Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ब्रह्मचरियकथा

    3. Brahmacariyakathā

    १. सुद्धब्रह्मचरियकथा

    1. Suddhabrahmacariyakathā

    २६९. नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। सब्बे देवा जळा एलमूगा 1 अविञ्‍ञू हत्थसंवाचिका नप्पटिबला सुभासितदुब्भासितानं अत्थमञ्‍ञातुं, सब्बे देवा न बुद्धे पसन्‍ना न धम्मे पसन्‍ना न सङ्घे पसन्‍ना, न बुद्धं भगवन्तं पयिरुपासन्ति, न बुद्धं भगवन्तं पञ्हं पुच्छन्ति, न बुद्धेन भगवता पञ्हे विस्सज्‍जिते अत्तमना, सब्बे देवा कम्मावरणेन समन्‍नागता किलेसावरणेन समन्‍नागता विपाकावरणेन समन्‍नागता अस्सद्धा अच्छन्दिका दुप्पञ्‍ञा अभब्बा नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्तं, सब्बे देवा मातुघातका पितुघातका अरहन्तघातका रुहिरुप्पादका सङ्घभेदका, सब्बे देवा पाणातिपातिनो अदिन्‍नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो पिसुणवाचा फरुसावाचा सम्फप्पलापिनो अभिज्झालुनो ब्यापन्‍नचित्ता मिच्छादिट्ठिकाति? न हेवं वत्तब्बे…पे॰…।

    269. Natthi devesu brahmacariyavāsoti? Āmantā. Sabbe devā jaḷā elamūgā 2 aviññū hatthasaṃvācikā nappaṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, sabbe devā na buddhe pasannā na dhamme pasannā na saṅghe pasannā, na buddhaṃ bhagavantaṃ payirupāsanti, na buddhaṃ bhagavantaṃ pañhaṃ pucchanti, na buddhena bhagavatā pañhe vissajjite attamanā, sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṅghabhedakā, sabbe devā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusāvācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikāti? Na hevaṃ vattabbe…pe….

    ननु अत्थि देवा अजळा अनेलमूगा विञ्‍ञू न हत्थसंवाचिका पटिबला सुभासितदुब्भासितानं अत्थमञ्‍ञातुं, अत्थि देवा बुद्धे पसन्‍ना धम्मे पसन्‍ना सङ्घे पसन्‍ना, बुद्धं भगवन्तं पयिरुपासन्ति, बुद्धं भगवन्तं पञ्हं पुच्छन्ति, बुद्धेन भगवता पञ्हे विस्सज्‍जिते अत्तमना होन्ति, अत्थि देवा न कम्मावरणेन समन्‍नागता न किलेसावरणेन समन्‍नागता न विपाकावरणेन समन्‍नागता सद्धा छन्दिका पञ्‍ञवन्तो भब्बा नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्तं, अत्थि देवा न मातुघातका न पितुघातका न अरहन्तघातका न रुहिरुप्पादका न सङ्घभेदका, अत्थि देवा न पाणातिपातिनो न अदिन्‍नादायिनो न कामेसुमिच्छाचारिनो न मुसावादिनो न पिसुणावाचा न फरुसावाचा न सम्फप्पलापिनो न अभिज्झालुनो अब्यापन्‍नचित्ता सम्मादिट्ठिकाति? आमन्ता।

    Nanu atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, atthi devā buddhe pasannā dhamme pasannā saṅghe pasannā, buddhaṃ bhagavantaṃ payirupāsanti, buddhaṃ bhagavantaṃ pañhaṃ pucchanti, buddhena bhagavatā pañhe vissajjite attamanā honti, atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṅghabhedakā, atthi devā na pāṇātipātino na adinnādāyino na kāmesumicchācārino na musāvādino na pisuṇāvācā na pharusāvācā na samphappalāpino na abhijjhāluno abyāpannacittā sammādiṭṭhikāti? Āmantā.

    हञ्‍चि अत्थि देवा अजळा अनेलमूगा विञ्‍ञू न हत्थसंवाचिका पटिबला सुभासितदुब्भासितानं अत्थमञ्‍ञातुं…पे॰… अत्थि देवा बुद्धे पसन्‍ना…पे॰… सम्मादिट्ठिका, नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति।

    Hañci atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ…pe… atthi devā buddhe pasannā…pe… sammādiṭṭhikā, no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

    २७०. अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। अत्थि तत्थ पब्बज्‍जा मुण्डियं कासावधारणा पत्तधारणा, देवेसु सम्मासम्बुद्धा उप्पज्‍जन्ति, पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति, सावकयुगं उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    270. Atthi devesu brahmacariyavāsoti? Āmantā. Atthi tattha pabbajjā muṇḍiyaṃ kāsāvadhāraṇā pattadhāraṇā, devesu sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

    देवेसु पब्बज्‍जा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ अत्थि पब्बज्‍जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्‍जा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ अत्थि पब्बज्‍जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्‍जा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता। यो पब्बजति तस्सेव ब्रह्मचरियवासो, यो न पब्बजति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu pabbajjā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Āmantā. Yo pabbajati tasseva brahmacariyavāso, yo na pabbajati natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु मुण्डियं नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता। यो मुण्डो होति तस्सेव ब्रह्मचरियवासो, यो मुण्डो न होति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu muṇḍiyaṃ natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Āmantā. Yo muṇḍo hoti tasseva brahmacariyavāso, yo muṇḍo na hoti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु कासावधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता। यो कासावं धारेति तस्सेव ब्रह्मचरियवासो, यो कासावं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu kāsāvadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā. Yo kāsāvaṃ dhāreti tasseva brahmacariyavāso, yo kāsāvaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु पत्तधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता? यो पत्तं धारेति तस्सेव ब्रह्मचरियवासो, यो पत्तं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu pattadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā? Yo pattaṃ dhāreti tasseva brahmacariyavāso, yo pattaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु सम्मासम्बुद्धा नुप्पज्‍जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति ? आमन्ता। यत्थ सम्मासम्बुद्धा उप्पज्‍जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्‍जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ सम्मासम्बुद्धा उप्पज्‍जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्‍जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता । लुम्बिनिया भगवा जातो, बोधिया मूले अभिसम्बुद्धो, बाराणसियं भगवता धम्मचक्‍कं पवत्तितं; तत्थेव ब्रह्मचरियवासो, नत्थञ्‍ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu sammāsambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti ? Āmantā. Yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā . Lumbiniyā bhagavā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ; tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु पच्‍चेकसम्बुद्धा नुप्पज्‍जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्‍चेकसम्बुद्धा नुप्पज्‍जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्‍चेकसम्बुद्धा नुप्पज्‍जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता। मज्झिमेसु जनपदेसु पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति, तत्थेव ब्रह्मचरियवासो, नत्थञ्‍ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu paccekasambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā. Majjhimesu janapadesu paccekasambuddhā uppajjanti, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    देवेसु सावकयुगं नुप्पज्‍जतीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। यत्थ सावकयुगं उप्पज्‍जति तत्थेव ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्‍जति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰… यत्थ सावकयुगं उप्पज्‍जति तत्थेव ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्‍जति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता। मगधेसु सावकयुगं उप्पन्‍नं, तत्थेव ब्रह्मचरियवासो, नत्थञ्‍ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Devesu sāvakayugaṃ nuppajjatīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Āmantā. Magadhesu sāvakayugaṃ uppannaṃ, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    २७१. अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता । सब्बदेवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    271. Atthi devesu brahmacariyavāsoti? Āmantā . Sabbadevesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    अत्थि मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता। सब्बमनुस्सेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Atthi manussesu brahmacariyavāsoti? Āmantā. Sabbamanussesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। असञ्‍ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे॰…।

    Atthi devesu brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

    अत्थि मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता। पच्‍चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु 3 अविञ्‍ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे।

    Atthi manussesu brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu 4 aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

    अत्थि देवेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति। असञ्‍ञसत्तेसु देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो, सञ्‍ञसत्तेसु 5 देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Atthi devesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Asaññasattesu devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso, saññasattesu 6 devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

    देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता। कत्थ अत्थि, कत्थ नत्थीति? असञ्‍ञसत्तेसु देवेसु नत्थि ब्रह्मचरियवासो, सञ्‍ञसत्तेसु 7 देवेसु अत्थि ब्रह्मचरियवासोति। असञ्‍ञसत्तेसु देवेसु नत्थि ब्रह्मचरियवासोति? आमन्ता। सञ्‍ञसत्तेसु 8 देवेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Asaññasattesu devesu natthi brahmacariyavāso, saññasattesu 9 devesu atthi brahmacariyavāsoti. Asaññasattesu devesu natthi brahmacariyavāsoti? Āmantā. Saññasattesu 10 devesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

    सञ्‍ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? आमन्ता। असञ्‍ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Saññasattesu devesu atthi brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe.

    अत्थि मनुस्सेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति। पच्‍चन्तिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्‍ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Atthi manussesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Paccantimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

    मनुस्सेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता। कत्थ अत्थि, कत्थ नत्थीति? पच्‍चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्‍ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि ब्रह्मचरियवासोति। पच्‍चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्‍ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? आमन्ता। मज्झिमेसु जनपदेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Manussesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi brahmacariyavāsoti. Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Āmantā. Majjhimesu janapadesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

    मज्झिमेसु जनपदेसु अत्थि ब्रह्मचरियवासोति? आमन्ता। पच्‍चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्‍ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे।

    Majjhimesu janapadesu atthi brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

    अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता। ननु वुत्तं भगवता – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे! कतमेहि तीहि? सूरा, सतिमन्तो, इध ब्रह्मचरियवासो’’ति 11। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि नत्थि देवेसु ब्रह्मचरियवासोति।

    Atthi devesu brahmacariyavāsoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse! Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso’’ti 12. Attheva suttantoti? Āmantā. Tena hi natthi devesu brahmacariyavāsoti.

    सावत्थियं वुत्तं भगवता – ‘‘इध ब्रह्मचरियवासो’’ति? आमन्ता। सावत्थियंयेव ब्रह्मचरियवासो, नत्थि अञ्‍ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे।

    Sāvatthiyaṃ vuttaṃ bhagavatā – ‘‘idha brahmacariyavāso’’ti? Āmantā. Sāvatthiyaṃyeva brahmacariyavāso, natthi aññatra brahmacariyavāsoti? Na hevaṃ vattabbe.

    २७२. अनागामिस्स पुग्गलस्स पञ्‍चोरम्भागियानि संयोजनानि पहीनानि, पञ्‍चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्‍नस्स कुहिं फलुप्पत्तीति? तत्थेव। हञ्‍चि अनागामिस्स पुग्गलस्स पञ्‍चोरम्भागियानि संयोजनानि पहीनानि , पञ्‍चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्‍नस्स तहिं फलुप्पत्ति; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति।

    272. Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṃ phaluppattīti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni , pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

    अनागामिस्स पुग्गलस्स पञ्‍चोरम्भागियानि संयोजनानि पहीनानि, पञ्‍चुद्धम्भागियानि संयोजनानि अप्पहीनानि , इतो चुतस्स तत्थ उपपन्‍नस्स कुहिं भारोहरणं, कुहिं दुक्खपरिञ्‍ञातं, कुहिं किलेसप्पहानं, कुहिं निरोधसच्छिकिरिया, कुहिं अकुप्पपटिवेधोति? तत्थेव। हञ्‍चि अनागामिस्स पुग्गलस्स पञ्‍चोरम्भागियानि संयोजनानि पहीनानि, पञ्‍चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्‍नस्स तहिं अकुप्पपटिवेधो; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति।

    Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni , ito cutassa tattha upapannassa kuhiṃ bhāroharaṇaṃ, kuhiṃ dukkhapariññātaṃ, kuhiṃ kilesappahānaṃ, kuhiṃ nirodhasacchikiriyā, kuhiṃ akuppapaṭivedhoti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ akuppapaṭivedho; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

    अनागामिस्स पुग्गलस्स पञ्‍चोरम्भागियानि संयोजनानि पहीनानि, पञ्‍चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्‍नस्स तहिं फलुप्पत्ति, तहिं भारोहरणं, तहिं दुक्खपरिञ्‍ञातं, तहिं किलेसप्पहानं, तहिं निरोधसच्छिकिरिया, तहिं अकुप्पपटिवेधो; केनट्ठेन वदेसि – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति? हन्द हि अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति 13

    Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti, tahiṃ bhāroharaṇaṃ, tahiṃ dukkhapariññātaṃ, tahiṃ kilesappahānaṃ, tahiṃ nirodhasacchikiriyā, tahiṃ akuppapaṭivedho; kenaṭṭhena vadesi – ‘‘natthi devesu brahmacariyavāso’’ti? Handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti 14.

    २. संसन्दनब्रह्मचरियकथा

    2. Saṃsandanabrahmacariyakathā

    २७३. अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता। सोतापन्‍नो पुग्गलो तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    273. Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sotāpanno puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता। सकदागामी पुग्गलो इध परिनिब्बायिपुग्गलो 15 तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sakadāgāmī puggalo idha parinibbāyipuggalo 16 tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    सोतापन्‍नो पुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता। अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न हेवं वत्तब्बे।

    Sotāpanno puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

    सकदागामी पुग्गलो इध परिनिब्बायिपुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता। अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmī puggalo idha parinibbāyipuggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe…pe….

    इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता। सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न हेवं वत्तब्बे…पे॰…।

    Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

    इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता। सकदागामिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स…पे॰… अरहत्तसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न हेवं वत्तब्बे…पे॰…।

    Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

    सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता। इध विहाय निट्ठस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे।

    Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe.

    सकदागामिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स…पे॰… अरहत्तसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता। इध विहाय निट्ठस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे ।

    Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe .

    अनागामी पुग्गलो कतकरणीयो भावितभावनो तत्थ उपपज्‍जतीति? आमन्ता। अरहा उपपज्‍जतीति? न हेवं वत्तब्बे।

    Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha upapajjatīti? Āmantā. Arahā upapajjatīti? Na hevaṃ vattabbe.

    अरहा उपपज्‍जतीति? आमन्ता। अत्थि अरहतो पुनब्भवोति? न हेवं वत्तब्बे।

    Arahā upapajjatīti? Āmantā. Atthi arahato punabbhavoti? Na hevaṃ vattabbe.

    अत्थि अरहतो पुनब्भवोति? आमन्ता। अरहा भवेन भवं गच्छति, गतिया गतिं गच्छति, संसारेन संसारं गच्छति, उपपत्तिया उपपत्तिं गच्छतीति? न हेवं वत्तब्बे।

    Atthi arahato punabbhavoti? Āmantā. Arahā bhavena bhavaṃ gacchati, gatiyā gatiṃ gacchati, saṃsārena saṃsāraṃ gacchati, upapattiyā upapattiṃ gacchatīti? Na hevaṃ vattabbe.

    अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्‍जतीति? आमन्ता। भारोहरणाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे।

    Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjatīti? Āmantā. Bhāroharaṇāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

    अनागामी पुग्गलो कतकरणीयो भावितभावनो अपरिञ्‍ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्‍जतीति? आमन्ता। अकुप्पपटिवेधाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे।

    Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjatīti? Āmantā. Akuppapaṭivedhāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

    अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्‍जति, न च भारोहरणाय पुन मग्गं भावेतीति? आमन्ता। अनोहटभारो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे।

    Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjati, na ca bhāroharaṇāya puna maggaṃ bhāvetīti? Āmantā. Anohaṭabhāro ca tattha parinibbāyatīti? Na hevaṃ vattabbe.

    अनागामी पुग्गलो कतकरणीयो भावितभावनो अपरिञ्‍ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्‍जति, न च अकुप्पपटिवेधाय पुन मग्गं भावेतीति ? आमन्ता। अप्पटिविद्धाकुप्पो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे। यथा मिगो सल्‍लेन विद्धो दूरम्पि गन्त्वा कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति।

    Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjati, na ca akuppapaṭivedhāya puna maggaṃ bhāvetīti ? Āmantā. Appaṭividdhākuppo ca tattha parinibbāyatīti? Na hevaṃ vattabbe. Yathā migo sallena viddho dūrampi gantvā kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti.

    यथा मिगो सल्‍लेन विद्धो दूरम्पि गन्त्वा ससल्‍लोव कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ ससल्‍लोव परिनिब्बायतीति? न हेवं वत्तब्बे…पे॰…।

    Yathā migo sallena viddho dūrampi gantvā sasallova kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha sasallova parinibbāyatīti? Na hevaṃ vattabbe…pe….

    ब्रह्मचरियकथा निट्ठिता।

    Brahmacariyakathā niṭṭhitā.







    Footnotes:
    1. एळमूगा (स्या॰)
    2. eḷamūgā (syā.)
    3. मिलक्खूसु (स्या॰ क॰)
    4. milakkhūsu (syā. ka.)
    5. असञ्‍ञसत्तेसु (क॰)
    6. asaññasattesu (ka.)
    7. असञ्‍ञसत्तेसु (क॰)
    8. असञ्‍ञसत्तेसु (क॰)
    9. asaññasattesu (ka.)
    10. asaññasattesu (ka.)
    11. अ॰ नि॰ ९.२१
    12. a. ni. 9.21
    13. सच्छिकरोति (बहूसु)
    14. sacchikaroti (bahūsu)
    15. इधपरिनिब्बायी (?)
    16. idhaparinibbāyī (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. ब्रह्मचरियकथा • 3. Brahmacariyakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. ब्रह्मचरियकथा • 3. Brahmacariyakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. ब्रह्मचरियकथा • 3. Brahmacariyakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact