Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ओधिसोकथा

    3. Odhisokathā

    २७४. ओधिसोधिसो किलेसे जहतीति? आमन्ता। सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्‍कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सोतापन्‍नो, एकदेसं न सोतापन्‍नो, एकदेसं सोतापत्तिफलप्पत्तो 1 पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्‍नागतो एकदेसं अरियकन्तेहि सीलेहि न समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    274. Odhisodhiso kilese jahatīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto 2 paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन किं जहतीति? सक्‍कायदिट्ठिं जहति, विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सोतापन्‍नो, एकदेसं न सोतापन्‍नो…पे॰… एकदेसं अरियकन्तेहि सीलेहि समन्‍नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ jahati, vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

    निरोधदस्सनेन किं जहतीति? विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सोतापन्‍नो, एकदेसं न सोतापन्‍नो…पे॰… एकदेसं अरियकन्तेहि सीलेहि समन्‍नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Nirodhadassanena kiṃ jahatīti? Vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

    मग्गदस्सनेन किं जहतीति? सीलब्बतपरामासं तदेकट्ठे च किलेसे जहतीति। एकदेसं सोतापन्‍नो, एकदेसं न सोतापन्‍नो, एकदेसं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्‍नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Maggadassanena kiṃ jahatīti? Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

    २७५. सकदागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो 3 पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    275. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto 4 paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    निरोधदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Nirodhadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    मग्गदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे जहतीति। एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Maggadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    २७६. अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अनागामी, एकदेसं न अनागामी , एकदेसं अनागामिफलप्पत्तो 5 पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्‍चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    276. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī , ekadesaṃ anāgāmiphalappatto 6 paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन किं जहतीति? अणुसहगतं कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अनागामी, एकदेसं न अनागामी…पे॰… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    निरोधदस्सनेन किं जहतीति? अणुसहगतं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अनागामी, एकदेसं न अनागामी…पे॰… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Nirodhadassanena kiṃ jahatīti? Aṇusahagataṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    मग्गदस्सनेन किं जहतीति? तदेकट्ठे च किलेसे जहतीति। एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्‍चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Maggadassanena kiṃ jahatīti? Tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    २७७. अरहत्तसच्छिकिरियाय पटिपन्‍नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं अरूपरागं मानं उद्धच्‍चं अविज्‍जं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो 7 पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्‍नद्धजो पन्‍नभारो विसञ्‍ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्‍ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्‍ञेय्यं अभिञ्‍ञातं, परिञ्‍ञेय्यं परिञ्‍ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं, (एकदेसं सच्छिकातब्बं सच्छिकतं,) 8 एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    277. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto 9 paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, (ekadesaṃ sacchikātabbaṃ sacchikataṃ,) 10 ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    समुदयदस्सनेन किं जहतीति? रूपरागं अरूपरागं जहति, मानं उद्धच्‍चं अविज्‍जं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अरहा, एकदेसं न अरहा…पे॰… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Samudayadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ jahati, mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā…pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    निरोधदस्सनेन किं जहतीति? मानं जहति, उद्धच्‍चं अविज्‍जं तदेकट्ठे च किलेसे एकदेसे जहतीति। एकदेसं अरहा, एकदेसं न अरहा …पे॰… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Nirodhadassanena kiṃ jahatīti? Mānaṃ jahati, uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā …pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    मग्गदस्सनेन किं जहतीति? उद्धच्‍चं अविज्‍जं तदेकट्ठे च किलेसे जहतीति। एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्‍नद्धजो पन्‍नभारो विसञ्‍ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्‍ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्‍ञेय्यं अभिञ्‍ञातं, परिञ्‍ञेय्यं परिञ्‍ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं , सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Maggadassanena kiṃ jahatīti? Uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ , sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    २७८. न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति? आमन्ता। ननु वुत्तं भगवता –

    278. Na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।

    ‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

    कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति 11

    Kammāro rajatasseva, niddhame malamattano’’ti 12.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

    ओधिसोधिसो किलेसे जहतीति? आमन्ता। ननु वुत्तं भगवता –

    Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सहावस्स दस्सनसम्पदाय,

    ‘‘Sahāvassa dassanasampadāya,

    तयस्सु धम्मा जहिता भवन्ति।

    Tayassu dhammā jahitā bhavanti;

    सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,

    Sakkāyadiṭṭhī vicikicchitañca,

    सीलब्बतं वापि यदत्थि किञ्‍चि।

    Sīlabbataṃ vāpi yadatthi kiñci;

    चतूहपायेहि च विप्पमुत्तो,

    Catūhapāyehi ca vippamutto,

    छच्‍चाभिठानानि अभब्ब 13 कातु’’न्ति 14

    Chaccābhiṭhānāni abhabba 15 kātu’’nti 16.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

    ओधिसोधिसो किलेसे जहतीति? आमन्ता। ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्‍कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो’’ति 17। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति।

    Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso’’ti 18. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

    ओधिसोकथा निट्ठिता।

    Odhisokathā niṭṭhitā.







    Footnotes:
    1. सोतापत्तिफलं पत्तो (?)
    2. sotāpattiphalaṃ patto (?)
    3. सकदागामिफलं पत्तो (?)
    4. sakadāgāmiphalaṃ patto (?)
    5. अनागामिफलं पत्तो (?)
    6. anāgāmiphalaṃ patto (?)
    7. अरहत्तं पत्तो (?)
    8. ( ) (?)
    9. arahattaṃ patto (?)
    10. ( ) (?)
    11. ध॰ प॰ २३९ धम्मपदे
    12. dha. pa. 239 dhammapade
    13. अभब्बो (सी॰ स्या॰)
    14. खु॰ पा॰ ६.१०; सु॰ नि॰ २३३
    15. abhabbo (sī. syā.)
    16. khu. pā. 6.10; su. ni. 233
    17. अङ्गुत्तरनिकाये
    18. aṅguttaranikāye



    Related texts:



    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. ओधिसोकथावण्णना • 4. Odhisokathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. ब्रह्मचरियकथा • 3. Brahmacariyakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact