अनागते अत्तनो विज्‍जमानतञ्‍च अविज्‍जमानतञ्‍च कङ्खति। सेसमेत्थ वुत्तनयमेव।

    Bhavissāmi nu kho, na nu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

    अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति। युत्तं पनेतन्ति? युत्तं अयुत्तन्ति का एत्थ चिन्ता। अपिचेत्थ इदं वत्थुम्पि उदाहरन्ति, चूळमाताय किर पुत्तो मुण्डो, महामाताय पुत्तो अमुण्डो। तं सुत्तं मुण्डेसुं। सो उट्ठाय ‘‘अहं नु खो चूळमाताय पुत्तो’’ति चिन्तेसि। एवं ‘‘अहं नु खोस्मी’’ति कङ्खा होति।

    Ahaṃnu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti, cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo. Taṃ suttaṃ muṇḍesuṃ. So uṭṭhāya ‘‘ahaṃ nu kho cūḷamātāya putto’’ti cintesi. Evaṃ ‘‘ahaṃ nu khosmī’’ti kaṅkhā hoti.

    नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति। तत्रापि इदं वत्थु – एको किर मच्छे गण्हन्तो उदके चिरट्ठानेन सीतिभूतं अत्तनो ऊरुं ‘‘मच्छो’’ति चिन्तेत्वा पहरि। अपरो सुसानपस्से खेत्तं रक्खन्तो भीतो सङ्कुटितो सयि। सो पटिबुज्झित्वा अत्तनो जण्णुकानि ‘‘द्वे यक्खा’’ति चिन्तेत्वा पहरि, एवं ‘‘नो नु खोस्मी’’ति कङ्खति।

    No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ ‘‘maccho’’ti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni ‘‘dve yakkhā’’ti cintetvā pahari, evaṃ ‘‘no nu khosmī’’ti kaṅkhati.

    किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्‍ञी। एस नयो सेसेसु। देवो पन समानो देवभावं अजानन्तो नाम नत्थि। सोपि पन ‘‘अहं रूपी नु खो अरूपी नु खो’’तिआदिना नयेन कङ्खति। खत्तियादयो कस्मा न जानन्तीति चे? अप्पच्‍चक्खा तेसं तत्थ तत्थ कुले उप्पत्ति। गहट्ठापि च पातलिकादयो पब्बजितसञ्‍ञिनो। पब्बजितापि ‘‘कुप्पं नु खो मे कम्म’’न्तिआदिना नयेन गहट्ठसञ्‍ञिनो। मनुस्सापि च एकच्‍चे राजानो विय अत्तनि देवसञ्‍ञिनो होन्ति।

    Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Appaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca pātalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca ekacce rājāno viya attani devasaññino honti.

    कथं नु खोस्मीति वुत्तनयमेव। केवलञ्हेत्थ अब्भन्तरे जीवो नाम अत्थीति गहेत्वा तस्स सण्ठानाकारं निस्साय ‘‘दीघो नु खोस्मि, रस्सचतुरस्सछळंसअट्ठंससोळसंसादीनं अञ्‍ञतरप्पकारो’’ति कङ्खन्तो ‘‘कथं नु खोस्मी’’ति कङ्खतीति वेदितब्बो। सरीरसण्ठानं पन पच्‍चुप्पन्‍नं अजानन्तो नाम नत्थि।

    Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya ‘‘dīgho nu khosmi, rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro’’ti kaṅkhanto ‘‘kathaṃ nu khosmī’’ti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

    कुतो आगतो, सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खति।

    Kuto āgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

    वपयन्तीति विअपयन्ति, इकारलोपेनायं निद्देसो। ब्यपयन्तीति वुत्तं होति। तेनाह ‘‘वपयन्ति अपगच्छन्ती’’ति। अपगमनञ्‍च अनुप्पत्तिनिरोधवसेनाति आह ‘‘निरुज्झन्ती’’ति।

    Vapayantīti viapayanti, ikāralopenāyaṃ niddeso. Byapayantīti vuttaṃ hoti. Tenāha ‘‘vapayanti apagacchantī’’ti. Apagamanañca anuppattinirodhavasenāti āha ‘‘nirujjhantī’’ti.

    . कदा पनस्स बोधिपक्खियधम्मा चतुसच्‍चधम्मा वा पातुभवन्ति उप्पज्‍जन्ति पकासन्तीति? विपस्सनामग्गञाणेसु पवत्तमानेसु। तत्थ विपस्सनाञाणे ताव विपस्सनाञाणसम्पयुत्ता सतिआदयो विपस्सनाञाणञ्‍च यथारहं अत्तनो अत्तनो विसयेसु तदङ्गप्पहानवसेन सुभसञ्‍ञादिके पजहन्ता कायानुपस्सनादिवसेन विसुं विसुं उप्पज्‍जन्ति। मग्गक्खणे पन ते निब्बानमालम्बित्वा समुच्छेदवसेन पटिपक्खे पजहन्ता चतूसुपि अरियसच्‍चेसु असम्मोहपटिवेधसाधनवसेन सकिदेव उप्पज्‍जन्ति। एवं तावेत्थ बोधिपक्खियधम्मानं उप्पज्‍जनट्ठेन पातुभावो वेदितब्बो। अरियसच्‍चधम्मानं पन लोकियानं विपस्सनाक्खणे विपस्सनाय आरम्मणकरणवसेन लोकुत्तरानं तदधिमुत्ततावसेन मग्गक्खणे निरोधसच्‍चस्स आरम्मणाभिसमयवसेन सब्बेसम्पि किच्‍चाभिसमयवसेन पाकटभावतो पकासनट्ठेन पातुभावो वेदितब्बो।

    3. Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsantīti? Vipassanāmaggañāṇesu pavattamānesu. Tattha vipassanāñāṇe tāva vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti. Maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohapaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo. Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena lokuttarānaṃ tadadhimuttatāvasena maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.

    इति भगवा सतिपि सब्बाकारेन सब्बधम्मानं अत्तनो ञाणस्स पाकटभावे पटिच्‍चसमुप्पादमुखेन विपस्सनाभिनिवेसस्स कतत्ता निपुणगम्भीरसुदुद्दसताय पच्‍चयाकारस्स तं पच्‍चवेक्खित्वा उप्पन्‍नबलवसोमनस्सो पटिपक्खसमुच्छेदविभावनेन सद्धिं अत्तनो तदभिसमयानुभावदीपकमेवेत्थ उदानं उदानेसि।

    Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesi.

    ‘‘कामा ते पठमा सेना’’तिआदिना नयेन वुत्तप्पकारं मारसेनन्ति –

    ‘‘Kāmāte paṭhamā senā’’tiādinā nayena vuttappakāraṃ mārasenanti –

    ‘‘कामा ते पठमा सेना, दुतिया अरति वुच्‍चति।

    ‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

    ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्‍चति॥

    Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

    ‘‘पञ्‍चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्‍चति।

    ‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

    सत्तमी विचिकिच्छा ते, मक्खो थम्भो च अट्ठमा॥

    Sattamī vicikicchā te, makkho thambho ca aṭṭhamā.

    ‘‘लाभो सिलोको सक्‍कारो, मिच्छालद्धो च यो यसो।

    ‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

    यो चत्तानं समुक्‍कंसे, परे च अवजानति॥

    Yo cattānaṃ samukkaṃse, pare ca avajānati.

    ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी।

    ‘‘Esā namuci te senā, kaṇhassābhippahārinī;

    न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति॥ (सु॰ नि॰ ४३८-४४१; महानि॰ २८) –

    Na naṃ asūro jināti, jetvā ca labhate sukha’’nti. (su. ni. 438-441; mahāni. 28) –

    इमिना नयेन वुत्तप्पकारं मारसेनं।

    Iminā nayena vuttappakāraṃ mārasenaṃ.

    तत्थ (सु॰ नि॰ अट्ठ॰ २.४३९-४१; महानि॰ अट्ठ॰ २८) यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु अञ्‍ञतरञ्‍ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्‍जति। वुत्तम्पि चेतं ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्‍करा’’ति (सं॰ नि॰ ४.३३१)। ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधति, ताय बाधितानं परियेसन तण्हा चित्तं किलमयति, अथ नेसं किलन्तचित्तानं थिनमिद्धं ओक्‍कमति, ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्‍ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्‍ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्‍जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्‍कारसिलोका उप्पज्‍जन्ति, लाभादिमुच्छिता धम्मपतिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्‍कंसेन्ति परं वम्भेन्ति, तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो।

    Tattha (su. ni. aṭṭha. 2.439-41; mahāni. aṭṭha. 28) yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttampi cetaṃ ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādhati, tāya bādhitānaṃ pariyesana taṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

    एवमेतं दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्‍नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं ‘‘तव सेना’’ति निद्दिसन्तेन ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति वुत्तं। तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातनी निप्पोथनी, अन्तरायकरीति अत्थो। न नं असूरो जिनाति, जेत्वा च लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वा च मग्गसुखं फलसुखञ्‍च अधिगच्छतीति अत्थो। सोपि ब्राह्मणोति सोपि खीणासवब्राह्मणो।

    Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ ‘‘tava senā’’ti niddisantena ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti vuttaṃ. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchatīti attho. Sopi brāhmaṇoti sopi khīṇāsavabrāhmaṇo.

    इदानि ‘‘तेन खो पन समयेन भगवा सत्ताहं एकपल्‍लङ्केन निसिन्‍नो होति विमुत्तिसुखपटिसंवेदी। अथ खो भगवा तस्स सत्ताहस्स अच्‍चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पठमं यामं पटिच्‍चसमुप्पादं अनुलोमं साधुकं मनसाकासि। रत्तिया मज्झिमं यामं पटिच्‍चसमुप्पादं पटिलोमं साधुकं मनसाकासि। रत्तिया पच्छिमं यामं पटिच्‍चसमुप्पादं अनुलोमपटिलोमं साधुकं मनसाकासी’’ति एवं वुत्ताय उदानपाळिया (उदा॰ १) इमिस्सा च खन्धकपाळिया अविरोधं दस्सेतुं ‘‘उदाने पना’’तिआदि आरद्धं। एत्थ तस्स वसेनाति तस्स पच्‍चयाकारपजाननस्स पच्‍चयक्खयाधिगमस्स च वसेन। एकेकमेव कोट्ठासन्ति अनुलोमपटिलोमेसु एकेकमेव कोट्ठासं। पाटिपदरत्तिया एवं मनसाकासीति रत्तिया तीसुपि यामेसु अनुलोमपटिलोमंयेव मनसाकासि। भगवा किर ठपेत्वा रतनघरसत्ताहं सेसेसु छसु सत्ताहेसु अन्तरन्तरा धम्मं पच्‍चवेक्खित्वा येभुय्येन विमुत्तिसुखपटिसंवेदी विहासि, रतनघरसत्ताहे पन अभिधम्मपविचयवसेनेव विहासि। तस्मा अन्तरन्तरा धम्मपच्‍चवेक्खणवसेन उप्पादितमनसिकारेसु पाटिपदरत्तिया उप्पादितं मनसिकारं सन्धाय इमिस्सं खन्धकपाळियं एवं वुत्तन्ति अधिप्पायो।

    Idāni ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi. Rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi. Rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsī’’ti evaṃ vuttāya udānapāḷiyā (udā. 1) imissā ca khandhakapāḷiyā avirodhaṃ dassetuṃ ‘‘udāne panā’’tiādi āraddhaṃ. Ettha tassa vasenāti tassa paccayākārapajānanassa paccayakkhayādhigamassa ca vasena. Ekekameva koṭṭhāsanti anulomapaṭilomesu ekekameva koṭṭhāsaṃ. Pāṭipadarattiyā evaṃ manasākāsīti rattiyā tīsupi yāmesu anulomapaṭilomaṃyeva manasākāsi. Bhagavā kira ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammapavicayavaseneva vihāsi. Tasmā antarantarā dhammapaccavekkhaṇavasena uppāditamanasikāresu pāṭipadarattiyā uppāditaṃ manasikāraṃ sandhāya imissaṃ khandhakapāḷiyaṃ evaṃ vuttanti adhippāyo.

    बोधिकथावण्णना निट्ठिता।

    Bodhikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १. बोधिकथा • 1. Bodhikathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / बोधिकथा • Bodhikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / बोधिकथावण्णना • Bodhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / बोधिकथावण्णना • Bodhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. बोधिकथा • 1. Bodhikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact